< John 9 >

1 And as Iesus passed by, he sawe a man which was blinde from his birth.
tataḥ paraṁ yīśurgacchan mārgamadhye janmāndhaṁ naram apaśyat|
2 And his disciples asked him, saying, Master, who did sinne, this man, or his parents, that he was borne blinde?
tataḥ śiṣyāstam apṛcchan he guro naroyaṁ svapāpena vā svapitrāḥ pāpenāndho'jāyata?
3 Iesus answered, Neither hath this man sinned, nor his parents, but that the workes of God should be shewed on him.
tataḥ sa pratyuditavān etasya vāsya pitroḥ pāpād etādṛśobhūda iti nahi kintvanena yatheśvarasya karmma prakāśyate taddhetoreva|
4 I must worke the workes of him that sent me, while it is day: the night commeth when no man can worke.
dine tiṣṭhati matprerayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyate tādṛśī niśāgacchati|
5 As long as I am in the world, I am the light of the world.
ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagato jyotiḥsvarūposmi|
6 Assoone as he had thus spoken, he spat on the ground, and made clay of the spettle, and anointed the eyes of the blinde with the clay,
ityukttā bhūmau niṣṭhīvaṁ nikṣipya tena paṅkaṁ kṛtavān
7 And sayd vnto him, Go wash in the poole of Siloam (which is by interpretation, Sent.) He went his way therefore, and washed, and came againe seeing.
paścāt tatpaṅkena tasyāndhasya netre pralipya tamityādiśat gatvā śilohe 'rthāt preritanāmni sarasi snāhi| tatondho gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt|
8 Nowe the neighbours and they that had seene him before, when he was blinde, sayd, Is not this he that sate and begged?
aparañca samīpavāsino lokā ye ca taṁ pūrvvamandham apaśyan te bakttum ārabhanta yondhaloko vartmanyupaviśyābhikṣata sa evāyaṁ janaḥ kiṁ na bhavati?
9 Some said, This is he: and other sayd, He is like him: but he himselfe sayd, I am he.
kecidavadan sa eva kecidavocan tādṛśo bhavati kintu sa svayamabravīt sa evāhaṁ bhavāmi|
10 Therefore they sayd vnto him, Howe were thine eyes opened?
ataeva te 'pṛcchan tvaṁ kathaṁ dṛṣṭiṁ pāptavān?
11 He answered, and sayd, The man that is called Iesus, made clay, and anointed mine eyes, and sayde vnto me, Goe to the poole of Siloam and wash. So I went and washed, and receiued sight.
tataḥ sovadad yīśanāmaka eko jano mama nayane paṅkena pralipya ityājñāpayat śilohakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snāte dṛṣṭimahaṁ labdhavān|
12 Then they sayd vnto him, Where is he? He sayd, I can not tell.
tadā te 'vadan sa pumān kutra? tenokttaṁ nāhaṁ jānāmi|
13 They brought to the Pharises him that was once blinde.
aparaṁ tasmin pūrvvāndhe jane phirūśināṁ nikaṭam ānīte sati phirūśinopi tamapṛcchan kathaṁ dṛṣṭiṁ prāptosi?
14 And it was the Sabbath day, when Iesus made the clay, and opened his eyes.
tataḥ sa kathitavān sa paṅkena mama netre 'limpat paścād snātvā dṛṣṭimalabhe|
15 Then againe the Pharises also asked him, how he had receiued sight. And hee sayd vnto them, He layd clay vpon mine eyes, and I washed, and doe see.
kintu yīśu rviśrāmavāre karddamaṁ kṛtvā tasya nayane prasanne'karod itikāraṇāt katipayaphirūśino'vadan
16 Then said some of the Pharises, This man is not of God, because he keepeth not the Sabbath day. Others sayd, Howe can a man that is a sinner, doe such miracles? and there was a dissension among them.
sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyate| tatonye kecit pratyavadan pāpī pumān kim etādṛśam āścaryyaṁ karmma karttuṁ śaknoti?
17 Then spake they vnto the blinde againe, What sayest thou of him, because he hath opened thine eyes? And he sayd, He is a Prophet.
itthaṁ teṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt te punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yo janastava cakṣuṣī prasanne kṛtavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|
18 Then the Iewes did not beleeue him (that he had bene blinde, and receiued his sight) vntill they had called the parents of him that had receiued sight.
sa dṛṣṭim āptavān iti yihūdīyāstasya dṛṣṭiṁ prāptasya janasya pitro rmukhād aśrutvā na pratyayan|
19 And they asked them, saying, Is this your sonne, whom ye say was borne blinde? How doeth he nowe see then?
ataeva te tāvapṛcchan yuvayo ryaṁ putraṁ janmāndhaṁ vadathaḥ sa kimayaṁ? tarhīdānīṁ kathaṁ draṣṭuṁ śaknoti?
