< 1 Corinthians 3 >

1 And so, brothers, I was not able to speak to you as if to those who are spiritual, but rather as if to those who are carnal. For you are like infants in Christ.
he bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmme śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣe|
2 I gave you milk to drink, not solid food. For you were not yet able. And indeed, even now, you are not able; for you are still carnal.
yuṣmān kaṭhinabhakṣyaṁ na bhojayan dugdham apāyayaṁ yato yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yato hetoradhunāpi śārīrikācāriṇa ādhve|
3 And since there is still envy and contention among you, are you not carnal, and are you not walking according to man?
yuṣmanmadhye mātsaryyavivādabhedā bhavanti tataḥ kiṁ śārīrikācāriṇo nādhve mānuṣikamārgeṇa ca na caratha?
4 For if one says, “Certainly, I am of Paul,” while another says, “I am of Apollo,” are you not men? But what is Apollo, and what is Paul?
paulasyāhamityāpallorahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyate tasmād yūyaṁ śārīrikācāriṇa na bhavatha?
5 We are only the ministers of him in whom you have believed, just as the Lord has granted to each of you.
paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ|
6 I planted, Apollo watered, but God provided the growth.
ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat|
7 And so, neither he who plants, nor he who waters, is anything, but only God, who provides the growth.
ato ropayitṛsektārāvasārau varddhayiteśvara eva sāraḥ|
8 Now he who plants, and he who waters, are one. But each shall receive his proper reward, according to his labors.
ropayitṛsektārau ca samau tayorekaikaśca svaśramayogyaṁ svavetanaṁ lapsyate|
9 For we are God’s assistants. You are God’s cultivation; you are God’s construction.
āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|
10 According to the grace of God, which has been given to me, I have laid the foundation like a wise architect. But another builds upon it. So then, let each one be careful how he builds upon it.
īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gṛhakāriṇeva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyena nicīyate| kintu yena yannicīyate tat tena vivicyatāṁ|
11 For no one is able to lay any other foundation, in place of that which has been laid, which is Christ Jesus.
yato yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kenāpi na śakyate|
12 But if anyone builds upon this foundation, whether gold, silver, precious stones, wood, hay, or stubble,
etadbhittimūlasyopari yadi kecit svarṇarūpyamaṇikāṣṭhatṛṇanalān nicinvanti,
13 each one’s work shall be made manifest. For the day of the Lord shall declare it, because it will be revealed by fire. And this fire will test each one’s work, as to what kind it is.
tarhyekaikasya karmma prakāśiṣyate yataḥ sa divasastat prakāśayiṣyati| yato hatostana divasena vahnimayenodetavyaṁ tata ekaikasya karmma kīdṛśametasya parīkṣā bahninā bhaviṣyati|
14 If anyone’s work, which he has built upon it, remains, then he will receive a reward.
yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vetanaṁ lapsyate|
15 If anyone’s work is burned up, he will suffer its loss, but he himself will still be saved, but only as through fire.
yasya ca karmma dhakṣyate tasya kṣati rbhaviṣyati kintu vahne rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|
16 Do you not know that you are the Temple of God, and that the Spirit of God lives within you?
yūyam īśvarasya mandiraṁ yuṣmanmadhye ceśvarasyātmā nivasatīti kiṁ na jānītha?
17 But if anyone violates the Temple of God, God will destroy him. For the Temple of God is holy, and you are that Temple.
īśvarasya mandiraṁ yena vināśyate so'pīśvareṇa vināśayiṣyate yata īśvarasya mandiraṁ pavitrameva yūyaṁ tu tanmandiram ādhve|
18 Let no one deceive himself. If anyone among you seems to be wise in this age, let him become foolish, so that he may be truly wise. (aiōn g165)
kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn g165)
19 For the wisdom of this world is foolishness with God. And so it has been written: “I will catch the wise in their own astuteness.”
yasmādihalokasya jñānam īśvarasya sākṣāt mūḍhatvameva| etasmin likhitamapyāste, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|
20 And again: “The Lord knows the thoughts of the wise, that they are vain.”
punaśca| jñānināṁ kalpanā vetti parameśo nirarthakāḥ|
21 And so, let no one glory in men.
ataeva ko'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākameva,
22 For all is yours: whether Paul, or Apollo, or Cephas, or the world, or life, or death, or the present, or the future. Yes, all is yours.
paula vā āpallo rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyeva yuṣmākaṁ,
23 But you are Christ’s, and Christ is God’s.
yūyañca khrīṣṭasya, khrīṣṭaśceśvarasya|

< 1 Corinthians 3 >