< 1 Corinthians 15 >

1 And so I make known to you, brothers, the Gospel that I preached to you, which you also received, and on which you stand.
he bhrātaraḥ, yaḥ susaṁvādo mayā yuṣmatsamīpe nivedito yūyañca yaṁ gṛhītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|
2 By the Gospel, too, you are being saved, if you hold to the understanding that I preached to you, lest you believe in vain.
yuṣmākaṁ viśvāso yadi vitatho na bhavet tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tena susaṁvādena paritrāṇaṁ jāyate|
3 For I handed on to you, first of all, what I also received: that Christ died for our sins, according to the Scriptures;
yato'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ seyaṁ, śāstrānusārāt khrīṣṭo'smākaṁ pāpamocanārthaṁ prāṇān tyaktavān,
4 and that he was buried; and that he rose again on the third day, according to the Scriptures;
śmaśāne sthāpitaśca tṛtīyadine śāstrānusārāt punarutthāpitaḥ|
5 and that he was seen by Cephas, and after that by the eleven.
sa cāgre kaiphai tataḥ paraṁ dvādaśaśiṣyebhyo darśanaṁ dattavān|
6 Next he was seen by more than five hundred brothers at one time, many of whom remain, even to the present time, although some have fallen asleep.
tataḥ paraṁ pañcaśatādhikasaṁkhyakebhyo bhrātṛbhyo yugapad darśanaṁ dattavān teṣāṁ kecit mahānidrāṁ gatā bahutarāścādyāpi varttante|
7 Next, he was seen by James, then by all the Apostles.
tadanantaraṁ yākūbāya tatpaścāt sarvvebhyaḥ preritebhyo darśanaṁ dattavān|
8 And last of all, he was seen also by me, as if I were someone born at the wrong time.
sarvvaśeṣe'kālajātatulyo yo'haṁ, so'hamapi tasya darśanaṁ prāptavān|
9 For I am the least of the Apostles. I am not worthy to be called an Apostle, because I persecuted the Church of God.
īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ preritanāma dharttum ayogyastasmāt preritānāṁ madhye kṣudratamaścāsmi|
10 But, by the grace of God, I am what I am. And his grace in me has not been empty, since I have labored more abundantly than all of them. Yet it is not I, but the grace of God within me.
yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|
11 For whether it is I or they: so we preach, and so you have believed.
ataeva mayā bhavet tai rvā bhavet asmābhistādṛśī vārttā ghoṣyate saiva ca yuṣmābhi rviśvāsena gṛhītā|
12 Now if Christ is preached, that he rose again from the dead, how is it that some among you say that there is no resurrection of the dead?
mṛtyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghoṣyate tarhi mṛtalokānām utthiti rnāstīti vāg yuṣmākaṁ madhye kaiścit kutaḥ kathyate?
13 For if there is no resurrection of the dead, then Christ has not risen.
mṛtānām utthiti ryadi na bhavet tarhi khrīṣṭo'pi notthāpitaḥ
14 And if Christ has not risen, then our preaching is useless, and your faith is also useless.
khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghoṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāso'pi vitathaḥ|
15 Then, too, we would be found to be false witnesses of God, because we would have given testimony against God, saying that he had raised up Christ, when he had not raised him up, if, indeed, the dead do not rise again.
vayañceśvarasya mṛṣāsākṣiṇo bhavāmaḥ, yataḥ khrīṣṭa stenotthāpitaḥ iti sākṣyam asmābhirīśvaramadhi dattaṁ kintu mṛtānāmutthiti ryadi na bhavet tarhi sa tena notthāpitaḥ|
16 For if the dead do not rise again, then neither has Christ risen again.
yato mṛtānāmutthiti ryati na bhavet tarhi khrīṣṭo'pyutthāpitatvaṁ na gataḥ|
17 But if Christ has not risen, then your faith is vain; for you would still be in your sins.
khrīṣṭasya yadyanutthāpitaḥ syāt tarhi yuṣmākaṁ viśvāso vitathaḥ, yūyam adyāpi svapāpeṣu magnāstiṣṭhatha|
18 Then, too, those who have fallen asleep in Christ would have perished.
aparaṁ khrīṣṭāśritā ye mānavā mahānidrāṁ gatāste'pi nāśaṁ gatāḥ|
19 If we have hope in Christ for this life only, then we are more miserable than all men.
khrīṣṭo yadi kevalamihaloke 'smākaṁ pratyāśābhūmiḥ syāt tarhi sarvvamartyebhyo vayameva durbhāgyāḥ|
20 But now Christ has risen again from the dead, as the first-fruits of those who sleep.
idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|
21 For certainly, death came through a man. And so, the resurrection of the dead came through a man
yato yadvat mānuṣadvārā mṛtyuḥ prādurbhūtastadvat mānuṣadvārā mṛtānāṁ punarutthitirapi pradurbhūtā|
22 And just as in Adam all die, so also in Christ all will be brought to life,
ādamā yathā sarvve maraṇādhīnā jātāstathā khrīṣṭena sarvve jīvayiṣyante|
23 but each one in his proper order: Christ, as the first-fruits, and next, those who are of Christ, who have believed in his advent.
kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|
24 Afterwards is the end, when he will have handed over the kingdom to God the Father, when he will have emptied all principality, and authority, and power.
tataḥ param anto bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvare rājatvaṁ samarpayiṣyati|
25 For it is necessary for him to reign, until he has set all his enemies under his feet.
yataḥ khrīṣṭasya ripavaḥ sarvve yāvat tena svapādayoradho na nipātayiṣyante tāvat tenaiva rājatvaṁ karttavyaṁ|
26 Lastly, the enemy called death shall be destroyed. For he has subjected all things under his feet. And although he says,
tena vijetavyo yaḥ śeṣaripuḥ sa mṛtyureva|
27 “All things have been subjected to him,” without doubt he does not include the One who has subjected all things to him.
likhitamāste sarvvāṇi tasya pādayo rvaśīkṛtāni| kintu sarvvāṇyeva tasya vaśīkṛtānītyukte sati sarvvāṇi yena tasya vaśīkṛtāni sa svayaṁ tasya vaśībhūto na jāta iti vyaktaṁ|
28 And when all things will have been subjected to him, then even the Son himself will be subjected to the One who subjected all things to him, so that God may be all in all.
sarvveṣu tasya vaśībhūteṣu sarvvāṇi yena putrasya vaśīkṛtāni svayaṁ putro'pi tasya vaśībhūto bhaviṣyati tata īśvaraḥ sarvveṣu sarvva eva bhaviṣyati|
29 Otherwise, what will those who are being baptized for the dead do, if the dead do not rise again at all? Why then are they being baptized for them?
aparaṁ paretalokānāṁ vinimayena ye majjyante taiḥ kiṁ lapsyate? yeṣāṁ paretalokānām utthitiḥ kenāpi prakāreṇa na bhaviṣyati teṣāṁ vinimayena kuto majjanamapi tairaṅgīkriyate?
30 Why also do we endure trials every hour?
vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahe?
31 Daily I die, by means of your boasting, brothers: you whom I have in Christ Jesus our Lord.
asmatprabhunā yīśukhrīṣṭena yuṣmatto mama yā ślāghāste tasyāḥ śapathaṁ kṛtvā kathayāmi dine dine'haṁ mṛtyuṁ gacchāmi|
32 If, according to man, I fought with the beasts at Ephesus, how would that benefit me, if the dead do not rise again? “Let us eat and drink, for tomorrow we shall die.”
iphiṣanagare vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kṛtaṁ tarhi tena mama ko lābhaḥ? mṛtānām utthiti ryadi na bhavet tarhi, kurmmo bhojanapāne'dya śvastu mṛtyu rbhaviṣyati|
33 Do not be led astray. Evil communication corrupts good morals.
ityanena dharmmāt mā bhraṁśadhvaṁ| kusaṁsargeṇa lokānāṁ sadācāro vinaśyati|
34 Be vigilant, you just ones, and do not be willing to sin. For certain persons have an ignorance of God. I say this to you with respect.
yūyaṁ yathocitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yato yuṣmākaṁ madhya īśvarīyajñānahīnāḥ ke'pi vidyante yuṣmākaṁ trapāyai mayedaṁ gadyate|
35 But someone may say, “How do the dead rise again?” or, “What type of body do they return with?”
aparaṁ mṛtalokāḥ katham utthāsyanti? kīdṛśaṁ vā śarīraṁ labdhvā punareṣyantīti vākyaṁ kaścit prakṣyati|
36 How foolish! What you sow cannot be brought back to life, unless it first dies.
he ajña tvayā yad bījam upyate tad yadi na mriyeta tarhi na jīvayiṣyate|
37 And what you sow is not the body that will be in the future, but a bare grain, such as of wheat, or of some other grain.
yayā mūrttyā nirgantavyaṁ sā tvayā nopyate kintu śuṣkaṁ bījameva; tacca godhūmādīnāṁ kimapi bījaṁ bhavituṁ śaknoti|
38 For God gives it a body according to his will, and according to each seed’s proper body.
īśvareṇeva yathābhilāṣaṁ tasmai mūrtti rdīyate, ekaikasmai bījāya svā svā mūrttireva dīyate|
39 Not all flesh is the same flesh. But one is indeed of men, another truly is of beasts, another is of birds, and another is of fish.
sarvvāṇi palalāni naikavidhāni santi, manuṣyapaśupakṣimatsyādīnāṁ bhinnarūpāṇi palalāni santi|
40 Also, there are heavenly bodies and earthly bodies. But while the one, certainly, has the glory of heaven, the other has the glory of earth.
