< Hebrews 8 >

1 Now the main point in the things that have been stated is this: that we have so great a High Priest, who is seated at the right hand of the throne of Majesty in the heavens,
kathyamānānāṁ vākyānāṁ sāro'yam asmākam etādṛśa eko mahāyājako'sti yaḥ svarge mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvo samupaviṣṭavān
2 who is the minister of holy things, and of the true tabernacle, which was established by the Lord, not by man.
yacca dūṣyaṁ na manujaiḥ kintvīśvareṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sevakaḥ sa bhavati|
3 For every high priest is appointed to offer gifts and sacrifices. Therefore, it is necessary for him also to have something to offer.
yata ekaiko mahāyājako naivedyānāṁ balīnāñca dāne niyujyate, ato hetoretasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|
4 And so, if he were upon the earth, he would not be a priest, since there would be others to offer gifts according to the law,
kiñca sa yadi pṛthivyām asthāsyat tarhi yājako nābhaviṣyat, yato ye vyavasthānusārāt naivedyāni dadatyetādṛśā yājakā vidyante|
5 gifts which serve as mere examples and shadows of the heavenly things. And so it was answered to Moses, when he was about to complete the tabernacle: “See to it,” he said, “that you make everything according to the example which was revealed to you on the mountain.”
te tu svargīyavastūnāṁ dṛṣṭāntena chāyayā ca sevāmanutiṣṭhanti yato mūsasi dūṣyaṁ sādhayitum udyate satīśvarastadeva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhehi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"
6 But now he has been granted a better ministry, so much so that he is also the Mediator of a better testament, which has been confirmed by better promises.
kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|
7 For if the former one had been entirely without fault, then a place certainly would not have been sought for a subsequent one.
sa prathamo niyamo yadi nirddoṣo'bhaviṣyata tarhi dvitīyasya niyamasya kimapi prayojanaṁ nābhaviṣyat|
8 For, finding fault with them, he says: “Behold, the days shall arrive, says the Lord, when I will consummate a New Testament over the house of Israel and the house of Judah,
kintu sa doṣamāropayan tebhyaḥ kathayati, yathā, "parameśvara idaṁ bhāṣate paśya yasmin samaye'ham isrāyelavaṁśena yihūdāvaṁśena ca sārddham ekaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyetādṛśaḥ samaya āyāti|
9 not according to the testament which I made with their fathers, on the day when I took them by the hand, so that I might lead them away from the land of Egypt. For they did not remain in my testament, and so I disregarded them, says the Lord.
parameśvaro'paramapi kathayati teṣāṁ pūrvvapuruṣāṇāṁ misaradeśād ānayanārthaṁ yasmin dine'haṁ teṣāṁ karaṁ dhṛtvā taiḥ saha niyamaṁ sthirīkṛtavān taddinasya niyamānusāreṇa nahi yatastai rmama niyame laṅghite'haṁ tān prati cintāṁ nākaravaṁ|
10 For this is the testament which I will set before the house of Israel, after those days, says the Lord. I will instill my laws in their minds, and I will inscribe my laws on their hearts. And so, I will be their God, and they shall be my people.
kintu parameśvaraḥ kathayati taddināt paramahaṁ isrāyelavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ hṛtpatre ca tān lekhiṣyāmi, aparamahaṁ teṣām īśvaro bhaviṣyāmi te ca mama lokā bhaviṣyanti|
11 And they will not teach, each one his neighbor, and each one his brother, saying: ‘Know the Lord.’ For all shall know me, from the least, even to the greatest of them.
aparaṁ tvaṁ parameśvaraṁ jānīhītivākyena teṣāmekaiko janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvve māṁ jñāsyanti|
12 For I will forgive their iniquities, and I will no longer remember their sins.”
yato hetorahaṁ teṣām adharmmān kṣamiṣye teṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|"
13 Now in saying something new, he has made the former old. But that which decays and grows old is close to passing away.
anena taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkṛtavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lopo nikaṭo 'bhavat|

< Hebrews 8 >