< 马可福音 6 >

1 耶稣离开那里,来到自己的家乡;门徒也跟从他。
anantara. m sa tatsthaanaat prasthaaya svaprade"samaagata. h "si. syaa"sca tatpa"scaad gataa. h|
2 到了安息日,他在会堂里教训人。众人听见,就甚希奇,说:“这人从哪里有这些事呢?所赐给他的是什么智慧?他手所做的是何等的异能呢?
atha vi"sraamavaare sati sa bhajanag. rhe upade. s.tumaarabdhavaan tato. aneke lokaastatkathaa. m "srutvaa vismitya jagadu. h, asya manujasya iid. r"sii aa"scaryyakriyaa kasmaaj jaataa? tathaa svakaraabhyaam itthamadbhuta. m karmma karttaam etasmai katha. m j naana. m dattam?
3 这不是那木匠吗?不是马利亚的儿子雅各、约西、犹大、西门的长兄吗?他妹妹们不也是在我们这里吗?”他们就厌弃他。
kimaya. m mariyama. h putrastaj naa no? kimaya. m yaakuub-yosi-yihudaa-"simonaa. m bhraataa no? asya bhaginya. h kimihaasmaabhi. h saha no? ittha. m te tadarthe pratyuuha. m gataa. h|
4 耶稣对他们说:“大凡先知,除了本地、亲属、本家之外,没有不被人尊敬的。”
tadaa yii"sustebhyo. akathayat svade"sa. m svaku. tumbaan svaparijanaa. m"sca vinaa kutraapi bhavi. syadvaadii asatk. rto na bhavati|
5 耶稣就在那里不得行什么异能,不过按手在几个病人身上,治好他们。
apara nca te. saamapratyayaat sa vismita. h kiyataa. m rogi. naa. m vapu. h.su hastam arpayitvaa kevala. m te. saamaarogyakara. naad anyat kimapi citrakaaryya. m karttaa. m na "sakta. h|
6 他也诧异他们不信,就往周围乡村教训人去了。
atha sa caturdikstha graamaan bhramitvaa upadi. s.tavaan
7 耶稣叫了十二个门徒来,差遣他们两个两个地出去,也赐给他们权柄,制伏污鬼;
dvaada"sa"si. syaan aahuuya amedhyabhuutaan va"siikarttaa. m "sakti. m dattvaa te. saa. m dvau dvau jano pre. sitavaan|
8 并且嘱咐他们:“行路的时候不要带食物和口袋,腰袋里也不要带钱,除了拐杖以外,什么都不要带;
punarityaadi"sad yuuyam ekaikaa. m ya. s.ti. m vinaa vastrasa. mpu. ta. h puupa. h ka. tibandhe taamrakha. n.da nca e. saa. m kimapi maa grahliita,
9 只要穿鞋,也不要穿两件褂子”;
maargayaatraayai paade. suupaanahau dattvaa dve uttariiye maa paridhadvva. m|
10 又对他们说:“你们无论到何处,进了人的家,就住在那里,直到离开那地方。
aparamapyukta. m tena yuuya. m yasyaa. m puryyaa. m yasya nive"sana. m pravek. syatha taa. m purii. m yaavanna tyak. syatha taavat tannive"sane sthaasyatha|
11 何处的人不接待你们,不听你们,你们离开那里的时候,就把脚上的尘土跺下去,对他们作见证。”
tatra yadi kepi yu. smaakamaatithya. m na vidadhati yu. smaaka. m kathaa"sca na "s. r.nvanti tarhi tatsthaanaat prasthaanasamaye te. saa. m viruddha. m saak. sya. m daatu. m svapaadaanaasphaalya raja. h sampaatayata; aha. m yu. smaan yathaartha. m vacmi vicaaradine tannagarasyaavasthaata. h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi. syati|
