< Luke 3 >

1 Then, in the fifteenth year of the reign of Tiberius Caesar, Pontius Pilate being procurator of Judea, and Herod tetrarch of Galilee, and his brother Philip tetrarch of Ituraea and of the region of Trachonitis, and Lysanias tetrarch of Abilene,
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
2 under the high priests Annas and Caiaphas: the word of the Lord came to John, the son of Zechariah, in the wilderness.
hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
3 And he went into the entire region of the Jordan, preaching a baptism of repentance for the remission of sins,
sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
4 just as it has been written in the book of the sermons of the prophet Isaiah: “The voice of one crying out in the wilderness: Prepare the way of the Lord. Make straight his paths.
yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 Every valley shall be filled, and every mountain and hill shall be brought low. And what is crooked shall be made straight. And the rough paths shall be made into level ways.
kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
6 And all flesh shall see the salvation of God.”
īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
7 Therefore, he said to the crowd that went out in order to be baptized by him: “You progeny of vipers! Who told you to flee from the approaching wrath?
ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
8 So then, produce fruits worthy of repentance. And do not begin to say, ‘We have Abraham as our father.’ For I tell you that God has the power to raise up sons to Abraham from these stones.
tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
9 For even now the axe has been placed at the root of the trees. Therefore, every tree that does not produce good fruit shall be cut down and cast into the fire.”
aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
10 And the crowed was questioning him, saying, “What then should we do?”
tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 But in response, he said to them: “Whoever has two coats, let him give to those who do not have. And whoever has food, let him act similarly.”
tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
12 Now the tax collectors also came to be baptized, and they said to him, “Teacher, what should we do?”
tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
13 But he said to them, “You should do nothing more than what has been appointed to you.”
tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
14 Then the soldiers also questioned him, saying, “And what should we do?” And he said to them: “You should strike no one, and you should not make false accusations. And be content with your pay.”
anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
15 Now all were thinking about John in their hearts, and the people were supposing that perhaps he might be the Christ.
aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
16 John responded by saying to everyone: “Indeed, I baptize you with water. But there will arrive one stronger than me, the laces of whose shoes I am not worthy to loosen. He will baptize you in the Holy Spirit, and with fire.
tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
17 His winnowing fan is in his hand. And he will purify his threshing floor. And he will gather the wheat into the barn. But the chaff he will burn with unquenchable fire.”
aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 Indeed, he also proclaimed many other things, exhorting the people.
yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
19 But Herod the tetrarch, when he was corrected by him concerning Herodias, his brother’s wife, and concerning all the evils that Herod had done,
aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
20 added this also, above all else: that he confined John to prison.
yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
21 Now it happened that, when all the people were being baptized, Jesus was baptized; and as he was praying, heaven was opened.
itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 And the Holy Spirit, in a corporal appearance like a dove, descended upon him. And a voice came from heaven: “You are my beloved Son. In you, I am well pleased.”
tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
23 And Jesus himself was beginning to be about thirty years old, being (as it was supposed) the son of Joseph, who was of Heli, who was of Matthat,
tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
24 who was of Levi, who was of Melchi, who was of Jannai, who was of Joseph,
yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
25 who was of Mattathias, who was of Amos, who was of Nahum, who was of Esli, who was of Naggai,
yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
26 who was of Maath, who was of Mattathias, who was of Semein, who was of Josech, who was of Joda,
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 who was of Joanan, who was of Rhesa, who was of Zerubbabel, who was of Shealtiel, who was of Neri,
yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
28 who was of Melchi, who was of Addi, who was of Cosam, who was of Elmadam, who was of Er,
nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
29 who was of Joshua, who was of Eliezer, who was of Jorim, who was of Matthat, who was of Levi,
er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
30 who was of Simeon, who was of Judah, who was of Joseph, who was of Jonam, who was of Eliakim,
leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 who was of Melea, who was of Menna, who was of Mattatha, who was of Nathan, who was of David,
iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 who was of Jesse, who was of Obed, who was of Boaz, who was of Salmon, who was of Nahshon,
dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
33 who was of Amminadab, who was of Aram, who was of Hezron, who was of Perez, who was of Judah,
nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
34 who was of Jacob, who was of Isaac, who was of Abraham, who was of Terah, who was of Nahor,
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
35 who was of Serug, who was of Reu, who was of Peleg, who was of Eber, who was of Shelah,
nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
36 who was of Cainan, who was of Arphaxad, who was of Shem, who was of Noah, who was of Lamech,
śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
37 who was of Methuselah, who was of Enoch, who was of Jared, who was of Mahalalel, who was of Cainan,
lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
38 who was of Enos, who was of Seth, who was of Adam, who was of God.
kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|

< Luke 3 >