< Luke 16 >

1 He also said to his disciples, "There was a certain rich man who had a manager. An accusation was made to him that this man was wasting his possessions.
apara nca yii"su. h "si. syebhyonyaamekaa. m kathaa. m kathayaamaasa kasyacid dhanavato manu. syasya g. rhakaaryyaadhii"se sampatterapavyaye. apavaadite sati
2 He called him, and said to him, 'What is this that I hear about you? Give an accounting of your management, for you can no longer be manager.'
tasya prabhustam aahuuya jagaada, tvayi yaamimaa. m kathaa. m "s. r.nomi saa kiid. r"sii? tva. m g. rhakaaryyaadhii"sakarmma. no ga. nanaa. m dar"saya g. rhakaaryyaadhii"sapade tva. m na sthaasyasi|
3 "The manager said within himself, 'What will I do, seeing that my lord is taking away the management position from me? I do not have strength to dig. I am ashamed to beg.
tadaa sa g. rhakaaryyaadhii"so manasaa cintayaamaasa, prabhu ryadi maa. m g. rhakaaryyaadhii"sapadaad bhra. m"sayati tarhi ki. m kari. sye. aha. m? m. rda. m khanitu. m mama "sakti rnaasti bhik. situ nca lajji. sye. aha. m|
4 I know what I will do, so that when I am removed from management, they may receive me into their houses.'
ataeva mayi g. rhakaaryyaadhii"sapadaat cyute sati yathaa lokaa mahyam aa"sraya. m daasyanti tadartha. m yatkarmma mayaa kara. niiya. m tan nir. niiyate|
5 Calling each one of his lord's debtors to him, he said to the first, 'How much do you owe to my lord?'
pa"scaat sa svaprabhorekaikam adhamar. nam aahuuya prathama. m papraccha, tvatto me prabhu. naa kati praapyam?
6 He said, 'A hundred batos of oil.' He said to him, 'Take your bill, and sit down quickly and write fifty.'
tata. h sa uvaaca, eka"sataa. dhakatailaani; tadaa g. rhakaaryyaadhii"sa. h provaaca, tava patramaaniiya "siighramupavi"sya tatra pa ncaa"sata. m likha|
7 Then he said to another, 'How much do you owe?' He said, 'A hundred cors of wheat.' He said to him, 'Take your bill, and write eighty.'
pa"scaadanyameka. m papraccha, tvatto me prabhu. naa kati praapyam? tata. h sovaadiid eka"sataa. dhakagodhuumaa. h; tadaa sa kathayaamaasa, tava patramaaniiya a"siiti. m likha|
8 "His lord commended the dishonest manager for his shrewdness, for the people of this age are more shrewd in dealing with their own generation than the people of light. (aiōn g165)
tenaiva prabhustamayathaarthak. rtam adhii"sa. m tadbuddhinaipu. nyaat pra"sa"sa. msa; ittha. m diiptiruupasantaanebhya etatsa. msaarasya santaanaa varttamaanakaale. adhikabuddhimanto bhavanti| (aiōn g165)
9 And I say to you, make friends for yourselves by means of unrighteous mammon, so that when it is gone they may welcome you into the everlasting dwellings. (aiōnios g166)
ato vadaami yuuyamapyayathaarthena dhanena mitraa. ni labhadhva. m tato yu. smaasu padabhra. s.te. svapi taani cirakaalam aa"sraya. m daasyanti| (aiōnios g166)
10 He who is faithful in a very little is faithful also in much. He who is dishonest in a very little is also dishonest in much.
ya. h ka"scit k. sudre kaaryye vi"svaasyo bhavati sa mahati kaaryyepi vi"svaasyo bhavati, kintu ya. h ka"scit k. sudre kaaryye. avi"svaasyo bhavati sa mahati kaaryyepyavi"svaasyo bhavati|
11 If therefore you have not been faithful in the unrighteous mammon, who will commit to your trust the true riches?
ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya. m dhana. m yu. smaaka. m kare. su ka. h samarpayi. syati?
12 If you have not been faithful in that which is another's, who will give you that which is your own?
yadi ca paradhanena yuuyam avi"svaasyaa bhavatha tarhi yu. smaaka. m svakiiyadhana. m yu. smabhya. m ko daasyati?
13 No servant can serve two masters, for either he will hate the one, and love the other; or else he will hold to one, and despise the other. You are not able to serve God and wealth."
kopi daasa ubhau prabhuu sevitu. m na "saknoti, yata ekasmin priiyamaa. no. anyasminnapriiyate yadvaa eka. m jana. m samaad. rtya tadanya. m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu. m na "saknutha|
14 The Pharisees, who were lovers of money, also heard all these things, and they scoffed at him.
tadaitaa. h sarvvaa. h kathaa. h "srutvaa lobhiphiruu"sinastamupajahasu. h|
15 He said to them, "You are those who justify yourselves in the sight of people, but God knows your hearts. For that which is exalted among people is an abomination in the sight of God.
tata. h sa uvaaca, yuuya. m manu. syaa. naa. m nika. te svaan nirdo. saan dar"sayatha kintu yu. smaakam anta. hkara. naanii"svaro jaanaati, yat manu. syaa. naam ati pra"sa. msya. m tad ii"svarasya gh. r.nya. m|
16 The Law and the Prophets were until John. From that time the Good News of the kingdom of God is preached, and everyone is forcing his way into it.
