< John 14 >

1 Not should be troubled of you the heart; You believe in God also in Me myself believe.
manoduḥkhino mā bhūta; īśvare viśvasita mayi ca viśvasita|
2 In the house of the Father of Mine mansions many there are — lest then surely I have told then would you — (that *no) I go to prepare a place for you.
mama pitu gṛhe bahūni vāsasthāni santi no cet pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|
3 And if I shall go and shall prepare a place for you again I am coming and I will receive you to Myself, that where am I myself also you yourselves may be.
yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ neṣyāmi, tato yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|
4 And to the place I myself am going you know (and *k) the way (you know. *k)
ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|
5 Says to Him Thomas; Lord, not we know where You are going; (and *k) how can we the way (to know? *NK+o)
tadā thomā avadat, he prabho bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?
6 Says to him Jesus; I myself am the way and the truth and the life. No [one] comes to the Father only except through Me.
yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|
7 If (you have known *N+kO) Me, also the Father of Mine (then *ko) (you will know; *N+k+o) and from now you know Him and you have seen Him.
yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|
8 Says to Him Philip; Lord, do show us the Father, and it is enough for us.
tadā philipaḥ kathitavān, he prabho pitaraṁ darśaya tasmādasmākaṁ yatheṣṭaṁ bhaviṣyati|
9 Says to him Jesus; (So long a time *N+kO) with you am I, and not you have known Me, Philip? The [one] having seen Me myself he has seen the Father; (and *ko) how you yourself say; do show us the Father?’
tato yīśuḥ pratyāvādīt, he philipa yuṣmābhiḥ sārddham etāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yo jano mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayeti kathāṁ kathaṁ kathayasi?
10 Surely you believe that I myself [am] in the Father and the Father in Me myself is? The declarations that I myself (I say *N+kO) to you from Myself not I speak; but the Father (who *ko) in Me myself dwelling (he himself *k) does the works (of Him. *NO)
ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|
11 do believe Me that I myself [am] in the Father and the Father in Me myself; lest then except, because of the works themselves do believe (to me. *ko)
ataeva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, no cet karmmahetoḥ pratyayaṁ kuruta|
12 Amen Amen I say to you; the [one] believing in Me myself, the works that I myself do also he also he will do and greater than these he will do, because I myself to the Father (of mine *k) am going.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano mayi viśvasiti sohamiva karmmāṇi kariṣyati varaṁ tatopi mahākarmmāṇi kariṣyati yato hetorahaṁ pituḥ samīpaṁ gacchāmi|
13 And (which one *NK+o) maybe you may ask in the name of Me, this will I do, so that may be glorified the Father in the Son.
yathā putreṇa pitu rmahimā prakāśate tadarthaṁ mama nāma procya yat prārthayiṣyadhve tat saphalaṁ kariṣyāmi|
14 If anything you shall ask (Me *NO) in the name of Me, (I myself *NK+o) will do [it].
yadi mama nāmnā yat kiñcid yācadhve tarhi tadahaṁ sādhayiṣyāmi|
15 If you shall love Me, commandments of Mine (you will keep. *N+kO)
yadi mayi prīyadhve tarhi mamājñāḥ samācarata|
16 And I myself And I myself will ask the Father, and another Helper He will give you, that with you to the age (He may be *N+kO) (aiōn g165)
tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati| (aiōn g165)
17 the Spirit of truth, whom the world not is able to receive, because not it does see Him nor know (him; *ko) But you yourselves (now *ko) know Him, for with you He abides and in you (He will be. *NK+O)
etajjagato lokāstaṁ grahītuṁ na śaknuvanti yataste taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yato hetoḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhye sthāsyati ca|
18 Not I will leave you as orphans, I am coming to you.
ahaṁ yuṣmān anāthān kṛtvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|
19 Yet a little while and the world Me no longer no longer sees, you yourselves however see Me; because I myself live, also you yourselves (will live. *N+kO)
kiyatkālarat param asya jagato lokā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha; ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|
20 In that [very] day will know you yourselves that I myself [am] in the Father of Mine and you yourselves in Me myself and I myself and I myself in you.
pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|
21 The [one] having the commandments of Mine and keeping them, he is the [one] loving Me; the [one] now loving Me he will be loved by the Father of Mine; and I myself and I myself will love him and I will show to him Myself.
yo jano mamājñā gṛhītvā tā ācarati saeva mayi prīyate; yo janaśca mayi prīyate saeva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|
22 Says to Him Judas not Iscariot; Lord, (and *no) what has occurred that to us You are about to manifest Yourself and not to the world?
tadā īṣkariyotīyād anyo yihūdāstamavadat, he prabho bhavān jagato lokānāṁ sannidhau prakāśito na bhūtvāsmākaṁ sannidhau kutaḥ prakāśito bhaviṣyati?
23 Answered Jesus and said to him; If anyone shall love Me, the word of Mine he will keep, and the Father of Mine will love him, and to him we will come and a home with him (we will make. *N+kO)
tato yīśuḥ pratyuditavān, yo jano mayi prīyate sa mamājñā api gṛhlāti, tena mama pitāpi tasmin preṣyate, āvāñca tannikaṭamāgatya tena saha nivatsyāvaḥ|
24 The [one] not loving Me the words of Mine not does keep; and the word that you hear not it is Mine but of the [One who] having sent Me [the] Father.
yo jano mayi na prīyate sa mama kathā api na gṛhlāti punaśca yāmimāṁ kathāṁ yūyaṁ śṛṇutha sā kathā kevalasya mama na kintu mama prerako yaḥ pitā tasyāpi kathā|
25 These things I have said to you with you abiding;
idānīṁ yuṣmākaṁ nikaṭe vidyamānoham etāḥ sakalāḥ kathāḥ kathayāmi|
26 The however Helper, the Spirit Holy whom will send the Father in the name of Me, He you will teach all things and He will bring to remembrance of you all things that have said to you (I myself. *no)
kintvitaḥ paraṁ pitrā yaḥ sahāyo'rthāt pavitra ātmā mama nāmni prerayiṣyati sa sarvvaṁ śikṣayitvā mayoktāḥ samastāḥ kathā yuṣmān smārayiṣyati|
27 Peace I leave with you, peace of Mine I give to you; not even as the world gives, I myself give to you. Not should be troubled of you the heart nor should it fear.
ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|
28 You heard that I myself said to you; I am going away and I am coming to you. If you were loving Me, you have rejoiced then would that (I said *k) I am going to the Father, because the Father (of mine *ko) greater than I is.
ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayoktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyapreṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yato mama pitā mattopi mahān|
29 And now I have told you before it comes to pass, that when it may happen, you may believe.
tasyā ghaṭanāyāḥ samaye yathā yuṣmākaṁ śraddhā jāyate tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān etāṁ vārttāṁ vadāmi|
30 no longer no longer much I will speak with you; comes for the world (of this *k) ruler, and in Me myself not he has no [thing],
itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād etasya jagataḥ patirāgacchati kintu mayā saha tasya kopi sambandho nāsti|
31 but that may know the world that I love the Father, and even as (He has commanded *NK+o) to Me the Father, thus I do. do rise up, let us go from here.
ahaṁ pitari prema karomi tathā pitu rvidhivat karmmāṇi karomīti yena jagato lokā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|

< John 14 >