20 His parents answered them, and sayd, We know that this is our sonne, and that he was borne blinde:
tatastasya pitarau pratyavocatām ayam āvayoḥ putra ā janerandhaśca tadapyāvāṁ jānīvaḥ
21 But by what meanes hee nowe seeth, we know not: or who hath opened his eyes, can we not tell: he is olde ynough: aske him: hee shall answere for himselfe.
kintvadhunā kathaṁ dṛṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kosya cakṣuṣī prasanne kṛtavān tadapi na jānīva eṣa vayaḥprāpta enaṁ pṛcchata svakathāṁ svayaṁ vakṣyati|
22 These wordes spake his parents, because they feared the Iewes: for the Iewes had ordeined already, that if any man did confesse that he was Christ, he should be excommunicate out of the Synagogue.
yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan
23 Therefore sayde his parents, Hee is olde ynough: aske him.
atastasya pitarau vyāharatām eṣa vayaḥprāpta enaṁ pṛcchata|
24 Then againe called they the man that had bene blinde, and sayd vnto him, Giue glory vnto God: we know that this man is a sinner.
tadā te punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada eṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|
25 Then he answered, and sayd, Whether hee be a sinner or no, I can not tell: one thing I know, that I was blinde, and nowe I see.
tadā sa ukttavān sa pāpī na veti nāhaṁ jāne pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi|
26 Then sayd they to him againe, What did he to thee? howe opened he thine eyes?
te punarapṛcchan sa tvāṁ prati kimakarot? kathaṁ netre prasanne 'karot?
27 Hee answered them, I haue tolde you already, and yee haue not heard it: wherefore would yee heare it againe? will yee also be his disciples?
tataḥ sovādīd ekakṛtvokathayaṁ yūyaṁ na śṛṇutha tarhi kutaḥ punaḥ śrotum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?
28 Then reuiled they him, and sayd, Be thou his disciple: we be Moses disciples.
tadā te taṁ tiraskṛtya vyāharan tvaṁ tasya śiṣyo vayaṁ mūsāḥ śiṣyāḥ|
29 We know that God spake with Moses: but this man we know not from whence he is.
mūsāvaktreṇeśvaro jagāda tajjānīmaḥ kintveṣa kutratyaloka iti na jānīmaḥ|
30 The man answered, and sayde vnto them, Doutlesse, this is a marueilous thing, that ye know not whence he is, and yet he hath opened mine eyes.
sovadad eṣa mama locane prasanne 'karot tathāpi kutratyaloka iti yūyaṁ na jānītha etad āścaryyaṁ bhavati|
31 Now we know that God heareth not sinners: but if any man be a worshipper of God, and doeth his will, him heareth he.
īśvaraḥ pāpināṁ kathāṁ na śṛṇoti kintu yo janastasmin bhaktiṁ kṛtvā tadiṣṭakriyāṁ karoti tasyaiva kathāṁ śṛṇoti etad vayaṁ jānīmaḥ|
32 Since the world began, was it not heard, that any man opened the eyes of one that was borne blinde. (aiōn g165)
kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot| (aiōn g165)
33 If this man were not of God, hee could haue done nothing.
asmād eṣa manuṣyo yadīśvarānnājāyata tarhi kiñcidapīdṛśaṁ karmma karttuṁ nāśaknot|
34 They answered, and sayd vnto him, Thou art altogether borne in sinnes, and doest thou teach vs? so they cast him out.
te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|
35 Iesus heard that they had cast him out: and when he had found him, he sayd vnto him, Doest thou beleeue in the Sonne of God?
tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pṛṣṭavān īśvarasya putre tvaṁ viśvasiṣi?
36 He answered, and sayd, Who is he, Lord, that I might beleeue in him?
tadā sa pratyavocat he prabho sa ko yat tasminnahaṁ viśvasimi?
37 And Iesus sayd vnto him, Both thou hast seene him, and he it is that talketh with thee.
tato yīśuḥ kathitavān tvaṁ taṁ dṛṣṭavān tvayā sākaṁ yaḥ kathaṁ kathayati saeva saḥ|
38 Then he sayd, Lord, I beleeue, and worshipped him.
tadā he prabho viśvasimītyuktvā sa taṁ praṇāmat|
39 And Iesus sayd, I am come vnto iudgement into this world, that they which see not, might see: and that they which see, might be made blinde.
paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyeṇa jagadāham āgaccham|
40 And some of the Pharises which were with him, heard these things, and sayd vnto him, Are we blinde also?
etat śrutvā nikaṭasthāḥ katipayāḥ phirūśino vyāharan vayamapi kimandhāḥ?
41 Iesus sayd vnto them, If ye were blinde, ye should not haue sinne: but nowe ye say, We see: therefore your sinne remaineth.
tadā yīśuravādīd yadyandhā abhavata tarhi pāpāni nātiṣṭhan kintu paśyāmīti vākyavadanād yuṣmākaṁ pāpāni tiṣṭhanti|

< John 9 >