12 门徒就出去传道,叫人悔改,
atha te gatvaa lokaanaa. m mana. hparaavarttanii. h kathaa pracaaritavanta. h|
13 又赶出许多的鬼,用油抹了许多病人,治好他们。
evamanekaan bhuutaa. m"sca tyaajitavantastathaa tailena marddayitvaa bahuun janaanarogaanakaar. su. h|
14 耶稣的名声传扬出来。希律王听见了,就说:“施洗的约翰从死里复活了,所以这些异能由他里面发出来。”
ittha. m tasya sukhyaati"scaturdi"so vyaaptaa tadaa herod raajaa tanni"samya kathitavaan, yohan majjaka. h "sma"saanaad utthita atohetostena sarvvaa etaa adbhutakriyaa. h prakaa"sante|
15 但别人说:“是以利亚。”又有人说:“是先知,正像先知中的一位。”
anye. akathayan ayam eliya. h, kepi kathitavanta e. sa bhavi. syadvaadii yadvaa bhavi. syadvaadinaa. m sad. r"sa ekoyam|
16 希律听见却说:“是我所斩的约翰,他复活了。”
kintu herod ityaakar. nya bhaa. sitavaan yasyaaha. m "sira"schinnavaan sa eva yohanaya. m sa "sma"saanaadudati. s.that|
17 先是希律为他兄弟腓力的妻子希罗底的缘故,差人去拿住约翰,锁在监里,因为希律已经娶了那妇人。
puurvva. m svabhraatu. h philipasya patnyaa udvaaha. m k. rtavanta. m heroda. m yohanavaadiit svabhaat. rvadhuu rna vivaahyaa|
18 约翰曾对希律说:“你娶你兄弟的妻子是不合理的。”
ata. h kaara. naat herod loka. m prahitya yohana. m dh. rtvaa bandhanaalaye baddhavaan|
19 于是希罗底怀恨他,想要杀他,只是不能;
herodiyaa tasmai yohane prakupya ta. m hantum aicchat kintu na "saktaa,
20 因为希律知道约翰是义人,是圣人,所以敬畏他,保护他,听他讲论,就多照着行,并且乐意听他。
yasmaad herod ta. m dhaarmmika. m satpuru. sa nca j naatvaa sammanya rak. sitavaan; tatkathaa. m "srutvaa tadanusaare. na bahuuni karmmaa. ni k. rtavaan h. r.s. tamanaastadupade"sa. m "srutavaa. m"sca|
21 有一天,恰巧是希律的生日,希律摆设筵席,请了大臣和千夫长,并加利利作首领的。
kintu herod yadaa svajanmadine pradhaanalokebhya. h senaaniibhya"sca gaaliilprade"siiya"sre. s.thalokebhya"sca raatrau bhojyameka. m k. rtavaan
22 希罗底的女儿进来跳舞,使希律和同席的人都欢喜。王就对女子说:“你随意向我求什么,我必给你。”
tasmin "subhadine herodiyaayaa. h kanyaa sametya te. saa. m samak. sa. m sa. mn. rtya herodastena sahopavi. s.taanaa nca to. samajiijanat tataa n. rpa. h kanyaamaaha sma matto yad yaacase tadeva tubhya. m daasye|
23 又对她起誓说:“随你向我求什么,就是我国的一半,我也必给你。”
"sapatha. m k. rtvaakathayat ced raajyaarddhamapi yaacase tadapi tubhya. m daasye|
24 她就出去对她母亲说:“我可以求什么呢?”她母亲说:“施洗约翰的头。”
