< 马可福音 8 >

1 那时,又有许多人聚集,并没有什么吃的。耶稣叫门徒来,说:
tadaa tatsamiipa. m bahavo lokaa aayaataa ataste. saa. m bhojyadravyaabhaavaad yii"su. h "si. syaanaahuuya jagaada, |
2 “我怜悯这众人;因为他们同我在这里已经三天,也没有吃的了。
lokanivahe mama k. rpaa jaayate te dinatraya. m mayaa saarddha. m santi te. saa. m bhojya. m kimapi naasti|
3 我若打发他们饿着回家,就必在路上困乏,因为其中有从远处来的。”
te. saa. m madhye. aneke duuraad aagataa. h, abhukte. su te. su mayaa svag. rhamabhiprahite. su te pathi klami. syanti|
4 门徒回答说:“在这野地,从哪里能得饼,叫这些人吃饱呢?”
"si. syaa avaadi. su. h, etaavato lokaan tarpayitum atra prantare puupaan praaptu. m kena "sakyate?
5 耶稣问他们说:“你们有多少饼?”他们说:“七个。”
tata. h sa taan papraccha yu. smaaka. m kati puupaa. h santi? te. akathayan sapta|
6 他吩咐众人坐在地上,就拿着这七个饼祝谢了,擘开,递给门徒,叫他们摆开,门徒就摆在众人面前。
tata. h sa taallokaan bhuvi samupave. s.tum aadi"sya taan sapta puupaan dh. rtvaa ii"svaragu. naan anukiirttayaamaasa, bha. mktvaa parive. sayitu. m "si. syaan prati dadau, tataste lokebhya. h parive. sayaamaasu. h|
7 又有几条小鱼;耶稣祝了福,就吩咐也摆在众人面前。
tathaa te. saa. m samiipe ye k. sudramatsyaa aasan taanapyaadaaya ii"svaragu. naan sa. mkiirtya parive. sayitum aadi. s.tavaan|
8 众人都吃,并且吃饱了,收拾剩下的零碎,有七筐子。
tato lokaa bhuktvaa t. rpti. m gataa ava"si. s.takhaadyai. h puur. naa. h sapta. dallakaa g. rhiitaa"sca|
9 人数约有四千。耶稣打发他们走了,
ete bhoktaara. h praaya"scatu. h sahasrapuru. saa aasan tata. h sa taan visasarja|
10 随即同门徒上船,来到大玛努他境内。
atha sa "si. sya. h saha naavamaaruhya dalmaanuuthaasiimaamaagata. h|
11 法利赛人出来盘问耶稣,求他从天上显个神迹给他们看,想要试探他。
tata. h para. m phiruu"sina aagatya tena saha vivadamaanaastasya pariik. saartham aakaa"siiyacihna. m dra. s.tu. m yaacitavanta. h|
12 耶稣心里深深地叹息,说:“这世代为什么求神迹呢?我实在告诉你们,没有神迹给这世代看。”
tadaa so. antardiirgha. m ni"svasyaakathayat, ete vidyamaananaraa. h kuta"scinha. m m. rgayante? yu. smaanaha. m yathaartha. m braviimi lokaanetaan kimapi cihna. m na dar"sayi. syate|
13 他就离开他们,又上船往海那边去了。
atha taan hitvaa puna rnaavam aaruhya paaramagaat|
14 门徒忘了带饼;在船上除了一个饼,没有别的食物。
etarhi "si. syai. h puupe. su vism. rte. su naavi te. saa. m sannidhau puupa ekaeva sthita. h|
15 耶稣嘱咐他们说:“你们要谨慎,防备法利赛人的酵和希律的酵。”
tadaanii. m yii"sustaan aadi. s.tavaan phiruu"sinaa. m heroda"sca ki. nva. m prati satarkaa. h saavadhaanaa"sca bhavata|
16 他们彼此议论说:“这是因为我们没有饼吧。”
tataste. anyonya. m vivecana. m kartum aarebhire, asmaaka. m sannidhau puupo naastiiti hetorida. m kathayati|
17 耶稣看出来,就说:“你们为什么因为没有饼就议论呢?你们还不省悟,还不明白吗?你们的心还是愚顽吗?
tad budvvaa yii"sustebhyo. akathayat yu. smaaka. m sthaane puupaabhaavaat kuta ittha. m vitarkayatha? yuuya. m kimadyaapi kimapi na jaaniitha? boddhu nca na "saknutha? yaavadadya ki. m yu. smaaka. m manaa. msi ka. thinaani santi?
18 你们有眼睛,看不见吗?有耳朵,听不见吗?也不记得吗?
satsu netre. su ki. m na pa"syatha? satsu kar. ne. su ki. m na "s. r.nutha? na smaratha ca?
19 我擘开那五个饼分给五千人,你们收拾的零碎装满了多少篮子呢?”他们说:“十二个。”
yadaaha. m pa ncapuupaan pa ncasahasraa. naa. m puru. saa. naa. m madhye bha. mktvaa dattavaan tadaanii. m yuuyam ava"si. s.tapuupai. h puur. naan kati. dallakaan g. rhiitavanta. h? te. akathayan dvaada"sa. dallakaan|
20 “又擘开那七个饼分给四千人,你们收拾的零碎装满了多少筐子呢?”他们说:“七个。”
apara nca yadaa catu. hsahasraa. naa. m puru. saa. naa. m madhye puupaan bha. mktvaadadaa. m tadaa yuuyam atiriktapuupaanaa. m kati. dallakaan g. rhiitavanta. h? te kathayaamaasu. h sapta. dallakaan|
21 耶稣说:“你们还是不明白吗?”
tadaa sa kathitavaan tarhi yuuyam adhunaapi kuto bodvvu. m na "saknutha?
