< Luke 17 >

1 And he said to his disciples: “It is impossible for scandals not to occur. But woe to him through whom they come!
itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yena ghaṭiṣyante tasya durgati rbhaviṣyati|
2 It would be better for him if a millstone were placed around his neck and he were thrown into the sea, than to lead astray one of these little ones.
eteṣāṁ kṣudraprāṇinām ekasyāpi vighnajananāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ bhadraṁ|
3 Be attentive to yourselves. If your brother has sinned against you, correct him. And if he has repented, forgive him.
yūyaṁ sveṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tena yadi manaḥ parivarttayati tarhi taṁ kṣamasva|
4 And if he has sinned against you seven times a day, and seven times a day has turned back to you, saying, ‘I am sorry,’ then forgive him.”
punarekadinamadhye yadi sa tava saptakṛtvo'parādhyati kintu saptakṛtva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|
5 And the Apostles said to the Lord, “Increase our faith.”
tadā preritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|
6 But the Lord said: “If you have faith like a grain of mustard seed, you may say to this mulberry tree, ‘Be uprooted, and be transplanted into the sea.’ And it would obey you.
prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇo viśvāsosti tarhi tvaṁ samūlamutpāṭito bhūtvā samudre ropito bhava kathāyām etasyām etaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvaho bhaviṣyati|
7 But which of you, having a servant plowing or feeding cattle, would say to him, as he was returning from the field, ‘Come in immediately; sit down to eat,’
aparaṁ svadāse halaṁ vāhayitvā vā paśūn cārayitvā kṣetrād āgate sati taṁ vadati, ehi bhoktumupaviśa, yuṣmākam etādṛśaḥ kosti?
8 and would not say to him: ‘Prepare my dinner; gird yourself and minister to me, while I eat and drink; and after these things, you shall eat and drink?’
varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñje pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhokṣyase pāsyasi ca kathāmīdṛśīṁ kiṁ na vakṣyati?
9 Would he be grateful to that servant, for doing what he commanded him to do?
tena dāsena prabhorājñānurūpe karmmaṇi kṛte prabhuḥ kiṁ tasmin bādhito jātaḥ? netthaṁ budhyate mayā|
10 I think not. So too, when you have done all these things that have been taught to you, you should say: ‘We are useless servants. We have done what we should have done.’”
itthaṁ nirūpiteṣu sarvvakarmmasu kṛteṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇo dāsā asmābhiryadyatkarttavyaṁ tanmātrameva kṛtaṁ|
11 And it happened that, while he was traveling to Jerusalem, he passed through the midst of Samaria and Galilee.
sa yirūśālami yātrāṁ kurvvan śomiroṇgālīlpradeśamadhyena gacchati,
12 And as he was entering a certain town, ten leprous men met him, and they stood at a distance.
etarhi kutracid grāme praveśamātre daśakuṣṭhinastaṁ sākṣāt kṛtvā
13 And they lifted up their voice, saying, “Jesus, Teacher, take pity on us.”
dūre tiṣṭhanata uccai rvaktumārebhire, he prabho yīśo dayasvāsmān|
14 And when he saw them, he said, “Go, show yourselves to the priests.” And it happened that, as they were going, they were cleansed.
tataḥ sa tān dṛṣṭvā jagāda, yūyaṁ yājakānāṁ samīpe svān darśayata, tataste gacchanto rogāt pariṣkṛtāḥ|
15 And one of them, when he saw that he was cleansed, returned, magnifying God with a loud voice.
tadā teṣāmekaḥ svaṁ svasthaṁ dṛṣṭvā proccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyāto yīśo rguṇānanuvadan taccaraṇādhobhūmau papāta;
16 And he fell face down before his feet, giving thanks. And this one was a Samaritan.
sa cāsīt śomiroṇī|
17 And in response, Jesus said: “Were not ten made clean? And so where are the nine?
tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkṛtāḥ? tahyanye navajanāḥ kutra?