tata. h saa bahi rgatvaa svamaatara. m papraccha kimaha. m yaaci. sye? tadaa saakathayat yohano majjakasya "sira. h|
25 她就急忙进去见王,求他说:“我愿王立时把施洗约翰的头放在盘子里给我。”
atha tuur. na. m bhuupasamiipam etya yaacamaanaavadat k. sa. nesmin yohano majjakasya "sira. h paatre nidhaaya dehi, etad yaace. aha. m|
26 王就甚忧愁;但因他所起的誓,又因同席的人,就不肯推辞,
tasmaat bhuupo. atidu. hkhita. h, tathaapi sva"sapathasya sahabhojinaa ncaanurodhaat tadana"ngiikarttu. m na "sakta. h|
27 随即差一个护卫兵,吩咐拿约翰的头来。护卫兵就去,在监里斩了约翰,
tatk. sa. na. m raajaa ghaataka. m pre. sya tasya "sira aanetumaadi. s.tavaan|
28 把头放在盘子里,拿来给女子,女子就给她母亲。
tata. h sa kaaraagaara. m gatvaa tacchira"schitvaa paatre nidhaayaaniiya tasyai kanyaayai dattavaan kanyaa ca svamaatre dadau|
29 约翰的门徒听见了,就来把他的尸首领去,葬在坟墓里。
ananatara. m yohana. h "si. syaastadvaarttaa. m praapyaagatya tasya ku. napa. m "sma"saane. asthaapayan|
30 使徒聚集到耶稣那里,将一切所做的事、所传的道全告诉他。
atha pre. sitaa yii"so. h sannidhau militaa yad yac cakru. h "sik. sayaamaasu"sca tatsarvvavaarttaastasmai kathitavanta. h|
31 他就说:“你们来,同我暗暗地到旷野地方去歇一歇。”这是因为来往的人多,他们连吃饭也没有工夫。
sa taanuvaaca yuuya. m vijanasthaana. m gatvaa vi"sraamyata yatastatsannidhau bahulokaanaa. m samaagamaat te bhoktu. m naavakaa"sa. m praaptaa. h|
32 他们就坐船,暗暗地往旷野地方去。
tataste naavaa vijanasthaana. m gupta. m gagmu. h|
33 众人看见他们去,有许多认识他们的,就从各城步行,一同跑到那里,比他们先赶到了。
tato lokanivahaste. saa. m sthaanaantarayaana. m dadar"sa, aneke ta. m paricitya naanaapurebhya. h padairvrajitvaa javena tai. saamagre yii"so. h samiipa upatasthu. h|
34 耶稣出来,见有许多的人,就怜悯他们,因为他们如同羊没有牧人一般,于是开口教训他们许多道理。
tadaa yii"su rnaavo bahirgatya lokaara. nyaanii. m d. r.s. tvaa te. su karu. naa. m k. rtavaan yataste. arak. sakame. saa ivaasan tadaa sa taana naanaaprasa"ngaan upadi. s.tavaan|
35 天已经晚了,门徒进前来,说:“这是野地,天已经晚了,
atha divaante sati "si. syaa etya yii"sumuucire, ida. m vijanasthaana. m dina ncaavasanna. m|
36 请叫众人散开,他们好往四面乡村里去,自己买什么吃。”
lokaanaa. m kimapi khaadya. m naasti, ata"scaturdik. su graamaan gantu. m bhojyadravyaa. ni kretu nca bhavaan taan vis. rjatu|
37 耶稣回答说:“你们给他们吃吧。”门徒说:“我们可以去买二十两银子的饼给他们吃吗?”
tadaa sa taanuvaaca yuuyameva taan bhojayata; tataste jagadu rvaya. m gatvaa dvi"satasa. mkhyakai rmudraapaadai. h puupaan kriitvaa ki. m taan bhojayi. syaama. h?
