< Acts 2 >

1 Now when the day of Pentecost had come, they were all together in one place.
apara nca nistaarotsavaat para. m pa ncaa"sattame dine samupasthite sati te sarvve ekaacittiibhuuya sthaana ekasmin militaa aasan|
2 Suddenly there came from the sky a sound like the rushing of a mighty wind, and it filled all the house where they were sitting.
etasminneva samaye. akasmaad aakaa"saat praca. n.daatyugravaayo. h "sabdavad eka. h "sabda aagatya yasmin g. rhe ta upaavi"san tad g. rha. m samasta. m vyaapnot|
3 Tongues like fire appeared and were distributed to them, and one sat on each of them.
tata. h para. m vahni"sikhaasvaruupaa jihvaa. h pratyak. siibhuuya vibhaktaa. h satya. h pratijanorddhve sthagitaa abhuuvan|
4 They were all filled with the Holy Spirit, and began to speak in other languages, as the Spirit enabled them to speak out.
tasmaat sarvve pavitre. naatmanaa paripuur. naa. h santa aatmaa yathaa vaacitavaan tadanusaare. naanyade"siiyaanaa. m bhaa. saa uktavanta. h|
5 Now there were dwelling in Jerusalem Jews, devout people from every nation under the sky.
tasmin samaye p. rthiviisthasarvvade"sebhyo yihuudiiyamataavalambino bhaktalokaa yiruu"saalami praavasan;
6 When this sound was heard, the crowd came together, and were bewildered, because everyone heard them speaking in his own language.
tasyaa. h kathaayaa. h ki. mvadantyaa jaatatvaat sarvve lokaa militvaa nijanijabhaa. sayaa "si. syaa. naa. m kathaakathana. m "srutvaa samudvignaa abhavan|
7 They were all amazed and marveled, saying, "Look, are not all these who speak Galileans?
sarvvaeva vismayaapannaa aa"scaryyaanvitaa"sca santa. h paraspara. m uktavanta. h pa"syata ye kathaa. m kathayanti te sarvve gaaliiliiyalokaa. h ki. m na bhavanti?
8 How do we hear, everyone in our own native language?
tarhi vaya. m pratyeka"sa. h svasvajanmade"siiyabhaa. saabhi. h kathaa ete. saa. m "s. r.numa. h kimida. m?
9 Parthians, Medes, Elamites, and people from Mesopotamia, Judea, Cappadocia, Pontus, Asia,
paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa-
10 Phrygia, Pamphylia, Egypt, the parts of Libya around Cyrene, visitors from Rome, both Jews and proselytes,
phrugiyaa-pamphuliyaa-misaranivaasina. h kurii. niinika. tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi. na. h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam
11 Cretans and Arabians: we hear them speaking in our tongues the mighty works of God."
asmaaka. m nijanijabhaa. saabhirete. saam ii"svariiyamahaakarmmavyaakhyaana. m "s. r.numa. h|
12 They were all amazed, and were perplexed, saying one to another, "What does this mean?"
ittha. m te sarvvaeva vismayaapannaa. h sandigdhacittaa. h santa. h parasparamuucu. h, asya ko bhaava. h?
13 Others, mocking, said, "They are filled with new wine."
apare kecit parihasya kathitavanta ete naviinadraak. saarasena mattaa abhavan|
14 But Peter, standing up with the eleven, lifted up his voice, and spoke out to them, "You men of Judea, and all you who live in Jerusalem, let this be known to you, and listen to my words.
tadaa pitara ekaada"sabhi rjanai. h saaka. m ti. s.than taallokaan uccai. hkaaram avadat, he yihuudiiyaa he yiruu"saalamnivaasina. h sarvve, avadhaana. m k. rtvaa madiiyavaakya. m budhyadhva. m|
15 For these are not drunk, as you suppose, seeing it is only nine in the morning.
idaaniim ekayaamaad adhikaa velaa naasti tasmaad yuuya. m yad anumaatha maanavaa ime madyapaanena mattaastanna|
16 But this is what has been spoken through the prophet Joel:
kintu yoyelbhavi. syadvaktraitadvaakyamukta. m yathaa,
17 'And it will be in the last days, says God, that I will pour out my Spirit on all flesh; and your sons and your daughters will prophesy, and your young men will see visions, and your old men will dream dreams.
