< John 11 >

1 Now there was a certain sick man, Lazarus of Bethania, from the town of Mary and her sister Martha.
anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāme vasatastasmin grāme iliyāsar nāmā pīḍita eka āsīt|
2 And Mary was the one who anointed the Lord with ointment and wiped his feet with her hair; her brother Lazarus was sick.
yā mariyam prabhuṁ sugandhitelaina marddayitvā svakeśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rogī|
3 Therefore, his sisters sent to him, saying: “Lord, behold, he whom you love is sick.”
aparañca he prabho bhavān yasmin prīyate sa eva pīḍitostīti kathāṁ kathayitvā tasya bhaginyau preṣitavatyau|
4 Then, upon hearing this, Jesus said to them: “This sickness is not unto death, but for the glory of God, so that the Son of God may be glorified by it.”
tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍeyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
5 Now Jesus loved Martha, and her sister Mary, and Lazarus.
yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
6 Even so, after he heard that he was sick, he then still remained in the same place for two days.
tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
7 Then, after these things, he said to his disciples, “Let us go into Judea again.”
tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradeśaṁ yāmaḥ|
8 The disciples said to him: “Rabbi, the Jews are even now seeking to stone you. And would you go there again?”
tataste pratyavadan, he guro svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
9 Jesus responded: “Are there not twelve hours in the day? If anyone walks in the daylight, he does not stumble, because he sees the light of this world.
yīśuḥ pratyavadat, ekasmin dine kiṁ dvādaśaghaṭikā na bhavanti? kopi divā gacchan na skhalati yataḥ sa etajjagato dīptiṁ prāpnoti|
10 But if he walks in the nighttime, he stumbles, because the light is not in him.”
kintu rātrau gacchan skhalati yato hetostatra dīpti rnāsti|
11 He said these things, and after this, he said to them: “Lazarus our friend is sleeping. But I am going, so that I may awaken him from sleep.”
imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritobhūd idānīṁ taṁ nidrāto jāgarayituṁ gacchāmi|
12 And so his disciples said, “Lord, if he is sleeping, he shall be healthy.”
yīśu rmṛtau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
13 But Jesus had spoken about his death. Yet they thought that he spoke about the repose of sleep.
he guro sa yadi nidrāti tarhi bhadrameva|
14 Therefore, Jesus then said to them plainly, “Lazarus has died.
tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
15 And I am glad for your sake that I was not there, so that you may believe. But let us go to him.”
kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditohaṁ, tathāpi tasya samīpe yāma|
16 And then Thomas, who is called the Twin, said to his fellow disciples, “Let us go, too, so that we may die with him.”
tadā thomā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tena sārddhaṁ mriyāmahai|
17 And so Jesus went. And he found that he had already been in the tomb for four days.
yīśustatropasthāya iliyāsaraḥ śmaśāne sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
18 (Now Bethania was near Jerusalem, about fifteen stadia. )
vaithanīyā yirūśālamaḥ samīpasthā krośaikamātrāntaritā;
19 And many of the Jews had come to Martha and Mary, so as to console them over their brother.
tasmād bahavo yihūdīyā marthāṁ mariyamañca bhyātṛśokāpannāṁ sāntvayituṁ tayoḥ samīpam āgacchan|
20 Therefore, Martha, when she heard that Jesus was arriving, went out to meet him. But Mary was sitting at home.
marthā yīśorāgamanavārtāṁ śrutvaiva taṁ sākṣād akarot kintu mariyam geha upaviśya sthitā|
21 And then Martha said to Jesus: “Lord, if you had been here, my brother would not have died.
tadā marthā yīśumavādat, he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
22 But even now, I know that whatever you will request from God, God will give to you.”
kintvidānīmapi yad īśvare prārthayiṣyate īśvarastad dāsyatīti jāne'haṁ|
23 Jesus said to her, “Your brother shall rise again.”
yīśuravādīt tava bhrātā samutthāsyati|
24 Martha said to him, “I know that he shall rise again, at the resurrection on the last day.”
marthā vyāharat śeṣadivase sa utthānasamaye protthāsyatīti jāne'haṁ|
25 Jesus said to her: “I am the Resurrection and the Life. Whoever believes in me, even though he has died, he shall live.
tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;
26 And everyone who lives and believes in me shall not die for eternity. Do you believe this?” (aiōn g165)
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
27 She said to him: “Certainly, Lord. I have believed that you are the Christ, the Son of the living God, who has come into this world.”
sāvadat prabho yasyāvataraṇāpekṣāsti bhavān saevābhiṣiktta īśvaraputra iti viśvasimi|
28 And when she had said these things, she went and called her sister Mary quietly, saying, “The Teacher is here, and he is calling you.”
iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
29 When she heard this, she rose up quickly and went to him.
kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
30 For Jesus had not yet arrived in the town. But he was still at that place where Martha had met him.
yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarot tatra sthitavān|
31 Therefore, the Jews who were with her in the house and who were consoling her, when they had seen that Mary rose up quickly and went out, they followed her, saying, “She is going to the tomb, so that she may weep there.”
ye yihūdīyā mariyamā sākaṁ gṛhe tiṣṭhantastām asāntvayana te tāṁ kṣipram utthāya gacchantiṁ vilokya vyāharan, sa śmaśāne rodituṁ yāti, ityuktvā te tasyāḥ paścād agacchan|
32 Therefore, when Mary had arrived to where Jesus was, seeing him, she fell down at his feet, and she said to him. “Lord, if you had been here, my brother would not have died.”
yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dṛṣṭvā tasya caraṇayoḥ patitvā vyāharat he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
33 And then, when Jesus saw her weeping, and the Jews who had arrived with her weeping, he groaned in spirit and became troubled.
yīśustāṁ tasyāḥ saṅgino yihūdīyāṁśca rudato vilokya śokārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
34 And he said, “Where have you laid him?” They said to him, “Lord, come and see.”
te vyāharan, he prabho bhavān āgatya paśyatu|
35 And Jesus wept.
yīśunā kranditaṁ|
36 Therefore, the Jews said, “See how much he loved him!”
ataeva yihūdīyā avadan, paśyatāyaṁ tasmin kidṛg apriyata|
37 But some of them said, “Would not he who opened the eyes of one born blind have been able to cause this man not to die?”
teṣāṁ kecid avadan yondhāya cakṣuṣī dattavān sa kim asya mṛtyuṁ nivārayituṁ nāśaknot?
38 Therefore, Jesus, again groaning from within himself, went to the tomb. Now it was a cave, and a stone had been placed over it.
tato yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ekaṁ gahvaraṁ tanmukhe pāṣāṇa eka āsīt|
39 Jesus said, “Take away the stone.” Martha, the sister of him who had died, said to him, “Lord, by now it will smell, for this is the fourth day.”
tadā yīśuravadad enaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabho, adhunā tatra durgandho jātaḥ, yatodya catvāri dināni śmaśāne sa tiṣṭhati|
40 Jesus said to her, “Did I not say to you that if you believe, you shall see the glory of God?”
tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?
41 Therefore, they took away the stone. Then, lifting up his eyes, Jesus said: “Father, I give thanks to you because you have heard me.
tadā mṛtasya śmaśānāt pāṣāṇo'pasārite yīśurūrdvvaṁ paśyan akathayat, he pita rmama nevesanam aśṛṇoḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|
42 And I know that you always hear me, but I have said this for the sake of the people who are standing nearby, so that they may believe that you have sent me.”
tvaṁ satataṁ śṛṇoṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthāne sthitā lokā viśvasanti tadartham idaṁ vākyaṁ vadāmi|
43 When he had said these things, he cried in a loud voice, “Lazarus, come out.”
imāṁ kathāṁ kathayitvā sa proccairāhvayat, he iliyāsar bahirāgaccha|
44 And immediately, he who had been dead went forth, bound at the feet and hands with winding bands. And his face was bound with a separate cloth. Jesus said to them, “Release him and let him go.”
tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādo gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mocayitvā tyajatainaṁ|
45 Therefore, many of the Jews, who had come to Mary and Martha, and who had seen the things that Jesus did, believed in him.
mariyamaḥ samīpam āgatā ye yihūdīyalokāstadā yīśoretat karmmāpaśyan teṣāṁ bahavo vyaśvasan,
46 But certain ones among them went to the Pharisees and told them the things that Jesus had done.
kintu kecidanye phirūśināṁ samīpaṁ gatvā yīśoretasya karmmaṇo vārttām avadan|
47 And so, the high priests and the Pharisees gathered a council, and they were saying: “What can we do? For this man accomplishes many signs.
tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kṛtvā vyāharan vayaṁ kiṁ kurmmaḥ? eṣa mānavo bahūnyāścaryyakarmmāṇi karoti|
48 If we leave him alone, in this way all will believe in him. And then the Romans will come and take away our place and our nation.”
yadīdṛśaṁ karmma karttuṁ na vārayāmastarhi sarvve lokāstasmin viśvasiṣyanti romilokāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchetsyanti|
49 Then one of them, named Caiaphas, since he was the high priest that year, said to them: “You do not understand anything.
tadā teṣāṁ kiyaphānāmā yastasmin vatsare mahāyājakapade nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;
50 Nor do you realize that it is expedient for you that one man should die for the people, and that the entire nation should not perish.”
samagradeśasya vināśatopi sarvvalokārtham ekasya janasya maraṇam asmākaṁ maṅgalahetukam etasya vivecanāmapi na kurutha|
51 Yet he did not say this from himself, but since he was the high priest that year, he prophesied that Jesus would die for the nation.
etāṁ kathāṁ sa nijabuddhyā vyāharad iti na,
52 And not only for the nation, but in order to gather together as one the children of God who have been dispersed.
kintu yīśūstaddeśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgṛhyaikajātiṁ kariṣyati ca, tasmin vatsare kiyaphā mahāyājakatvapade niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|
53 Therefore, from that day, they planned to put him to death.
taddinamārabhya te kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārebhire|
54 And so, Jesus no longer walked in public with the Jews. But he went into a region near the desert, to a city which is called Ephraim. And he lodged there with his disciples.
ataeva yihūdīyānāṁ madhye yīśuḥ saprakāśaṁ gamanāgamane akṛtvā tasmād gatvā prāntarasya samīpasthāyipradeśasyephrāyim nāmni nagare śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārebhe|
55 Now the Passover of the Jews was near. And many from the countryside ascended to Jerusalem before the Passover, so that they might sanctify themselves.
anantaraṁ yihūdīyānāṁ nistārotsave nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavo janā grāmebhyo yirūśālam nagaram āgacchan,
56 Therefore, they were seeking Jesus. And they conferred with one another, while standing in the temple: “What do you think? Will he come to the feast day?”
yīśoranveṣaṇaṁ kṛtvā mandire daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdṛśo bodho jāyate? sa kim utsave'smin atrāgamiṣyati?
57 And the high priests and Pharisees had given an order, so that if anyone would know where he may be, he should reveal it, so that they might apprehend him.
sa ca kutrāsti yadyetat kaścid vetti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|

< John 11 >