< John 15 >

1 I myself am the vine true, and the Father of Mine the vinedresser is.
ahaṁ satyadrākṣālatāsvarūpo mama pitā tūdyānaparicārakasvarūpañca|
2 Every branch in Me myself not bearing fruit He takes away it, and every one fruit bearing He prunes it that fruit more it may bear.
mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|
3 Already you yourselves clean are because of the word that I have spoken to you.
idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|
4 do abide in Me myself and I myself and I myself in you. Even as the branch not is able fruit to bear of itself only unless (it shall abide *N+kO) in the vine, so neither [are able] you only unless in Me myself (you shall abide. *N+kO)
ataḥ kāraṇāt mayi tiṣṭhata tenāhamapi yuṣmāsu tiṣṭhāmi, yato heto rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknoti tathā yūyamapi mayyatiṣṭhantaḥ phalavanto bhavituṁ na śaknutha|
5 I myself am the vine, you [are] the branches. The [one] abiding in Me myself and I myself and I myself in him, he bears fruit much; For apart from Me not you are able to do no [thing].
ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
6 Only unless someone (shall abide *N+kO) in Me myself, he is thrown out like the branch and is dried up, and they gather them and into the fire cast, and it is burned.
yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|
7 If you shall abide in Me myself and the declarations of Mine in you shall abide, whatever if you shall wish (do yourself ask *N+kO) and it will happen to you.
yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|
8 In this is glorified the Father of Mine, that fruit much you may bear and (you may become *N+kO) to Me disciples.
yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|
9 even as has loved Me the Father, I myself also I myself also you loved; do abide in the love of Mine.
pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|
10 If the commandments of Mine you shall keep, you will abide in the love of Mine; even as I myself the commandments of the Father of Mine have kept, and I abide of Him in the love.
ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|
11 These things I have spoken to you that joy of Mine in you (may be *N+KO) and the joy of you may be full.
yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|
12 This is commandment of Mine that you may love one another even as I loved you.
ahaṁ yuṣmāsu yathā prīye yūyamapi parasparaṁ tathā prīyadhvam eṣā mamājñā|
13 Greater than this love no [one] has that one the life of him may lay down for the friends of him.
mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|
14 You yourselves friends of Mine are if you shall do (what things *n+o) (as much as *K) I myself command you.
ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|
15 no longer no longer I name you servants, for the servant not knows what is doing his master; You however I have called friends, because all things that I heard from the Father of Mine I have made known to you.
adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karoti dāsastad na jānāti; kintu pituḥ samīpe yadyad aśṛṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi proktavān|
16 Not you yourselves Me chose, but I myself chose you and appointed you that you yourselves may go and fruit you may bear, and the fruit of you may remain; so that (which one *NK+o) maybe you may ask the Father in the name of Me, He may give you.
yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|
17 These things I command you that you may love one another.
yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
18 If the world you hates, you know that Me myself before you it has hated.
jagato lokai ryuṣmāsu ṛtīyiteṣu te pūrvvaṁ māmevārttīyanta iti yūyaṁ jānītha|
19 If of the world you were, the world then would [as its] own was loving [you]; because however of the world not you are, but I myself chose you out of the world, on account of this hates you the world.
yadi yūyaṁ jagato lokā abhaviṣyata tarhi jagato lokā yuṣmān ātmīyān buddhvāpreṣyanta; kintu yūyaṁ jagato lokā na bhavatha, ahaṁ yuṣmān asmājjagato'rocayam etasmāt kāraṇājjagato lokā yuṣmān ṛtīyante|
20 do remember the word that I myself said to you: Not is a servant greater than the master of him. If Me myself they persecuted also you they will persecute; if the word of Mine they kept also yours they will keep.
dāsaḥ prabho rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; te yadi māmevātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gṛhlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
21 But these things all they will do (against *no) (you *N+kO) on account of the name of Me, because not they know the [One] having sent Me.
kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|
22 only unless I come and I said to them, sin not they had; now however excuse not they have for the sin of them.
teṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā teṣāṁ pāpamācchādayitum upāyo nāsti|
23 The [one] Me myself hating also the Father of Mine hates.
yo jano mām ṛtīyate sa mama pitaramapi ṛtīyate|
24 If the works not I had done among them that no other (did, *N+kO) sin not they had; now however both they have seen and have hated both Me myself and the Father of Mine;
yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|
25 But [this is] that may be fulfilled the word in the law of them written that They hated Me without cause.’
tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|
26 When (now *ko) may come the Helper whom I myself will send to you from the Father, the Spirit of truth who from the Father goes forth, He will bear witness concerning Me;
kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
27 Also you yourselves now bear witness, because from [the] beginning with Me you are.
yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|

< John 15 >