< Revelation 19 >

1 And after these things I heard a great voyce of a great multitude in heauen, saying, Hallelu-iah, saluation, and glorie, and honour, and power be to the Lord our God.
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 For true and righteous are his iudgements: for he hath condemned that great whore, which did corrupt the earth with her fornication, and hath auenged the blood of his seruants shed by her hand.
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 And againe they saide, Hallelu-iah: and that her smoke rose vp for euermore. (aiōn g165)
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn g165)
4 And the foure and twentie Elders, and the foure beastes fell downe, and worshipped God that sate on the throne, saying, Amen, Hallelu-iah.
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 Then a voyce came out of the throne, saying, Prayse our God, all ye his seruants, and ye that feare him, both small and great.
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 And I heard like a voyce of a great multitude, and as the voyce of many waters, and as the voyce of strong thundrings, saying, Hallelu-iah: for the Lord that God that almightie God hath reigned.
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 Let vs be glad and reioyce, and giue glory to him: for the marriage of that Lambe is come, and his wife hath made her selfe ready.
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 And to her was granted, that she should be arayed with pure fine linnen and shining, for the fine linnen is the righteousnesse of Saintes.
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 Then he said vnto me, Write, Blessed are they which are called vnto the Lambes supper. And he said vnto me, These wordes of God are true.
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 And I fell before his feete, to worship him: but he said vnto me, See thou doe it not: I am thy fellowe seruant, and one of thy brethren, which haue the testimonie of Iesus. Worship God: for the testimonie of Iesus is the Spirit of prophecie.
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 And I sawe heauen open, and behold, a white horse, and he that sate vpon him, was called, Faithfull and true, and he iudgeth and fighteth righteously.
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 And his eyes were as a flame of fire, and on his head were many crownes: and he had a name written, that no man knewe but himselfe.
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 And he was clothed with a garment dipt in blood, and his name is called THE WORD OF GOD.
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 And the hostes which werein heauen, followed him vpon white horses, clothed with fine linnen white and pure.
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 And out of his mouth went out a sharpe sworde, that with it he should smite the heathen: for he shall rule them with a rod of yron: for he it is that treadeth the wine presse of the fiercenesse and wrath of almightie God.
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 And he hath vpon his garment, and vpon his thigh a name written, THE KINGS OF KINGS, AND LORD OF LORDS.
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 And I sawe an Angel stand in the sunne, who cryed with a loude voyce, saying to all the foules that did flie by the middes of heauen, Come, and gather your selues together vnto the supper of ye great God,
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 That ye may eate the flesh of Kings, and the flesh of hie Captaines, and the flesh of mightie men, and the flesh of horses, and of them that sit on them, and the flesh of all freemen, and bondmen, and of small and great.
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 And I sawe the beast, and the Kings of the earth, and their hostes gathered together to make battell against him that sate on the horse, and against his armie.
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 But ye beast was taken, and with him that false prophet that wrought miracles before him, whereby he deceiued them that receiued ye beastes marke, and them that worshipped his image. These both were aliue cast into a lake of fire, burning with brimstone. (Limnē Pyr g3041 g4442)
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
21 And the remnant were slayne with the sword of him that sitteth vpon the horse, which commeth out of his mouth, and all the foules were filled full with their flesh.
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|

< Revelation 19 >