< Romans 6 >

1 What shall we say then? Shall we continue still in sinne, that grace may abounde? God forbid.
prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
2 Howe shall we, that are dead to sinne, liue yet therein?
pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?
3 Knowe ye not, that all we which haue bene baptized into Iesus Christ, haue bene baptized into his death?
vayaṁ yāvanto lokā yīśukhrīṣṭe majjitā abhavāma tāvanta eva tasya maraṇe majjitā iti kiṁ yūyaṁ na jānītha?
4 We are buried then with him by baptisme into his death, that like as Christ was raysed vp from the dead to the glorie of the Father, so we also should walke in newnesse of life.
tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|
5 For if we be planted with him to the similitude of his death, euen so shall we be to the similitude of his resurrection,
aparaṁ vayaṁ yadi tena saṁyuktāḥ santaḥ sa iva maraṇabhāgino jātāstarhi sa ivotthānabhāgino'pi bhaviṣyāmaḥ|
6 Knowing this, that our old man is crucified with him, that the body of sinne might be destroied, that henceforth we should not serue sinne.
vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastena sākaṁ kruśe'hanyateti vayaṁ jānīmaḥ|
7 For he that is dead, is freed from sinne.
yo hataḥ sa pāpāt mukta eva|
8 Wherefore, if we bee dead with Christ, we beleeue that we shall liue also with him,
ataeva yadi vayaṁ khrīṣṭena sārddham ahanyāmahi tarhi punarapi tena sahitā jīviṣyāma ityatrāsmākaṁ viśvāso vidyate|
9 Knowing that Christ being raised from the dead, dieth no more: death hath no more dominion ouer him.
yataḥ śmaśānād utthāpitaḥ khrīṣṭo puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kopyadhikāro mṛtyo rnāsti|
10 For in that hee died, hee died once to sinne but in that he liueth, he liueth to God.
aparañca sa yad amriyata tenaikadā pāpam uddiśyāmriyata, yacca jīvati teneśvaram uddiśya jīvati;
11 Likewise thinke ye also, that ye are dead to sin, but are aliue to God in Iesus Christ our Lord.
tadvad yūyamapi svān pāpam uddiśya mṛtān asmākaṁ prabhuṇā yīśukhrīṣṭeneśvaram uddiśya jīvanto jānīta|
12 Let not sinne reigne therefore in your mortal body, that ye should obey it in ye lusts therof:
aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|
13 Neither giue ye your members, as weapons of vnrighteousnes vnto sinne: but giue your selues vnto God, as they that are aliue from the dead, and giue your members as weapons of righteousnesse vnto God.
aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
14 For sinne shall not haue dominion ouer you: for ye are not vnder ye Lawe, but vnder grace.
yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
15 What then? shall we sinne, because we are not vnder the Law, but vnder grace? God forbid.
kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
16 Knowe ye not, that to whomsoeuer yee giue your selues as seruats to obey, his seruants ye are to whom ye obey, whether it be of sinne vnto death, or of obedience vnto righteousnesse?
yato mṛtijanakaṁ pāpaṁ puṇyajanakaṁ nideśācaraṇañcaitayordvayo ryasmin ājñāpālanārthaṁ bhṛtyāniva svān samarpayatha, tasyaiva bhṛtyā bhavatha, etat kiṁ yūyaṁ na jānītha?
17 But God be thanked, that ye haue beene the seruants of sinne, but yee haue obeyed from the heart vnto the forme of the doctrine, wherunto ye were deliuered.
aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|
18 Being then made free from sinne, yee are made the seruants of righteousnesse.
itthaṁ yūyaṁ pāpasevāto muktāḥ santo dharmmasya bhṛtyā jātāḥ|
19 I speake after the maner of man, because of the infirmitie of your flesh: for as yee haue giuen your members seruants to vncleannes and to iniquitie, to commit iniquitie, so now giue your mebers seruants vnto righteousnesse in holinesse.
yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|
20 For when ye were the seruants of sinne, ye were freed from righteousnesse.
yadā yūyaṁ pāpasya bhṛtyā āsta tadā dharmmasya nāyattā āsta|
21 What fruit had ye then in those things, whereof ye are nowe ashamed? For the ende of those things is death.
tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhve pūrvvaṁ tai ryuṣmākaṁ ko lābha āsīt? teṣāṁ karmmaṇāṁ phalaṁ maraṇameva|
22 But now being freed from sinne, and made seruants vnto God, ye haue your fruit in holines, and the end, euerlasting life. (aiōnios g166)
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios g166)
23 For the wages of sinne is death: but the gift of God is eternall life, through Iesus Christ our Lord. (aiōnios g166)
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios g166)

< Romans 6 >