38 耶稣说:“你们有多少饼,可以去看看。”他们知道了,就说:“五个饼,两条鱼。”
tadaa sa taan p. r.s. thavaan yu. smaaka. m sannidhau kati puupaa aasate? gatvaa pa"syata; tataste d. r.s. tvaa tamavadan pa nca puupaa dvau matsyau ca santi|
39 耶稣吩咐他们,叫众人一帮一帮地坐在青草地上。
tadaa sa lokaan "saspopari pa. mktibhirupave"sayitum aadi. s.tavaan,
40 众人就一排一排地坐下,有一百一排的,有五十一排的。
tataste "sata. m "sata. m janaa. h pa ncaa"sat pa ncaa"sajjanaa"sca pa. mktibhi rbhuvi samupavivi"su. h|
41 耶稣拿着这五个饼,两条鱼,望着天祝福,擘开饼,递给门徒,摆在众人面前,也把那两条鱼分给众人。
atha sa taan pa ncapuupaan matsyadvaya nca dh. rtvaa svarga. m pa"syan ii"svaragu. naan anvakiirttayat taan puupaan bha. mktvaa lokebhya. h parive. sayitu. m "si. syebhyo dattavaan dvaa matsyau ca vibhajya sarvvebhyo dattavaan|
42 他们都吃,并且吃饱了。
tata. h sarvve bhuktvaat. rpyan|
43 门徒就把碎饼碎鱼收拾起来,装满了十二个篮子。
anantara. m "si. syaa ava"si. s.tai. h puupai rmatsyai"sca puur. naan dvada"sa. dallakaan jag. rhu. h|
44 吃饼的男人共有五千。
te bhoktaara. h praaya. h pa nca sahasraa. ni puru. saa aasan|
45 耶稣随即催门徒上船,先渡到那边伯赛大去,等他叫众人散开。
atha sa lokaan vis. rjanneva naavamaaro. dhu. m svasmaadagre paare baitsaidaapura. m yaatu nca "s. syin vaa. dhamaadi. s.tavaan|
46 他既辞别了他们,就往山上去祷告。
tadaa sa sarvvaan vis. rjya praarthayitu. m parvvata. m gata. h|
47 到了晚上,船在海中,耶稣独自在岸上;
tata. h sandhyaayaa. m satyaa. m nau. h sindhumadhya upasthitaa kintu sa ekaakii sthale sthita. h|
48 看见门徒因风不顺,摇橹甚苦。夜里约有四更天,就在海面上走,往他们那里去,意思要走过他们去。
atha sammukhavaatavahanaat "si. syaa naava. m vaahayitvaa pari"sraantaa iti j naatvaa sa ni"saacaturthayaame sindhuupari padbhyaa. m vrajan te. saa. m samiipametya te. saamagre yaatum udyata. h|
49 但门徒看见他在海面上走,以为是鬼怪,就喊叫起来;
kintu "si. syaa. h sindhuupari ta. m vrajanta. m d. r.s. tvaa bhuutamanumaaya ruruvu. h,
50 因为他们都看见了他,且甚惊慌。耶稣连忙对他们说:“你们放心!是我,不要怕!”
yata. h sarvve ta. m d. r.s. tvaa vyaakulitaa. h| ataeva yii"sustatk. sa. na. m tai. h sahaalapya kathitavaan, susthiraa bhuuta, ayamaha. m maa bhai. s.ta|
51 于是到他们那里,上了船,风就住了;他们心里十分惊奇。
atha naukaamaaruhya tasmin te. saa. m sannidhi. m gate vaato niv. rtta. h; tasmaatte mana. hsu vismitaa aa"scaryya. m menire|
52 这是因为他们不明白那分饼的事,心里还是愚顽。
yataste manasaa. m kaa. thinyaat tat puupiiyam aa"scaryya. m karmma na viviktavanta. h|
53 既渡过去,来到革尼撒勒地方,就靠了岸,
atha te paara. m gatvaa gine. saratprade"sametya ta. ta upasthitaa. h|
54 一下船,众人认得是耶稣,
te. su naukaato bahirgate. su tatprade"siiyaa lokaasta. m paricitya
55 就跑遍那一带地方,听见他在何处,便将有病的人用褥子抬到那里。
caturdik. su dhaavanto yatra yatra rogi. no naraa aasan taan sarvvaana kha. tvopari nidhaaya yatra kutracit tadvaarttaa. m praapu. h tat sthaanam aanetum aarebhire|
56 凡耶稣所到的地方,或村中,或城里,或乡间,他们都将病人放在街市上,求耶稣只容他们摸他的衣裳 子;凡摸着的人就都好了。
tathaa yatra yatra graame yatra yatra pure yatra yatra pallyaa nca tena prave"sa. h k. rtastadvartmamadhye lokaa. h pii. ditaan sthaapayitvaa tasya celagranthimaatra. m spra. s.tum te. saamarthe tadanuj naa. m praarthayanta. h yaavanto lokaa. h pasp. r"sustaavanta eva gadaanmuktaa. h|

< 马可福音 6 >