< Jude 1 >

1 IVde a seruaunt of Iesus Christ, and brother of Iames, to them which are called and sanctified of God the Father, and returned to Iesus Christ:
yīśukhrīṣṭasya dāso yākūbo bhrātā yihūdāstāteneśvareṇa pavitrīkṛtān yīśukhrīṣṭena rakṣitāṁścāhūtān lokān prati patraṁ likhati|
2 Mercie vnto you, and peace and loue be multiplied.
kṛpā śāntiḥ prema ca bāhulyarūpeṇa yuṣmāsvadhitiṣṭhatu|
3 Beloued, when I gaue al diligece to write vnto you of the common saluation, it was needful for me to write vnto you to exhort you, that yee should earnestly contend for the maintenace of ye faith, which was once giuen vnto the Saintes.
he priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lekhituṁ mama bahuyatne jāte pūrvvakāle pavitralokeṣu samarpito yo dharmmastadarthaṁ yūyaṁ prāṇavyayenāpi saceṣṭā bhavateti vinayārthaṁ yuṣmān prati patralekhanamāvaśyakam amanye|
4 For there are certaine men crept in, which were before of olde ordeined to this condemnation: vngodly men they are which turne the grace of our God into wantonnesse, and denie God the onely Lord, and our Lord Iesus Christ.
yasmād etadrūpadaṇḍaprāptaye pūrvvaṁ likhitāḥ kecijjanā asmān upasṛptavantaḥ, te 'dhārmmikalokā asmākam īśvarasyānugrahaṁ dhvajīkṛtya lampaṭatām ācaranti, advitīyo 'dhipati ryo 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|
5 I wil therfore put you in remebrance, forasmuch as ye once knew this, how that the Lord, after that he had deliuered the people out of Egypt, destroied them afterward which beleeued not.
tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurekakṛtvaḥ svaprajā misaradeśād udadhāra yat tataḥ param aviśvāsino vyanāśayat|
6 The Angels also which kept not their first estate, but left their owne habitation, hee hath reserued in euerlasting chaines vnder darkenesse vnto the iudgement of the great day. (aïdios g126)
ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt| (aïdios g126)
7 As Sodom and Gomorrhe, and the cities about them, which in like maner as they did, committed fornication, and followed strange flesh, are set foorth for an ensample, and suffer the vengeance of eternall fire. (aiōnios g166)
aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate| (aiōnios g166)
8 Likewise notwithstanding these sleepers also defile the flesh, and despise gouernment, and speake euill of them that are in authoritie.
tathaiveme svapnācāriṇo'pi svaśarīrāṇi kalaṅkayanti rājādhīnatāṁ na svīkurvvantyuccapadasthān nindanti ca|
9 Yet Michael the Archangell, when hee stroue against the deuill, and disputed about the body of Moses, durst not blame him with cursed speaking, but sayd, The Lord rebuke thee.
kintu pradhānadivyadūto mīkhāyelo yadā mūsaso dehe śayatānena vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kṛtvākathayat prabhustvāṁ bhartsayatāṁ|
10 But these speake euill of those thinges, which they know not: and whatsoeuer things they know naturally, as beasts, which are without reason, in those things they corrupt them selues.
kintvime yanna budhyante tannindanti yacca nirbbodhapaśava ivendriyairavagacchanti tena naśyanti|
11 Wo be vnto them: for they haue followed the way of Cain, and are cast away by the deceit of Balaams wages, and perish in the gainsaying of Core.
tān dhik, te kābilo mārge caranti pāritoṣikasyāśāto biliyamo bhrāntimanudhāvanti korahasya durmmukhatvena vinaśyanti ca|
12 These are rockes in your feasts of charitie when they feast with you, without al feare, feeding themselues: cloudes they are without water, caried about of windes, corrupt trees and without fruit, twise dead, and plucked vp by ye rootes.
yuṣmākaṁ premabhojyeṣu te vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjate| te vāyubhiścālitā nistoyameghā hemantakālikā niṣphalā dvi rmṛtā unmūlitā vṛkṣāḥ,
13 They are the raging waues of the sea, foming out their owne shame: they are wandring starres, to whome is reserued the blackenesse of darkenesse for euer. (aiōn g165)
svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn g165)
14 And Enoch also the seuenth from Adam, prophecied of such, saying, Beholde, the Lord commeth with thousands of his Saints,
ādamataḥ saptamaḥ puruṣo yo hanokaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rveṣṭitaḥ prabhuḥ|
15 To giue iudgement against al men, and to rebuke all the vngodly among them of all their wicked deeds, which they haue vngodly committed, and of all their cruel speakings, which wicked sinners haue spoken against him.
sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvve jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ teṣāṁ sarvveṣāmeva kāraṇāt| tathā tadvaiparītyenāpyadharmmācāripāpināṁ| uktakaṭhoravākyānāṁ sarvveṣāmapi kāraṇāt| parameśena doṣitvaṁ teṣāṁ prakāśayiṣyate||
16 These are murmurers, complainers, walking after their owne lustes: Whose mouthes speake proud things, hauing mens persons in admiration, because of aduantage.
te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|
17 But, yee beloued, remember the wordes which were spoken before of the Apostles of our Lord Iesus Christ,
kintu he priyatamāḥ, asmākaṁ prabho ryīśukhrīṣṭasya preritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,
18 How that they told you that there should be mockers in ye last time, which should walke after their owne vngodly lustes.
phalataḥ śeṣasamaye svecchāto 'dharmmācāriṇo nindakā upasthāsyantīti|
19 These are they that separate them selues from other, naturall, hauing not the Spirit.
ete lokāḥ svān pṛthak kurvvantaḥ sāṁsārikā ātmahīnāśca santi|
20 But, yee beloued, edifie your selues in your most holy faith, praying in the holy Ghost,
kintu he priyatamāḥ, yūyaṁ sveṣām atipavitraviśvāse nicīyamānāḥ pavitreṇātmanā prārthanāṁ kurvvanta
21 And keepe your selues in the loue of God, looking for the mercie of our Lord Iesus Christ, vnto eternall life. (aiōnios g166)
īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ| (aiōnios g166)
22 And haue compassion of some, in putting difference:
aparaṁ yūyaṁ vivicya kāṁścid anukampadhvaṁ
23 And other saue with feare, pulling them out of the fire, and hate euen that garment which is spotted by the flesh.
kāṁścid agnita uddhṛtya bhayaṁ pradarśya rakṣata, śārīrikabhāvena kalaṅkitaṁ vastramapi ṛtīyadhvaṁ|
24 Nowe vnto him that is able to keepe you, that ye fall not, and to present you faultlesse before the presence of his glorie with ioy,
aparañca yuṣmān skhalanād rakṣitum ullāsena svīyatejasaḥ sākṣāt nirddoṣān sthāpayituñca samartho
25 That is, to God only wise, our Sauiour, be glorie, and maiestie, and dominion, and power, both nowe and for euer, Amen. (aiōn g165)
yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)

< Jude 1 >