< Acts 1 >

1 I have made the former treatise, O Theophilus, of al that Jesus began to doe and teach,
he thiyaphila, yīśuḥ svamanonītān preritān pavitreṇātmanā samādiśya yasmin dine svargamārohat yāṁ yāṁ kriyāmakarot yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
2 Vntill the day that hee was taken vp, after that hee through the holy Ghost, had giuen commandements vnto the Apostles, whome hee had chosen:
sa svanidhanaduḥkhabhogāt param anekapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 To whome also he presented himselfe aliue after that he had suffered, by many infallible tokens, being seene of them by the space of fourtie daies, and speaking of those thinges which appertaine to the kingdome of God.
catvāriṁśaddināni yāvat tebhyaḥ preritebhyo darśanaṁ dattveśvarīyarājyasya varṇanama akarot|
4 And when he had gathered them together, he commanded them, that they should not depart from Hierusalem, but to waite for the promise of the Father, which sayde hee, yee haue heard of me.
anantaraṁ teṣāṁ sabhāṁ kṛtvā ityājñāpayat, yūyaṁ yirūśālamo'nyatra gamanamakṛtvā yastin pitrāṅgīkṛte mama vadanāt kathā aśṛṇuta tatprāptim apekṣya tiṣṭhata|
5 For Iohn in deede baptized with water, but ye shall be baptized with the holy Ghost within these fewe daies.
yohan jale majjitāvān kintvalpadinamadhye yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 When they therefore were come together, they asked of him, saying, Lord, wilt thou at this time restore the kingdome to Israel?
paścāt te sarvve militvā tam apṛcchan he prabho bhavān kimidānīṁ punarapi rājyam isrāyelīyalokānāṁ kareṣu samarpayiṣyati?
7 And hee saide vnto them, It is not for you to know the times, or the seasons, which the Father hath put in his owne power,
tataḥ sovadat yān sarvvān kālān samayāṁśca pitā svavaśe'sthāpayat tān jñātṛṁ yuṣmākam adhikāro na jāyate|
8 But yee shall receiue power of the holy Ghost, when he shall come on you: and ye shalbe witnesses vnto me both in Hierusalem and in all Iudea, and in Samaria, and vnto the vttermost part of the earth.
kintu yuṣmāsu pavitrasyātmana āvirbhāve sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśomiroṇadeśayoḥ pṛthivyāḥ sīmāṁ yāvad yāvanto deśāsteṣu yarvveṣu ca mayi sākṣyaṁ dāsyatha|
9 And when he had spoken these things, while they behelde, he was taken vp: for a cloude tooke him vp out of their sight.
iti vākyamuktvā sa teṣāṁ samakṣaṁ svargaṁ nīto'bhavat, tato meghamāruhya teṣāṁ dṛṣṭeragocaro'bhavat|
10 And while they looked stedfastly towarde heauen, as hee went, beholde, two men stoode by them in white apparell,
yasmin samaye te vihāyasaṁ pratyananyadṛṣṭyā tasya tādṛśam ūrdvvagamanam apaśyan tasminneva samaye śuklavastrau dvau janau teṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 Which also sayde, Yee men of Galile, why stande yee gasing into heauen? This Iesus which is taken vp from you into heauen, shall so come, as yee haue seene him goe into heauen.
he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|
12 Then returned they vnto Hierusalem from the mount that is called the mount of Oliues, which is neere to Hierusalem, being from it a Sabbath daies iourney.
tataḥ paraṁ te jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyeṇārddhakrośaṁ durasthaṁ yirūśālamnagaraṁ parāvṛtyāgacchan|
13 And when they were come in, they went vp into an vpper chamber, where abode both Peter and Iames, and Iohn, and Andrew, Philip, and Thomas, Bartlemew, and Matthewe, Iames the sonne of Alpheus, and Simon Zelotes, and Iudas Iames brother.