ii"svara. h kathayaamaasa yugaantasamaye tvaham| var. si. syaami svamaatmaana. m sarvvapraa. nyupari dhruvam| bhaavivaakya. m vadi. syanti kanyaa. h putraa"sca vastuta. h|pratyaade"sa nca praapsyanti yu. smaaka. m yuvamaanavaa. h| tathaa praaciinalokaastu svapnaan drak. syanti ni"scita. m|
18 And even on my servants, both men and women, I will pour out my Spirit in those days, and they will prophesy.
var. si. syaami tadaatmaana. m daasadaasiijanopiri| tenaiva bhaavivaakya. m te vadi. syanti hi sarvva"sa. h|
19 And I will show wonders in the sky above, and signs on the earth beneath; blood, and fire, and billows of smoke.
uurddhvasthe gaga. ne caiva niicasthe p. rthiviitale| "so. nitaani b. rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi. syaami mahaa"scaryyakriyaastathaa|
20 The sun will be turned into darkness, and the moon into blood, before the great and glorious day of the Lord comes.
mahaabhayaanakasyaiva taddinasya pare"situ. h| puraagamaad ravi. h k. r.s. no rakta"scandro bhavi. syata. h|
21 And it will be that whoever will call on the name of the Lord will be saved.'
kintu ya. h parame"sasya naamni sampraarthayi. syate| saeva manujo nuuna. m paritraato bhavi. syati||
22 "Men of Israel, hear these words. Jesus the Nazorean, a man approved by God to you by mighty works and wonders and signs which God did by him in the midst of you, even as you yourselves know,
ato he israayelva. m"siiyalokaa. h sarvve kathaayaametasyaam mano nidhaddhva. m naasaratiiyo yii"surii"svarasya manoniita. h pumaan etad ii"svarastatk. rtairaa"scaryyaadbhutakarmmabhi rlak. sa. nai"sca yu. smaaka. m saak. saadeva pratipaaditavaan iti yuuya. m jaaniitha|
23 him, being delivered up by the determined counsel and foreknowledge of God, by the hand of lawless men, crucified and killed;
tasmin yii"sau ii"svarasya puurvvani"scitamantra. naaniruupa. naanusaare. na m. rtyau samarpite sati yuuya. m ta. m dh. rtvaa du. s.talokaanaa. m hastai. h kru"se vidhitvaahata|
24 whom God raised up, having freed him from the pains of death, because it was not possible that he should be held by it.
kintvii"svarasta. m nidhanasya bandhanaanmocayitvaa udasthaapayat yata. h sa m. rtyunaa baddhasti. s.thatiiti na sambhavati|
25 For David says concerning him, 'I saw the Lord always before me, for he is at my right hand, that I should not be shaken.
etastin daayuudapi kathitavaan yathaa, sarvvadaa mama saak. saatta. m sthaapaya parame"svara. m| sthite maddak. si. ne tasmin skhali. syaami tvaha. m nahi|
26 Therefore my heart was glad, and my tongue rejoiced, and moreover my flesh also will dwell in hope;
aanandi. syati taddheto rmaamakiina. m manastu vai| aahlaadi. syati jihvaapi madiiyaa tu tathaiva ca| pratyaa"sayaa "sariirantu madiiya. m vai"sayi. syate|
27 because you will not abandon my soul in Sheol, neither will you allow your Holy One to see decay. (Hadēs g86)
paraloke yato hetostva. m maa. m naiva hi tyak. syasi| svakiiya. m pu. nyavanta. m tva. m k. sayitu. m naiva daasyasi| eva. m jiivanamaarga. m tva. m maameva dar"sayi. syasi| (Hadēs g86)
28 You made known to me the paths of life. You will make me full of joy in your presence.'
svasammukhe ya aanando dak. si. ne svasya yat sukha. m| ananta. m tena maa. m puur. na. m kari. syasi na sa. m"saya. h||
29 "Brothers, I may tell you freely of the patriarch David, that he both died and was buried, and his tomb is with us to this day.
he bhraataro. asmaaka. m tasya puurvvapuru. sasya daayuuda. h kathaa. m spa. s.ta. m kathayitu. m maam anumanyadhva. m, sa praa. naan tyaktvaa "sma"saane sthaapitobhavad adyaapi tat "sma"saanam asmaaka. m sannidhau vidyate|
30 Therefore, being a prophet, and knowing that God had sworn with an oath to him that one of his descendants would sit on his throne,
phalato laukikabhaavena daayuudo va. m"se khrii. s.ta. m janma graahayitvaa tasyaiva si. mhaasane samuve. s.tu. m tamutthaapayi. syati parame"svara. h "sapatha. m kutvaa daayuuda. h samiipa imam a"ngiikaara. m k. rtavaan,
31 he foreseeing this spoke about the resurrection of the Christ, that neither was he left in Sheol, nor did his flesh see decay. (Hadēs g86)
iti j naatvaa daayuud bhavi. syadvaadii san bhavi. syatkaaliiyaj naanena khrii. s.totthaane kathaamimaa. m kathayaamaasa yathaa tasyaatmaa paraloke na tyak. syate tasya "sariira nca na k. se. syati; (Hadēs g86)
32 This Jesus God raised up, to which we all are witnesses.
ata. h parame"svara ena. m yii"su. m "sma"saanaad udasthaapayat tatra vaya. m sarvve saak. si. na aasmahe|
33 Being therefore exalted by the right hand of God, and having received from the Father the promise of the Holy Spirit, he has poured out this, which you see and hear.