aparaṁ svargīyā mūrttayaḥ pārthivā mūrttayaśca vidyante kintu svargīyānām ekarūpaṁ tejaḥ pārthivānāñca tadanyarūpaṁ tejo'sti|
41 One has the brightness of the sun, another the brightness of the moon, and another the brightness of the stars. For even star differs from star in brightness.
sūryyasya teja ekavidhaṁ candrasya tejastadanyavidhaṁ tārāṇāñca tejo'nyavidhaṁ, tārāṇāṁ madhye'pi tejasastāratamyaṁ vidyate|
42 So it is also with the resurrection of the dead. What is sown in corruption shall rise to incorruption.
tatra likhitamāste yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|
43 What is sown in dishonor shall rise to glory. What is sown in weakness shall rise to power.
yad upyate tat tucchaṁ yaccotthāsyati tad gauravānvitaṁ; yad upyate tannirbbalaṁ yaccotthāsyati tat śaktiyuktaṁ|
44 What is sown with an animal body shall rise with a spiritual body. If there is an animal body, there is also a spiritual one.
yat śarīram upyate tat prāṇānāṁ sadma, yacca śarīram utthāsyati tad ātmanaḥ sadma| prāṇasadmasvarūpaṁ śarīraṁ vidyate, ātmasadmasvarūpamapi śarīraṁ vidyate|
45 Just as it was written that the first man, Adam, was made with a living soul, so shall the last Adam be made with a spirit brought back to life.
tatra likhitamāste yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|
46 So what is, at first, not spiritual, but animal, next becomes spiritual.
ātmasadma na prathamaṁ kintu prāṇasadmaiva tatpaścād ātmasadma|
47 The first man, being earthly, was of the earth; the second man, being heavenly, will be of heaven.
ādyaḥ puruṣe mṛda utpannatvāt mṛṇmayo dvitīyaśca puruṣaḥ svargād āgataḥ prabhuḥ|
48 Such things as are like the earth are earthly; and such things as are like the heavens are heavenly.
mṛṇmayo yādṛśa āsīt mṛṇmayāḥ sarvve tādṛśā bhavanti svargīyaśca yādṛśo'sti svargīyāḥ sarvve tādṛśā bhavanti|
49 And so, just as we have carried the image of what is earthly, let us also carry the image of what is heavenly.
mṛṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyate|
50 Now I say this, brothers, because flesh and blood is not able to possess the kingdom of God; neither will what is corrupt possess what is incorrupt.
he bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājye raktamāṁsayoradhikāro bhavituṁ na śaknoti, akṣayatve ca kṣayasyādhikāro na bhaviṣyati|
51 Behold, I tell you a mystery. Certainly, we shall all rise again, but we shall not all be transformed:
paśyatāhaṁ yuṣmabhyaṁ nigūḍhāṁ kathāṁ nivedayāmi|
52 in a moment, in the twinkling of an eye, at the last trumpet. For the trumpet will sound, and the dead will rise up, incorruptible. And we shall be transformed.
sarvvairasmābhi rmahānidrā na gamiṣyate kintvantimadine tūryyāṁ vāditāyām ekasmin vipale nimiṣaikamadhye sarvvai rūpāntaraṁ gamiṣyate, yatastūrī vādiṣyate, mṛtalokāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|
53 Thus, it is necessary for this corruptibility to be clothed with incorruptibility, and for this mortality to be clothed with immortality.
yataḥ kṣayaṇīyenaitena śarīreṇākṣayatvaṁ parihitavyaṁ, maraṇādhīnenaitena dehena cāmaratvaṁ parihitavyaṁ|
54 And when this mortality has been clothed with immortality, then the word that was written shall occur: “Death is swallowed up in victory.”
etasmin kṣayaṇīye śarīre 'kṣayatvaṁ gate, etasman maraṇādhīne dehe cāmaratvaṁ gate śāstre likhitaṁ vacanamidaṁ setsyati, yathā, jayena grasyate mṛtyuḥ|
55 “O death, where is your victory? O death, where is your sting?” (Hadēs g86)
mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te|| (Hadēs g86)
56 Now the sting of death is sin, and the power of sin is the law.
mṛtyoḥ kaṇṭakaṁ pāpameva pāpasya ca balaṁ vyavasthā|
57 But thanks be to God, who has given us victory through our Lord Jesus Christ.
īśvaraśca dhanyo bhavatu yataḥ so'smākaṁ prabhunā yīśukhrīṣṭenāsmān jayayuktān vidhāpayati|
58 And so, my beloved brothers, be steadfast and unmovable, abounding always in the work of the Lord, knowing that your labor is not useless in the Lord.
ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|

< 1 Corinthians 15 >