< 1 Corinthians 7 >

1 Concerning now [the] things about which you wrote (to me *KO) [It is] good for a man a woman not to touch;
aparañca yuṣmābhi rmāṁ prati yat patramalekhi tasyottarametat, yoṣito'sparśanaṁ manujasya varaṁ;
2 Because of however sexual immorality each man his own wife should have, and each [woman] the [her] own husband should have.
kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|
3 To the wife the husband the (debt *N+kO) (good will *K) should fulfill; likewise now also the wife to the husband.
bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartre'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
4 The wife [her] own body not has authority over but the husband; likewise now also the husband [his] own body not has authority over but the wife.
bhāryyāyāḥ svadehe svatvaṁ nāsti bharttureva, tadvad bhartturapi svadehe svatvaṁ nāsti bhāryyāyā eva|
5 Not do deprive one another if surely even when by mutual agreement for a time, that (you may be devoted *N+kO) (to fastings and *K) to prayer and again together the same (may be, *N+kO) so that not may tempt you Satan through the lack of self-control of you.
upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|
6 This now I say by way of concession not by way of command.
etad ādeśato nahi kintvanujñāta eva mayā kathyate,
7 I wish (now *N+kO) all men to be like even myself; But each [their] own has gift from God, (one [has] *N+kO) indeed this, (one *N+kO) however that.
yato mamāvastheva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ekenaiko varo'nyena cānyo vara itthamekaikena svakīyavaro labdhaḥ|
8 I say now to the unmarried and to the widows, good for them (it is *k) if they shall remain as also I. myself also I. myself
aparam akṛtavivāhān vidhavāśca prati mamaitannivedanaṁ mameva teṣāmavasthiti rbhadrā;
9 If however not they have self-control, they should marry; better for it is (to marry *NK+o) than to burn with passion.
kiñca yadi tairindriyāṇi niyantuṁ na śakyante tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
10 To those now having married I give this charge — not I myself but the Lord — A wife from a husband not is to be separated;
ye ca kṛtavivāhāste mayā nahi prabhunaivaitad ājñāpyante|
11 if however indeed she shall be separated, she should remain unmarried or to the husband she should be reconciled; and a husband a wife not is to send away.
bhāryyā bharttṛtaḥ pṛthak na bhavatu| yadi vā pṛthagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
12 To the now rest say I myself — not the Lord: If any brother a wife has unbelieving and she consents to dwell with him, not he should divorce her;
itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyoṣid aviśvāsinī satyapi yadi tena sahavāse tuṣyati tarhi sā tena na tyajyatāṁ|
13 And a woman (if *NO) (any *N+kO) has a husband unbelieving and (he *N+kO) consents to dwell with her, not she should divorce (the *no) (husband. *N+kO)
tadvat kasyāścid yoṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāse tuṣyati tarhi sa tayā na tyajyatāṁ|
14 Has been sanctified for the husband unbelieving in the wife, and has been sanctified the wife unbelieving in the (brother; *N+kO) else then the children of you unclean are, now however holy they are.
yato'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; noced yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
15 If however the unbeliever separates himself, he should separate himself; not has bee under bondage the brother or the sister in such [cases]; Into however peace has called (you *N+KO) God.
aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|
16 How for know you, wife, if the husband you will save? Or how know you, husband, if the wife you will save?
he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatte bhaviṣyati na veti tvayā kiṁ jñāyate?
17 only except to each as (has assigned *NK+o) the Lord to each as has called God so he should walk; And thus in the churches all I prescribe.
ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
18 circumcised anyone was called? Not he should become uncircumcised; In uncircumcision (has been called *N+kO) anyone Not he should d be circumcise.
chinnatvag bhṛtvā ya āhūtaḥ sa prakṛṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
19 Circumcision no [thing] is and uncircumcision no [thing] is but keeping [the] commandments of God.
tvakchedaḥ sāro nahi tadvadatvakchedo'pi sāro nahi kintvīśvarasyājñānāṁ pālanameva|
20 Each in the calling in which he has been called, in this he should abide.
yo jano yasyāmavasthāyāmāhvāyi sa tasyāmevāvatiṣṭhatāṁ|
21 Slave [being] were you called? not you should it concern; but if even you are able free to become, rather do take advantage.
dāsaḥ san tvaṁ kimāhūto'si? tanmā cintaya, tathāca yadi svatantro bhavituṁ śaknuyāstarhi tadeva vṛṇu|
22 The [one] for in [the] Lord having been called [being] a slave a freedman of [the] Lord is; likewise (and *k) the [one] free having been called a slave is of Christ.
yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|
23 With a price you were bought; not do become slaves of men.
yūyaṁ mūlyena krītā ato heto rmānavānāṁ dāsā mā bhavata|
24 Each wherein that he was called, brothers, in that he should abide with God.
he bhrātaro yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
25 Concerning now the virgins a commandment of [the] Lord not I have, judgment however I give as received mercy from [the] Lord trustworthy to be.
aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|
26 I think therefore this good being because of the being present necessity, that [it is] good for a man in the same manner to remain.
varttamānāt kleśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyate|
27 Have you been bound to a wife? Not do seek to be loosed; Have you been loosed from a wife? Not do seek a wife.
tvaṁ kiṁ yoṣiti nibaddho'si tarhi mocanaṁ prāptuṁ mā yatasva| kiṁ vā yoṣito mukto'si? tarhi jāyāṁ mā gaveṣaya|
28 If however also you shall marry, not you did sin; and if shall marry the virgin, not she did sin; tribulation however in the flesh will have such; I myself now you am sparing.
vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|
29 This now I say, brothers: The season shortened (is; *no) From now on (is *k) that both those having wives as none having may be,
he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,
30 and those weeping as not weeping, and those rejoicing as not rejoicing, and those buying as not possessing,
ataḥ kṛtadārairakṛtadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva kretṛbhiścābhāgibhirivācaritavyaṁ
31 and those using (world *N+kO) (this *K) as not using [it] as their own. Is passing away for the present form of the world this;
ye ca saṁsāre caranti tai rnāticaritavyaṁ yata ihalekasya kautuko vicalati|
32 I desire now you without concern to be. The unmarried man cares for the [things] of the Lord, how (he may please *N+kO) the Lord;
kintu yūyaṁ yanniścintā bhaveteti mama vāñchā| akṛtavivāho jano yathā prabhuṁ paritoṣayet tathā prabhuṁ cintayati,
33 the [one] however having been married he cares for the [things] of the world, how (he may please *N+kO) the wife,
kintu kṛtavivāho jano yathā bhāryyāṁ paritoṣayet tathā saṁsāraṁ cintayati|
34 (and *no) has he been divided. And the woman unmarried and virgin cares for the [things] of the Lord, that she may be holy both (in *no) body and (in the *no) spirit; the [one] however having been married she cares for the [things] of the world, how (she may please *N+kO) the husband.
tadvad ūḍhayoṣito 'nūḍhā viśiṣyate| yānūḍhā sā yathā kāyamanasoḥ pavitrā bhavet tathā prabhuṁ cintayati yā coḍhā sā yathā bharttāraṁ paritoṣayet tathā saṁsāraṁ cintayati|
35 This now for the of you yourselves ([your] benefit *N+kO) I say, not that a restraint you I may place upon but for what [is] seemly and devoted to the Lord without distraction.
ahaṁ yad yuṣmān mṛgabandhinyā parikṣipeyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhoḥ sevane'bādham āsaktā bhaveta tadarthametāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyante|
36 If however anyone to be behaving improperly to the virgin of him supposes, if she shall be beyond youth, and so it ought to be, what he wills he should do; not he does sin, they should marry.
kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyate tarhi yathābhilāṣaṁ karotu, etena kimapi nāparātsyati vivāhaḥ kriyatāṁ|
37 He who however has stood in the heart (of him *no) firm not having necessity, authority however having over the own will, and this has judged in the (own *N+kO) heart to keep his own virgin, well (he will do. *N+kO)
kintu duḥkhenākliṣṭaḥ kaścit pitā yadi sthiramanogataḥ svamano'bhilāṣasādhane samarthaśca syāt mama kanyā mayā rakṣitavyeti manasi niścinoti ca tarhi sa bhadraṁ karmma karoti|
38 So then also the [one] (now *o) (giving in marriage *N+kO) (his own virgin *NO) well does, (and *N+kO) the [one] not (giving in marriage *N+kO) better (will do. *N+kO)
ato yo vivāhaṁ karoti sa bhadraṁ karmma karoti yaśca vivāhaṁ na karoti sa bhadrataraṁ karmma karoti|
39 A wife has been bound (to [the] law *K) for as long as time may live the husband of her; if however (and *o) shall have died the husband (of her *k) free she is to whom she wills to be married, only in [the] Lord.
yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gate sā muktībhūya yamabhilaṣati tena saha tasyā vivāho bhavituṁ śaknoti, kintvetat kevalaṁ prabhubhaktānāṁ madhye|
40 More blessed however she is if in the same manner she shall remain, according to my judgment; I think (now *NK+o) myself also myself also [the] Spirit of God to have.
tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|

< 1 Corinthians 7 >