< Mark 3 >

1 And he entered again into the synagogue, and there was a man there who had his hand withered.
anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|
2 They watched him, whether he would heal him on the Sabbath day, that they might accuse him.
sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|
3 He said to the man with the withered hand, "Stand up in the middle."
tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|
4 He said to them, "Is it lawful on the Sabbath day to do good, or to do harm? To save a life, or to kill?" But they were silent.
tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ? kintu te niḥśabdāstasthuḥ|
5 When he had looked around at them with anger, being grieved at the hardening of their hearts, he said to the man, "Stretch out your hand." He stretched it out, and his hand was restored.
tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartudaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|
6 The Pharisees went out, and immediately conspired with the Herodians against him, how they might destroy him.
atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|
7 Yeshua withdrew to the lake with his disciples, and a large crowd followed from Galila, from Yehuda,
ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8 and from Urishlim, and from Idumea, and beyond the Yurdinan, and those from around Tsur and Tsaidan. A large crowd, when they heard what great things he did, came to him.
tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9 And he told his disciples that a small boat should stay near him because of the crowd, so that they would not press on him.
tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|
10 For he had healed many, so that as many as had diseases pressed on him that they might touch him.
yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|
11 And the unclean spirits, whenever they saw him, fell down before him, and shouted, saying, "You are the Son of God."
aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|
12 And he sternly warned them that they should not make him known.
kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13 And he went up into the mountain, and called to himself those whom he wanted, and they went to him.
anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|
14 And he appointed twelve, that they might be with him, and that he might send them out to preach,
tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ
15 to have authority to heal sicknesses and to cast out demons.
sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16 And he appointed the twelve. And to Shimon he gave the name Kipha;
teṣāṁ nāmānīmāni, śimon sivadiputro
17 and Yaquv the son of Zabedai, and Yukhanan the brother of Yaquv (and he gave them the names Boanerges, which is to say, Sons of Thunder);
yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,
18 and Andreus, and Philipus, and Bar-Tulmai, and Mattai, and Tama, and Yaquv the son of Khalphai, and Taddai, and Shimon the Zealot;
mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|
19 and Yehudah Sekariuta, who also betrayed him.
sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|
20 And he came into a house, and the crowd came together again, so that they could not so much as eat bread.
anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|
21 And when his family heard it, they went out to take charge of him: for they said, "He is out of his mind."
tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|
22 And the scribes who came down from Urishlim said, "He has Baelzebub," and, "By the prince of the demons he casts out the demons."
aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|
23 And so he summoned them, and said to them in parables, "How can Satana cast out Satana?
tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?
24 And if a kingdom is divided against itself, that kingdom cannot stand.
kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|
25 And if a house is divided against itself, that house will not be able to stand.
tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|
26 And if Satana has risen up against himself, and is divided, he will not be able to stand, but has an end.
tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|
27 But no one can enter into the house of the strong man to plunder, unless he first binds the strong man; and then he will plunder his house.
aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|
28 Truly I tell you, all human sins will be forgiven, including their blasphemies with which they may blaspheme;
atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,
29 but whoever may blaspheme against the Rukha d'Qudsha never has forgiveness, but is guilty of an everlasting sin"? (aiōn g165, aiōnios g166)
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn g165, aiōnios g166)
30 because they said, "He has an unclean spirit."
tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|
31 And then his mother and his brothers came, and standing outside, they sent to him, calling him.
atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|
32 And a crowd was sitting around him, and they told him, "Look, your mother and your brothers are outside looking for you."
tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33 And he answered them, saying, "Who are my mother and my brothers?"
tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa
34 And looking around at those who sat around him, he said, "Look, my mother and my brothers.
paśyataite mama mātā bhrātaraśca|
35 For whoever does the will of God, this one is my brother, and my sister, and mother."
yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|

< Mark 3 >