sa ii"svarasya dak. si. nakare. nonnati. m praapya pavitra aatmina pitaa yama"ngiikaara. m k. rtavaan tasya phala. m praapya yat pa"syatha "s. r.nutha ca tadavar. sat|
34 For David did not ascend into the heavens, but he says himself, 'The Lord said to my Lord, "Sit by my right hand,
yato daayuud svarga. m naaruroha kintu svayam imaa. m kathaam akathayad yathaa, mama prabhumida. m vaakyamavadat parame"svara. h|
35 until I make your enemies a footstool for your feet."'
tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. savaar"sva upaavi"sa|
36 "Let all the house of Israel therefore know certainly that God has made him both Lord and Christ, this Jesus whom you crucified."
ato ya. m yii"su. m yuuya. m kru"se. ahata parame"svarasta. m prabhutvaabhi. siktatvapade nyayu. mkteti israayeliiyaa lokaa ni"scita. m jaanantu|
37 Now when they heard this, they were acutely distressed, and said to Peter and the rest of the apostles, "Brothers, what should we do?"
etaad. r"sii. m kathaa. m "srutvaa te. saa. m h. rdayaanaa. m vidiir. natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta. h, he bhraat. rga. na vaya. m ki. m kari. syaama. h?
38 Peter said to them, "Repent, and be baptized, every one of you, in the name of Jesus Christ for the forgiveness of your sins, and you will receive the gift of the Holy Spirit.
tata. h pitara. h pratyavadad yuuya. m sarvve sva. m sva. m mana. h parivarttayadhva. m tathaa paapamocanaartha. m yii"sukhrii. s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa. m paritram aatmaana. m lapsyatha|
39 For to you is the promise, and to your children, and to all who are far off, even as many as the Lord our God will call to himself."
yato yu. smaaka. m yu. smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka. m prabhu. h parame"svaro yaavato laakaan aahvaasyati te. saa. m sarvve. saa. m nimittam ayama"ngiikaara aaste|
40 With many other words he testified, and exhorted them, saying, "Save yourselves from this crooked generation."
etadanyaabhi rbahukathaabhi. h pramaa. na. m datvaakathayat etebhyo vipathagaamibhyo varttamaanalokebhya. h svaan rak. sata|
41 Then those who received his word were baptized. There were added that day about three thousand souls.
tata. h para. m ye saanandaastaa. m kathaam ag. rhlan te majjitaa abhavan| tasmin divase praaye. na trii. ni sahasraa. ni lokaaste. saa. m sapak. saa. h santa. h
42 They continued steadfastly in the apostles' teaching and fellowship, in the breaking of bread, and prayer.
preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana. hsa. myoga. m k. rtvaati. s.than|
43 Fear came on every soul, and many wonders and signs were done through the apostles.
preritai rnaanaaprakaaralak. sa. ne. su mahaa"scaryyakarmamasu ca dar"site. su sarvvalokaanaa. m bhayamupasthita. m|
44 All who believed were together, and had all things in common.
vi"svaasakaari. na. h sarvva ca saha ti. s.thanata. h| sve. saa. m sarvvaa. h sampattii. h saadhaara. nyena sthaapayitvaabhu njata|
45 They sold their possessions and goods, and distributed them to all, according as anyone had need.
phalato g. rhaa. ni dravyaa. ni ca sarvvaa. ni vikriiya sarvve. saa. m svasvaprayojanaanusaare. na vibhajya sarvvebhyo. adadan|
46 Day by day, continuing steadfastly with one accord in the temple, and breaking bread at home, they took their food with gladness and singleness of heart,
sarvva ekacittiibhuuya dine dine mandire santi. s.thamaanaa g. rhe g. rhe ca puupaanabha njanta ii"svarasya dhanyavaada. m kurvvanto lokai. h samaad. rtaa. h paramaanandena saralaanta. hkara. nena bhojana. m paana ncakurvvan|
47 praising God, and having favor with all the people. The Lord added to their number day by day those who were being saved.
parame"svaro dine dine paritraa. nabhaajanai rma. n.daliim avarddhayat|

< Acts 2 >