< Romans 3 >

1 So then, what more is the Jew, or what is the usefulness of circumcision?
aparañca yihūdinaḥ kiṁ śreṣṭhatvaṁ? tathā tvakchedasya vā kiṁ phalaṁ?
2 Much in every way: First of all, certainly, because the eloquence of God was entrusted to them.
sarvvathā bahūni phalāni santi, viśeṣata īśvarasya śāstraṁ tebhyo'dīyata|
3 But what if some of them have not believed? Shall their unbelief nullify the faith of God? Let it not be so!
kaiścid aviśvasane kṛte teṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyate?
4 For God is truthful, but every man is deceitful; just as it was written: “Therefore, you are justified in your words, and you will prevail when you give judgment.”
kenāpi prakāreṇa nahi| yadyapi sarvve manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstre yathā likhitamāste, atastvantu svavākyena nirddoṣo hi bhaviṣyasi| vicāre caiva niṣpāpo bhaviṣyasi na saṁśayaḥ|
5 But if even our injustice points to the justice of God, what shall we say? Could God be unfair for inflicting wrath?
asmākam anyāyena yadīśvarasya nyāyaḥ prakāśate tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?
6 (I am speaking in human terms.) Let it not be so! Otherwise, how would God judge this world?
itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagato vicārayitā bhaviṣyati?
7 For if the truth of God has abounded, through my falseness, unto his glory, why should I still be judged as such a sinner?
mama mithyāvākyavadanād yadīśvarasya satyatvena tasya mahimā varddhate tarhi kasmādahaṁ vicāre'parādhitvena gaṇyo bhavāmi?
8 And should we not do evil, so that good may result? For so we have been slandered, and so some have claimed we said; their condemnation is just.
maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kuto nocyate? kintu yairucyate te nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyanto lokā vadanti|
9 What is next? Should we try to excel ahead of them? By no means! For we have accused all Jews and Greeks to be under sin,
anyalokebhyo vayaṁ kiṁ śreṣṭhāḥ? kadācana nahi yato yihūdino 'nyadeśinaśca sarvvaeva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
10 just as it was written: “There is no one who is just.
lipi ryathāste, naikopi dhārmmiko janaḥ|
11 There is no one who understands. There is no one who seeks God.
tathā jñānīśvarajñānī mānavaḥ kopi nāsti hi|
12 All have gone astray; together they have become useless. There is no one who does good; there is not even one.
vimārgagāminaḥ sarvve sarvve duṣkarmmakāriṇaḥ| eko janopi no teṣāṁ sādhukarmma karoti ca|
13 Their throat is an open sepulcher. With their tongues, they have been acting deceitfully. The venom of asps is under their lips.
tathā teṣāntu vai kaṇṭhā anāvṛtaśmaśānavat| stutivādaṁ prakurvvanti jihvābhiste tu kevalaṁ| teṣāmoṣṭhasya nimne tu viṣaṁ tiṣṭhati sarppavat|
14 Their mouth is full of curses and bitterness.
mukhaṁ teṣāṁ hi śāpena kapaṭena ca pūryyate|
15 Their feet are swift to shed blood.
raktapātāya teṣāṁ tu padāni kṣipragāni ca|
16 Grief and unhappiness are in their ways.
pathi teṣāṁ manuṣyāṇāṁ nāśaḥ kleśaśca kevalaḥ|
17 And the way of peace they have not known.
te janā nahi jānanti panthānaṁ sukhadāyinaṁ|
18 There is no fear of God before their eyes.”
parameśād bhayaṁ yattat taccakṣuṣoragocaraṁ|
19 But we know that whatever the law speaks, it speaks to those who are in the law, so that every mouth may be silenced and the entire world may be subject to God.
vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|
20 For in his presence no flesh shall be justified by the works of the law. For knowledge of sin is through the law.
ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|
21 But now, without the law, the justice of God, to which the law and the prophets have testified, has been made manifest.
kintu vyavasthāyāḥ pṛthag īśvareṇa deyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkṛtaṁ sad idānīṁ prakāśate|
22 And the justice of God, through the faith of Jesus Christ, is in all those and over all those who believe in him. For there is no distinction.
yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|
23 For all have sinned and all are in need of the glory of God.
teṣāṁ kopi prabhedo nāsti, yataḥ sarvvaeva pāpina īśvarīyatejohīnāśca jātāḥ|
24 We have been justified freely by his grace through the redemption that is in Christ Jesus,
ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakṛtena paritrāṇena sapuṇyīkṛtā bhavanti|
25 whom God has offered as a propitiation, through faith in his blood, to reveal his justice for the remission of the former offenses,
yasmāt svaśoṇitena viśvāsāt pāpanāśako balī bhavituṁ sa eva pūrvvam īśvareṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākṛtapāpānāṁ mārjjanakaraṇe svīyayāthārthyaṁ tena prakāśyate,
26 and by the forbearance of God, to reveal his justice in this time, so that he himself might be both the Just One and the Justifier of anyone who is of the faith of Jesus Christ.
varttamānakālīyamapi svayāthārthyaṁ tena prakāśyate, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|
27 So then, where is your self-exaltation? It is excluded. Through what law? That of works? No, but rather through the law of faith.
tarhi kutrātmaślāghā? sā dūrīkṛtā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kevalaviśvāsarūpayā vyavasthayaiva bhavati|
28 For we judge a man to be justified by faith, without the works of the law.
ataeva vyavasthānurūpāḥ kriyā vinā kevalena viśvāsena mānavaḥ sapuṇyīkṛto bhavituṁ śaknotītyasya rāddhāntaṁ darśayāmaḥ|
29 Is God of the Jews only and not also of the Gentiles? On the contrary, of the Gentiles also.
sa kiṁ kevalayihūdinām īśvaro bhavati? bhinnadeśinām īśvaro na bhavati? bhinnadeśināmapi bhavati;
30 For One is the God who justifies circumcision by faith and uncircumcision through faith.
yasmād eka īśvaro viśvāsāt tvakchedino viśvāsenātvakchedinaśca sapuṇyīkariṣyati|
31 Are we then destroying the law through faith? Let it not be so! Instead, we are making the law stand.
tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|

< Romans 3 >