< Titus 2 >

1 But you are to speak the things that befit sound doctrine.
yathārthasyopadeśasya vākyāni tvayā kathyantāṁ
2 Old men should be sober, chaste, prudent, sound in faith, in love, in patience.
viśeṣataḥ prācīnalokā yathā prabuddhā dhīrā vinītā viśvāse premni sahiṣṇutāyāñca svasthā bhaveyustadvat
3 Old women, similarly, should be in holy attire, not false accusers, not given to much wine, teaching well,
prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ
4 so that they may teach prudence to the young women, so that they may love their husbands, love their children,
kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyeta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisneham apatyasnehaṁ
5 be sensible, chaste, restrained, have concern for the household, be kind, be subordinate to their husbands: so that the Word of God may be not blasphemed.
vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|
6 Exhort young men similarly, so that they may show self-restraint.
tadvad yūno'pi vinītaye prabodhaya|
7 In all things, present yourself as an example of good works: in doctrine, with integrity, with seriousness,
tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ
8 with sound words, irreproachably, so that he who is an opponent may dread that he has nothing evil to say about us.
nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|
9 Exhort servants to be submissive to their masters, in all things pleasing, not contradicting,
dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣaye tuṣṭijanakāśca bhaveyuḥ pratyuttaraṁ na kuryyuḥ
10 not cheating, but in all things showing good fidelity, so that they may adorn the doctrine of God our Savior in all things.
kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|
11 For the grace of God our Savior has appeared to all men,
yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
12 instructing us to reject impiety and worldly desires, so that we may live soberly and justly and piously in this age, (aiōn g165)
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn g165)
13 looking forward to the blessed hope and the advent of the glory of the great God and of our Savior Jesus Christ.
paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|
14 He gave himself for our sake, so that he might redeem us from all iniquity, and might cleanse for himself an acceptable people, pursuers of good works.
yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|
15 Speak and exhort and argue these things with all authority. Let no one despise you.
etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|

< Titus 2 >