yohana aagamanaparyyanata. m yu. smaaka. m samiipe vyavasthaabhavi. syadvaadinaa. m lekhanaani caasan tata. h prabh. rti ii"svararaajyasya susa. mvaada. h pracarati, ekaiko lokastanmadhya. m yatnena pravi"sati ca|
17 But it is easier for heaven and earth to pass away, than for one tiny stroke of a pen in the Law to become void.
vara. m nabhasa. h p. rthivyaa"sca lopo bhavi. syati tathaapi vyavasthaayaa ekabindorapi lopo na bhavi. syati|
18 Everyone who divorces his wife, and marries another, commits adultery. He who marries one who is divorced from a husband commits adultery.
ya. h ka"scit sviiyaa. m bhaaryyaa. m vihaaya striyamanyaa. m vivahati sa paradaaraan gacchati, ya"sca taa tyaktaa. m naarii. m vivahati sopi paradaaraana gacchati|
19 "Now there was a certain rich man, and he was clothed in purple and fine linen, living in luxury every day.
eko dhanii manu. sya. h "suklaani suuk. smaa. ni vastraa. ni paryyadadhaat pratidina. m parito. saruupe. naabhu. mktaapivacca|
20 A certain beggar, named Lazarus, was placed at his gate, full of sores,
sarvvaa"nge k. satayukta iliyaasaranaamaa ka"scid daridrastasya dhanavato bhojanapaatraat patitam ucchi. s.ta. m bhoktu. m vaa nchan tasya dvaare patitvaati. s.that;
21 and desiring to be fed with the crumbs that fell from the rich man's table. Yes, even the dogs came and licked his sores.
atha "svaana aagatya tasya k. sataanyalihan|
22 It happened that the beggar died, and that he was carried away by the angels to Abraham's bosom. The rich man also died, and was buried.
kiyatkaalaatpara. m sa daridra. h praa. naan jahau; tata. h svargiiyaduutaasta. m niitvaa ibraahiima. h kro. da upave"sayaamaasu. h|
23 In hell, he lifted up his eyes, being in torment, and saw Abraham far off, and Lazarus at his bosom. (Hadēs g86)
pa"scaat sa dhanavaanapi mamaara, ta. m "sma"saane sthaapayaamaasu"sca; kintu paraloke sa vedanaakula. h san uurddhvaa. m niriik. sya bahuduuraad ibraahiima. m tatkro. da iliyaasara nca vilokya ruvannuvaaca; (Hadēs g86)
24 He called out and said, 'Father Abraham, have mercy on me, and send Lazarus, that he may dip the tip of his finger in water, and cool my tongue. For I am in anguish in this flame.'
he pitar ibraahiim anug. rhya a"ngulyagrabhaaga. m jale majjayitvaa mama jihvaa. m "siitalaa. m karttum iliyaasara. m preraya, yato vahni"sikhaatoha. m vyathitosmi|
25 "But Abraham said, 'Son, remember that you, in your lifetime, received your good things, and Lazarus, in like manner, bad things. But now here he is comforted and you are in anguish.
tadaa ibraahiim babhaa. se, he putra tva. m jiivan sampada. m praaptavaan iliyaasarastu vipada. m praaptavaan etat smara, kintu samprati tasya sukha. m tava ca du. hkha. m bhavati|
26 Besides all this, between us and you there is a great gulf fixed, that those who want to pass from here to you are not able, and that none may cross over from there to us.'
aparamapi yu. smaakam asmaaka nca sthaanayo rmadhye mahadvicchedo. asti tata etatsthaanasya lokaastat sthaana. m yaatu. m yadvaa tatsthaanasya lokaa etat sthaanamaayaatu. m na "saknuvanti|
27 "He said, 'I ask you therefore, father, that you would send him to my father's house;
tadaa sa uktavaan, he pitastarhi tvaa. m nivedayaami mama pitu rgehe ye mama pa nca bhraatara. h santi
28 for I have five brothers, that he may testify to them, so they won't also come into this place of torment.'
te yathaitad yaatanaasthaana. m naayaasyanti tathaa mantra. naa. m daatu. m te. saa. m samiipam iliyaasara. m preraya|
29 "But Abraham said to him, 'They have Moses and the Prophets. Let them listen to them.'
tata ibraahiim uvaaca, muusaabhavi. syadvaadinaa nca pustakaani te. saa. m nika. te santi te tadvacanaani manyantaa. m|
30 "He said, 'No, father Abraham, but if one goes to them from the dead, they will repent.'
tadaa sa nivedayaamaasa, he pitar ibraahiim na tathaa, kintu yadi m. rtalokaanaa. m ka"scit te. saa. m samiipa. m yaati tarhi te manaa. msi vyaagho. tayi. syanti|
31 "He said to him, 'If they do not listen to Moses and the Prophets, neither will they be persuaded if one rises from the dead.'"
tata ibraahiim jagaada, te yadi muusaabhavi. syadvaadinaa nca vacanaani na manyante tarhi m. rtalokaanaa. m kasmi. m"scid utthitepi te tasya mantra. naa. m na ma. msyante|

< Luke 16 >