22 他们来到伯赛大,有人带一个瞎子来,求耶稣摸他。
anantara. m tasmin baitsaidaanagare praapte lokaa andhameka. m nara. m tatsamiipamaaniiya ta. m spra. s.tu. m ta. m praarthayaa ncakrire|
23 耶稣拉着瞎子的手,领他到村外,就吐唾沫在他眼睛上,按手在他身上,问他说:“你看见什么了?”
tadaa tasyaandhasya karau g. rhiitvaa nagaraad bahirde"sa. m ta. m niitavaan; tannetre ni. s.thiiva. m dattvaa tadgaatre hastaavarpayitvaa ta. m papraccha, kimapi pa"syasi?
24 他就抬头一看,说:“我看见人了;他们好像树木,并且行走。”
sa netre unmiilya jagaada, v. rk. savat manujaan gacchato niriik. se|
25 随后又按手在他眼睛上,他定睛一看,就复了原,样样都看得清楚了。
tato yii"su. h punastasya nayanayo rhastaavarpayitvaa tasya netre unmiilayaamaasa; tasmaat sa svastho bhuutvaa spa. s.taruupa. m sarvvalokaan dadar"sa|
26 耶稣打发他回家,说:“连这村子你也不要进去。”
tata. h para. m tva. m graama. m maa gaccha graamastha. m kamapi ca kimapyanuktvaa nijag. rha. m yaahiityaadi"sya yii"susta. m nijag. rha. m prahitavaan|
27 耶稣和门徒出去,往凯撒利亚·腓立比村庄去;在路上问门徒说:“人说我是谁?”
anantara. m "si. syai. h sahito yii"su. h kaisariiyaaphilipipura. m jagaama, pathi gacchan taanap. rcchat ko. aham atra lokaa. h ki. m vadanti?
28 他们说:“有人说是施洗的约翰;有人说是以利亚;又有人说是先知里的一位。”
te pratyuucu. h tvaa. m yohana. m majjaka. m vadanti kintu kepi kepi eliya. m vadanti; apare kepi kepi bhavi. syadvaadinaam eko jana iti vadanti|
29 又问他们说:“你们说我是谁?”彼得回答说:“你是基督。”
atha sa taanap. rcchat kintu koham? ityatra yuuya. m ki. m vadatha? tadaa pitara. h pratyavadat bhavaan abhi. siktastraataa|
30 耶稣就禁戒他们,不要告诉人。
tata. h sa taan gaa. dhamaadi"sad yuuya. m mama kathaa kasmaicidapi maa kathayata|
31 从此,他教训他们说:“人子必须受许多的苦,被长老、祭司长,和文士弃绝,并且被杀,过三天复活。”
manu. syaputre. naava"sya. m bahavo yaatanaa bhoktavyaa. h praaciinalokai. h pradhaanayaajakairadhyaapakai"sca sa nindita. h san ghaatayi. syate t. rtiiyadine utthaasyati ca, yii"su. h "si. syaanupade. s.tumaarabhya kathaamimaa. m spa. s.tamaaca. s.ta|
32 耶稣明明地说这话,彼得就拉着他,劝他。
tasmaat pitarastasya hastau dh. rtvaa ta. m tarjjitavaan|
33 耶稣转过来,看着门徒,就责备彼得说:“撒但,退我后边去吧!因为你不体贴 神的意思,只体贴人的意思。”
kintu sa mukha. m paraavartya "si. syaga. na. m niriik. sya pitara. m tarjayitvaavaadiid duuriibhava vighnakaarin ii"svariiyakaaryyaadapi manu. syakaaryya. m tubhya. m rocatataraa. m|
34 于是叫众人和门徒来,对他们说:“若有人要跟从我,就当舍己,背起他的十字架来跟从我。
atha sa lokaan "si. syaa. m"scaahuuya jagaada ya. h ka"scin maamanugantum icchati sa aatmaana. m daamyatu, svakru"sa. m g. rhiitvaa matpa"scaad aayaatu|
35 因为,凡要救自己生命的,必丧掉生命;凡为我和福音丧掉生命的,必救了生命。
yato ya. h ka"scit svapraa. na. m rak. situmicchati sa ta. m haarayi. syati, kintu ya. h ka"scin madartha. m susa. mvaadaartha nca praa. na. m haarayati sa ta. m rak. si. syati|
36 人就是赚得全世界,赔上自己的生命,有什么益处呢?
apara nca manuja. h sarvva. m jagat praapya yadi svapraa. na. m haarayati tarhi tasya ko laabha. h?
37 人还能拿什么换生命呢?
nara. h svapraa. navinimayena ki. m daatu. m "saknoti?
38 凡在这淫乱罪恶的世代,把我和我的道当作可耻的,人子在他父的荣耀里,同圣天使降临的时候,也要把那人当作可耻的。”
ete. saa. m vyabhicaari. naa. m paapinaa nca lokaanaa. m saak. saad yadi kopi maa. m matkathaa nca lajjaaspada. m jaanaati tarhi manujaputro yadaa dharmmaduutai. h saha pitu. h prabhaave. naagami. syati tadaa sopi ta. m lajjaaspada. m j naasyati|

< 马可福音 8 >