18 Was no one found who would return and give glory to God, except this foreigner?”
īśvaraṁ dhanyaṁ vadantam enaṁ videśinaṁ vinā kopyanyo na prāpyata|
19 And he said to him: “Rise up, go forth. For your faith has saved you.”
tadā sa tamuvāca, tvamutthāya yāhi viśvāsaste tvāṁ svasthaṁ kṛtavān|
20 Then he was questioned by the Pharisees: “When does the kingdom of God arrive?” And in response, he said to them: “The kingdom of God arrives unobserved.
atha kadeśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pṛṣṭe sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanena na bhaviṣyati|
21 And so, they will not say, ‘Behold, it is here,’ or ‘Behold, it is there.’ For behold, the kingdom of God is within you.”
ata etasmin paśya tasmin vā paśya, iti vākyaṁ lokā vaktuṁ na śakṣyanti, īśvarasya rājatvaṁ yuṣmākam antarevāste|
22 And he said to his disciples: “The time will come when you will desire to see one day of the Son of man, and you will not see it.
tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamekaṁ draṣṭum vāñchiṣyate kintu na darśiṣyate, īdṛkkāla āyāti|
23 And they will say to you, ‘Behold, he is here,’ and ‘Behold, he is there.’ Do not choose to go out, and do not follow them.
tadātra paśya vā tatra paśyeti vākyaṁ lokā vakṣyanti, kintu teṣāṁ paścāt mā yāta, mānugacchata ca|
24 For just as lightning flashes from under heaven and shines to whatever is under heaven, so also will the Son of man be in his day.
yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśate tadvat nijadine manujasūnuḥ prakāśiṣyate|
25 But first he must suffer many things and be rejected by this generation.
kintu tatpūrvvaṁ tenānekāni duḥkhāni bhoktavyānyetadvarttamānalokaiśca so'vajñātavyaḥ|
26 And just as it happened in the days of Noah, so also will it be in the days of the Son of man.
nohasya vidyamānakāle yathābhavat manuṣyasūnoḥ kālepi tathā bhaviṣyati|
27 They were eating and drinking; they were taking wives and being given in marriage, even until the day that Noah entered the ark. And the flood came and destroyed them all.
yāvatkālaṁ noho mahāpotaṁ nārohad āplāvivāryyetya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lokā abhuñjatāpivan vyavahan vyavāhayaṁśca;
28 It shall be similar to what happened in the days of Lot. They were eating and drinking; they were buying and selling; they were planting and building.
itthaṁ loṭo varttamānakālepi yathā lokā bhojanapānakrayavikrayaropaṇagṛhanirmmāṇakarmmasu prāvarttanta,
29 Then, on the day that Lot departed from Sodom, it rained fire and brimstone from heaven, and it destroyed them all.
kintu yadā loṭ sidomo nirjagāma tadā nabhasaḥ sagandhakāgnivṛṣṭi rbhūtvā sarvvaṁ vyanāśayat
30 According to these things, so shall it be in the day when the Son of man will be revealed.
tadvan mānavaputraprakāśadinepi bhaviṣyati|
31 In that hour, whoever will be on the rooftop, with his goods in the house, let him not descend to take them. And whoever will be in the field, similarly, let him not turn back.
tadā yadi kaścid gṛhopari tiṣṭhati tarhi sa gṛhamadhyāt kimapi dravyamānetum avaruhya naitu; yaśca kṣetre tiṣṭhati sopi vyāghuṭya nāyātu|
32 Remember Lot’s wife.
loṭaḥ patnīṁ smarata|
33 Whoever has sought to save his life, will lose it; and whoever has lost it, will bring it back to life.
yaḥ prāṇān rakṣituṁ ceṣṭiṣyate sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saeva prāṇān rakṣiṣyati|
34 I say to you, in that night, there will be two in one bed. One will be taken up, and the other will be left behind.
yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayo rlokayoreko dhāriṣyate parastyakṣyate|
35 Two will be at the grindstone together. One will be taken up, and the other will be left behind. Two will be in the field. One will be taken up, and the other will be left behind.”
striyau yugapat peṣaṇīṁ vyāvarttayiṣyatastayorekā dhāriṣyate parātyakṣyate|
36 Responding, they said to him, “Where, Lord?”
puruṣau kṣetre sthāsyatastayoreko dhāriṣyate parastyakṣyate|
37 And he said to them, “Wherever the body will be, in that place also, the eagles shall be gathered together.”
tadā te papracchuḥ, he prabho kutretthaṁ bhaviṣyati? tataḥ sa uvāca, yatra śavastiṣṭhati tatra gṛdhrā milanti|

< Luke 17 >