< Rom 6 >

1 Te koinih balae n'thui uh eh? Lungvatnah a pungtai sak ham tholhnah khuiah om uh sih a?
prabhUtarUpeNa yad anugrahaH prakAzate tadarthaM pApe tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|
2 Om mahpawh, u khaw tholh ham te n'duek uh atah metlamlae te khuiah n'hing uh pueng eh.
pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?
3 Khrih Jesuh ah aka nuem rhoek boeih tah a dueknah dongah n'nuem uh te na mangvawt uh a?
vayaM yAvanto lokA yIzukhrISTe majjitA abhavAma tAvanta eva tasya maraNe majjitA iti kiM yUyaM na jAnItha?
4 Te tlamte pa kah thangpomnah loh duek lamkah Khrih a thoh vanbangla mamih van khaw hingnah a thai ah pongpa ham a dueknah khuiah baptisma loh boeipa neh m'vuei coeng.
tato yathA pituH parAkrameNa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanena tena sArddhaM mRtyurUpe zmazAne saMsthApitAH|
5 A dueknah mueisa la n'om tun atah a thohkoepnah dongah khaw n'om uh van.
aparaM vayaM yadi tena saMyuktAH santaH sa iva maraNabhAgino jAtAstarhi sa ivotthAnabhAgino'pi bhaviSyAmaH|
6 He he ming uh saw. Mamih kah hlang rhuem tah a tai coeng te ta. Te daengah ni tholhnah pum he a thup vetih mamih loh tholhnah kah sal m'bi pawt eh.
vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastena sAkaM kruze'hanyateti vayaM jAnImaH|
7 Aka duek tangtae tah tholh lamkah n'tang uh coeng.
yo hataH sa pApAt mukta eva|
8 Tedae Khrih neh n'duek uh atah amah neh n'hing uh van ni tila n'tangnah uh.
ataeva yadi vayaM khrISTena sArddham ahanyAmahi tarhi punarapi tena sahitA jIviSyAma ityatrAsmAkaM vizvAso vidyate|
9 Duek lamkah aka thoo Khrih tah duek voel pawt vetih dueknah loh anih te tulnoi pawh tila m'ming uh.
yataH zmazAnAd utthApitaH khrISTo puna rna mriyata iti vayaM jAnImaH| tasmin kopyadhikAro mRtyo rnAsti|
10 A duek te tholh ham duek bangtlang tih a hing he Pathen ham ni a hing.
aparaJca sa yad amriyata tenaikadA pApam uddizyAmriyata, yacca jIvati tenezvaram uddizya jIvati;
11 Te dongah nangmih khaw tholh ham tah aka duek la, tedae Pathen ham tah Khrih Jesuh ah aka hing la om ham namamih neh namamih te poek uh.
tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaM prabhuNA yIzukhrISTenezvaram uddizya jIvanto jAnIta|
12 Te dongah te kah hoehhamnah te ngai ham aka nguelpawh nangmih kah pum ah tholhnah te khulae sak boeh.
aparaJca kutsitAbhilASAn pUrayituM yuSmAkaM martyadeheSu pApam AdhipatyaM na karotu|
13 Nangmih kah pumrho te tholhnah ham boethae kah pumcumnah la pae boeh tedae duek lamkah aka hing bangla Pathen ham duengnah kah pumcumnah la nangmih kah pumrho te Pathen taengah namah neh namah pae uh.
aparaM svaM svam aGgam adharmmasyAstraM kRtvA pApasevAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn Izvare samarpayata svAnyaGgAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|
14 Olkhueng hmuiah pawt tih lungvatnah hmuiah na om uh coeng dongah tholh loh nangmih n'tulnoi mahpawh.
yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|
15 Balae aka om bal? Olkhueng hmuiah pawt tih lungvatnah hmuiah n'om uh dongah tholh uh mai sih a? Te tlam te Om mahpawh.
kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|
16 Khat khat taengah olngainah ham sal la namamih na pae uh tih ol na ngai pa uh te tah a sal la na om uh, dueknah la aka pha sak tholhnah kah sal pawt atah duengnah la aka pha sak olngainah kah sal la na om uh te na ming uh moenih a?
yato mRtijanakaM pApaM puNyajanakaM nidezAcaraNaJcaitayordvayo ryasmin AjJApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, etat kiM yUyaM na jAnItha?
17 Tedae tholhnah sal la na om uh dae thuituennah mueimae na pom uh te thinko ah na ngai uh dongah,
aparaJca pUrvvaM yUyaM pApasya bhRtyA Asteti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manobhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdo bhavatu|
18 tholh lamkah na loeih uh tih duengnah sal m'bi sak uh dongah Pathen te ka lungvatnah.
itthaM yUyaM pApasevAto muktAH santo dharmmasya bhRtyA jAtAH|
19 Nangmih pumsa kah vawtthoeknah dongah hlanghing bangla ka thui. Nangmih kah pumrho te rhongingnah neh olaeknah khuiah olaeknah sal la na mop uh vanbangla nangmih kah pumrho te cimcaihnah khuiah duengnah sal ham na mop uh van coeng.
yuSmAkaM zArIrikyA durbbalatAyA heto rmAnavavad aham etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmedhyayo rbhRtyatve nijAGgAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatve nijAGgAni samarpayata|
20 Tholhnah kah sal la na om uh vaengah duengnah dongah aka loeih la na om uh.
yadA yUyaM pApasya bhRtyA Asta tadA dharmmasya nAyattA Asta|
21 Te dongah tahae kah rhaidaeng lamkah loh balae thaihtak na dang uh bal pueng? Te rhoek te tah dueknah nen ni a bawt.
tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhve pUrvvaM tai ryuSmAkaM ko lAbha AsIt? teSAM karmmaNAM phalaM maraNameva|
22 Tedae tholhnah kah sal aka bi sak lamkah na loeih uh coeng tih Pathen taengah nangmih kah cimcaihnah thaihtak te na dang uh. Te tah dungyan hingnah neh bawt. (aiōnios g166)
kintu sAmprataM yUyaM pApasevAto muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpaJca phalam Aste| (aiōnios g166)
23 Tholhnah phu tah dueknah dae Pathen kah kutdoe tah mamih Boeipa Khrih Jesuh ah dungyan hingnah ni. (aiōnios g166)
yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTenAnantajIvanam IzvaradattaM pAritoSikam Aste| (aiōnios g166)

< Rom 6 >