< 2 Corinthians 9 >

1 Now, concerning the ministry that is done toward the saints, it is not necessary for me to write to you.
pavitralokānām upakārārthakasevāmadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ|
2 For I know your willing mind. I glory about you, concerning this, to the Macedonians. For Achaia has also been prepared, for the past year. And your example has inspired very many others.
yata ākhāyādeśasthā lokā gatavarṣam ārabhya tatkāryya udyatāḥ santīti vākyenāhaṁ mākidanīyalokānāṁ samīpe yuṣmākaṁ yām icchukatāmadhi ślāghe tām avagato'smi yuṣmākaṁ tasmād utsāhāccāpareṣāṁ bahūnām udyogo jātaḥ|
3 Now I have sent the brothers, so that what we glory about concerning you might not be empty in this matter, in order that (as I have explained) you may be prepared.
kiñcaitasmin yuṣmān adhyasmākaṁ ślāghā yad atathyā na bhavet yūyañca mama vākyānusārād yad udyatāstiṣṭheta tadarthameva te bhrātaro mayā preṣitāḥ|
4 Otherwise, if the Macedonians arrive with me and find you unprepared, we (not to mention you) would be ashamed in this matter.
yasmāt mayā sārddhaṁ kaiścit mākidanīyabhrātṛbhirāgatya yūyamanudyatā iti yadi dṛśyate tarhi tasmād dṛḍhaviśvāsād yuṣmākaṁ lajjā janiṣyata ityasmābhi rna vaktavyaṁ kintvasmākameva lajjā janiṣyate|
5 Therefore, I considered it necessary to ask the brothers to go to you in advance and to prepare this blessing as promised, and in this way, you may be ready as a blessing, not as an excess.
ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavet tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā eva phalaṁ bhavet tadarthaṁ mamāgre gamanāya tatsañcayanāya ca tān bhrātṛn ādeṣṭumahaṁ prayojanam amanye|
6 But I say this: Whoever sows sparingly will also reap sparingly. And whoever sows with blessings shall also reap from blessings:
aparamapi vyāharāmi kenacit kṣudrabhāvena bījeṣūpteṣu svalpāni śasyāni karttiṣyante, kiñca kenacid bahudabhavena bījeṣūpteṣu bahūni śasyāni karttiṣyante|
7 each one giving, just as he has determined in his heart, neither out of sadness, nor out of obligation. For God loves a cheerful giver.
ekaikena svamanasi yathā niścīyate tathaiva dīyatāṁ kenāpi kātareṇa bhītena vā na dīyatāṁ yata īśvaro hṛṣṭamānase dātari prīyate|
8 And God is able to make every grace abound in you, so that, always having what you need in all things, you may abound unto every good work,
aparam īśvaro yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tena yūyaṁ sarvvaviṣaye yatheṣṭaṁ prāpya sarvveṇa satkarmmaṇā bahuphalavanto bhaviṣyatha|
9 just as it was written: “He has distributed widely, he has given to the poor; his justice remains from age to age.” (aiōn g165)
etasmin likhitamāste, yathā, vyayate sa jano rāyaṁ durgatebhyo dadāti ca| nityasthāyī ca taddharmmaḥ (aiōn g165)
10 And he who ministers seed to the sower will offer you bread to eat, and will multiply your seed, and will increase the growth of the fruits of your justice.
bījaṁ bhejanīyam annañca vaptre yena viśrāṇyate sa yuṣmabhyam api bījaṁ viśrāṇya bahulīkariṣyati yuṣmākaṁ dharmmaphalāni varddhayiṣyati ca|
11 So then, having been enriched in all things, you may abound in all simplicity, which works thanksgiving to God through us.
tena sarvvaviṣaye sadhanībhūtai ryuṣmābhiḥ sarvvaviṣaye dānaśīlatāyāṁ prakāśitāyām asmābhirīśvarasya dhanyavādaḥ sādhayiṣyate|
12 For the ministration of this office not only supplies whatever the saints need, but also abounds through many thanksgivings in the Lord.
etayopakārasevayā pavitralokānām arthābhāvasya pratīkāro jāyata iti kevalaṁ nahi kintvīścarasya dhanyavādo'pi bāhulyenotpādyate|
13 And so, through the evidence of this ministry, you glorify God by the obedience of your confession in the Gospel of Christ, and by the simplicity of your communion with them and with everyone,
yata etasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇe yuṣmākam ājñāgrāhitvāt tadbhāgitve ca tān aparāṁśca prati yuṣmākaṁ dātṛtvād īśvarasya dhanyavādaḥ kāriṣyate,
14 and they offer prayers for you, being solicitous about you, because of the excellent grace of God within you.
yuṣmadarthaṁ prārthanāṁ kṛtvā ca yuṣmāsvīśvarasya gariṣṭhānugrahād yuṣmāsu taiḥ prema kāriṣyate|
15 Thanks be to God for his ineffable gift.
aparam īśvarasyānirvvacanīyadānāt sa dhanyo bhūyāt|

< 2 Corinthians 9 >