nagaraṁ praviśya pitaro yākūb yohan āndriyaḥ philipaḥ thomā barthajamayo mathirālphīyaputro yākūb udyogā śimon yākūbo bhrātā yihūdā ete sarvve yatra sthāne pravasanti tasmin uparitanaprakoṣṭhe prāviśan|
14 These all continued with one accorde in prayer and supplication with the women, and Marie the mother of Iesus, and with his brethren.
paścād ime kiyatyaḥ striyaśca yīśo rmātā mariyam tasya bhrātaraścaite sarvva ekacittībhūta satataṁ vinayena vinayena prārthayanta|
15 And in those dayes Peter stoode vp in the middes of the disciples, and sayde (nowe the nomber of names that were in one place were about an hundreth and twentie.)
tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān
16 Yee men and brethren, this scripture must needes haue beene fulfilled, which the holy Ghost by the mouth of Dauid spake before of Iudas, which was guide to them that tooke Iesus.
he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 For hee was nombred with vs, and had obteined fellowship in this ministration.
sa jano'smākaṁ madhyavarttī san asyāḥ sevāyā aṁśam alabhata|
18 He therefore hath purchased a field with the reward of iniquitie: and when he had throwen downe himselfe headlong, hee brast asunder in the middes, and all his bowels gushed out.
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tena kṣetramekaṁ krītam aparaṁ tasmin adhomukhe bhṛmau patite sati tasyodarasya vidīrṇatvāt sarvvā nāḍyo niragacchan|
19 And it is knowen vnto all the inhabitants of Hierusalem, in so much, that that field is called in their owne language, Aceldama, That is, the field of blood.
etāṁ kathāṁ yirūśālamnivāsinaḥ sarvve lokā vidānti; teṣāṁ nijabhāṣayā tatkṣetrañca hakaldāmā, arthāt raktakṣetramiti vikhyātamāste|
20 For it is written in the booke of Psalmes, Let his habitation be void, and let no man dwel therein: also, Let another take his charge.
anyacca, niketanaṁ tadīyantu śunyameva bhaviṣyati| tasya dūṣye nivāsārthaṁ kopi sthāsyati naiva hi| anya eva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustake likhitamāste|
21 Wherefore of these men which haue companied with vs, all the time that the Lord Iesus was conuersant among vs,
ato yohano majjanam ārabhyāsmākaṁ samīpāt prabho ryīśoḥ svargārohaṇadinaṁ yāvat sosmākaṁ madhye yāvanti dināni yāpitavān
22 Beginning from the baptisme of Iohn vnto the day that hee was taken vp from vs, must one of them bee made a witnesse with vs of his resurrection.
tāvanti dināni ye mānavā asmābhiḥ sārddhaṁ tiṣṭhanti teṣām ekena janenāsmābhiḥ sārddhaṁ yīśorutthāne sākṣiṇā bhavitavyaṁ|
23 And they presented two, Ioseph called Barsabas, whose surname was Iustus, and Matthias.
ato yasya rūḍhi ryuṣṭo yaṁ barśabbetyuktvāhūyanti sa yūṣaph matathiśca dvāvetau pṛthak kṛtvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 And they praied, saying, Thou Lord, which knowest the hearts of all men, shewe whether of these two thou hast chosen,
he sarvvāntaryyāmin parameśvara, yihūdāḥ sevanapreritatvapadacyutaḥ
25 That he may take the roume of this ministration and Apostleship, from which Iudas hath gone astray, to goe to his owne place.
san nijasthānam agacchat, tatpadaṁ labdhum enayo rjanayo rmadhye bhavatā ko'bhirucitastadasmān darśyatāṁ|
26 Then they gaue foorth their lottes: and the lotte fell on Matthias, and hee was by a common consent counted with the eleuen Apostles.
tato guṭikāpāṭe kṛte matathirniracīyata tasmāt sonyeṣām ekādaśānāṁ praritānāṁ madhye gaṇitobhavat|

< Acts 1 >