< Revelation 12 >

1 And a great sign appeared in heaven: a woman clothed with the sun, and the moon was under her feet, and on her head was a crown of twelve stars.
tataḥ paraṁ svarge mahācitraṁ dṛṣṭaṁ yoṣidekāsīt sā parihitasūryyā candraśca tasyāścaraṇayoradho dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|
2 And being with child, she cried out while giving birth, and she was suffering in order to give birth.
sā garbhavatī satī prasavavedanayā vyathitārttarāvam akarot|
3 And another sign was seen in heaven. And behold, a great red dragon, having seven heads and ten horns, and on his heads were seven diadems.
tataḥ svarge 'param ekaṁ citraṁ dṛṣṭaṁ mahānāga eka upātiṣṭhat sa lohitavarṇastasya sapta śirāṁsi sapta śṛṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|
4 And his tail drew down a third part of the stars of heaven and cast them to the earth. And the dragon stood before the woman, who was about to give birth, so that, when she had brought forth, he might devour her son.
sa svalāṅgūlena gaganasthanakṣatrāṇāṁ tṛtīyāṁśam avamṛjya pṛthivyāṁ nyapātayat| sa eva nāgo navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yoṣito 'ntike 'tiṣṭhat|
5 And she brought forth a male child, who was soon to rule all the nations with an iron rod. And her son was taken up to God and to his throne.
sā tu puṁsantānaṁ prasūtā sa eva lauhamayarājadaṇḍena sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhṛtaḥ|
6 And the woman fled into solitude, where a place was being held ready by God, so that they might pasture her in that place for one thousand two hundred and sixty days.
sā ca yoṣit prāntaraṁ palāyitā yatastatreśvareṇa nirmmita āśrame ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanena bhavitavyaṁ|
7 And there was a great battle in heaven. Michael and his Angels were battling with the dragon, and the dragon was fighting, and so were his angels.
tataḥ paraṁ svarge saṁgrāma upāpiṣṭhat mīkhāyelastasya dūtāśca tena nāgena sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan
8 But they did not prevail, and a place for them was no longer found in heaven.
yataḥ svarge teṣāṁ sthānaṁ puna rnāvidyata|
9 And he was thrown out, that great dragon, that ancient serpent, who is called the devil and Satan, who seduces the whole world. And he was thrown down to the earth, and his angels were cast down with him.
aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|
10 And I heard a great voice in heaven, saying: “Now have arrived salvation and virtue and the kingdom of our God and the power of his Christ. For the accuser of our brothers has been cast down, he who accused them before our God day and night.
tataḥ paraṁ svarge uccai rbhāṣamāṇo ravo 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaiveśvarasya naḥ| tathā tenābhiṣiktasya trātuḥ parākramo 'bhavatṁ|| yato nipātito 'smākaṁ bhrātṛṇāṁ so 'bhiyojakaḥ| yeneśvarasya naḥ sākṣāt te 'dūṣyanta divāniśaṁ||
11 And they overcame him by the blood of the Lamb and by the word of his testimony. And they loved not their own lives, even unto death.
meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|
12 Because of this, rejoice, O heavens, and all who dwell within it. Woe to the earth and to the sea! For the devil has descended to you, holding great anger, knowing that he has little time.”
tasmād ānandatu svargo hṛṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpo yuvāmevākramiṣyati| yuvayoravatīrṇo yat śaitāno 'tīva kāpanaḥ| alpo me samayo 'styetaccāpi tenāvagamyate||
13 And after the dragon saw that he had been thrown down to the earth, he pursued the woman who brought forth the male child.
anantaraṁ sa nāgaḥ pṛthivyāṁ svaṁ nikṣiptaṁ vilokya tāṁ putraprasūtāṁ yoṣitam upādravat|
14 And the two wings of a great eagle were given to the woman, so that she might fly away, into the desert, to her place, where she is being nourished for a time, and times, and half a time, from the face of the serpent.
tataḥ sā yoṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgato dūre kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyate|
15 And the serpent sent out from his mouth, after the woman, water like a river, so that he might cause her to be carried away by the river.
kiñca sa nāgastāṁ yoṣitaṁ srotasā plāvayituṁ svamukhāt nadīvat toyāni tasyāḥ paścāt prākṣipat|
16 But the earth assisted the woman. And the earth opened her mouth and absorbed the river, which the dragon sent out from his mouth.
kintu medinī yoṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|
17 And the dragon was angry at the woman. And so he went away to do battle with the remainder of her offspring, those who keep the commandments of God and who hold to the testimony of Jesus Christ.
tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|

< Revelation 12 >