< Rom 5 >

1 Te dongah tangnah neh n'tang uh coeng tih mamih kah Boeipa Jesuh Khrih lamloh Pathen neh rhoepnah n'khueh uh coeng.
vizvAsena sapuNyIkRtA vayam IzvareNa sArddhaM prabhuNAsmAkaM yIzukhrISTena melanaM prAptAH|
2 Amah lamloh tahae kah m'pai nah lungvatnah khuiah tangnah neh kunaelnah khaw n'dang uh dongah Pathen kah thangpomnah te ngaiuepnah neh pomsang uh sih.
aparaM vayaM yasmin anugrahAzraye tiSThAmastanmadhyaM vizvAsamArgeNa tenaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH|
3 Te bueng pawt tih mamih phacip phabaem vaengah phacip phabaem loh uehnah a thoeng sak te ming uh sih lamtah omngaih uh bal sih.
tat kevalaM nahi kintu klezabhoge'pyAnandAmo yataH klezAd dhairyyaM jAyata iti vayaM jAnImaH,
4 Uehnah loh khinngainah, khinngainah loh ngaiuepnah a om sak.
dhairyyAcca parIkSitatvaM jAyate, parIkSitatvAt pratyAzA jAyate,
5 Ngaiuepnah loh yahpoh sak pawh. Pathen kah lungnah tah mamih taengah m'paek Mueihla Cim lamloh mamih thinko ah a lun coeng.
pratyAzAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIzvarasya premavAriNA siktAni|
6 Mamih tattloel la n'om uh tue vaengah Khrih tah baltalh ham khaw duek.
asmAsu nirupAyeSu satsu khrISTa upayukte samaye pApinAM nimittaM svIyAn praNAn atyajat|
7 Hlang dueng yueng la khat khat a duek ham khaw kha. Hlang then yueng la pakhat loh duek ham pataeng a ngaingaih khaming.
hitakAriNo janasya kRte kopi praNAn tyaktuM sAhasaM karttuM zaknoti, kintu dhArmmikasya kRte prAyeNa kopi prANAn na tyajati|
8 Tedae mamih hlangtholh la n'om uh vaengah mamih ham Khrih a duek te Pathen loh mamih ham a lungnah a tueng sak.
kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarosmAn prati nijaM paramapremANaM darzitavAn|
9 Te dongah kosi lamkah amah loh a thii neh n'khang tih tahae muep n'tang uh lat coeng.
ataeva tasya raktapAtena sapuNyIkRtA vayaM nitAntaM tena kopAd uddhAriSyAmahe|
10 Rhal la aka om rhoek te a Capa kah dueknah neh Pathen taengah a moeithen atah moeithen tangtae rhoek taoe he a hingnah neh muep n'daem ni.
phalato vayaM yadA ripava Asma tadezvarasya putrasya maraNena tena sArddhaM yadyasmAkaM melanaM jAtaM tarhi melanaprAptAH santo'vazyaM tasya jIvanena rakSAM lapsyAmahe|
11 Te bueng pawt tih mamih kah Boeipa Jesuh Khrih lamloh Pathen taengah pomsang uh bal sih. Amah lamloh moeithennah he n'dang uh coeng.
tat kevalaM nahi kintu yena melanam alabhAmahi tenAsmAkaM prabhuNA yIzukhrISTena sAmpratam Izvare samAnandAmazca|
12 Te dongah hlang pakhat lamloh Diklai la tholhnah ha kun. Tholhnah lamloh dueknah halo van bangla boeih a tholh uh dongah hlang boeih taengah dueknah yilh cet.
tathA sati, ekena mAnuSeNa pApaM pApena ca maraNaM jagatIM prAvizat aparaM sarvveSAM pApitvAt sarvve mAnuSA mRte rnighnA abhavat|
13 Tholhnah tah olkhueng lakah lamhma la Diklai ah om. Tedae olkhueng a om pawt ah tholhnah la n'nawt moenih.
yato vyavasthAdAnasamayaM yAvat jagati pApam AsIt kintu yatra vyavasthA na vidyate tatra pApasyApi gaNanA na vidyate|
14 Tedae dueknah loh Adam lamloh Moses duela Adam kah boekoeknah mueisa la aka tholh pawt rhoek soah pataeng a uk. Te tah aka lo ham kah mueimae la om.
tathApyAdamA yAdRzaM pApaM kRtaM tAdRzaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat teSAmapyupari mRtyU rAjatvam akarot sa Adam bhAvyAdamo nidarzanamevAste|
15 Tedae kutdoe te khaw tholhdalhhnah bangla om pawt dongah pakhat kah tholhdalhnah neh muep duek uh koinih hlang pakhat Jesuh Khrih kah lungvatnah rhangneh Pathen kah lungvatnah neh a kutdoe te a yet taengah taoe bae coih ni.
kintu pApakarmmaNo yAdRzo bhAvastAdRg dAnakarmmaNo bhAvo na bhavati yata ekasya janasyAparAdhena yadi bahUnAM maraNam aghaTata tathApIzvarAnugrahastadanugrahamUlakaM dAnaJcaikena janenArthAd yIzunA khrISTena bahuSu bAhulyAtibAhulyena phalati|
16 Kutdoe tah pakhat a tholh lamkah bang moenih. Pakhat lamkah laitloeknah dongah ngawn tah dantatnah la om. Tedae tholhdalhnah a yet khui lamkah kutdoe tah rhilam la om.
aparam ekasya janasya pApakarmma yAdRk phalayuktaM dAnakarmma tAdRk na bhavati yato vicArakarmmaikaM pApam Arabhya daNDajanakaM babhUva, kintu dAnakarmma bahupApAnyArabhya puNyajanakaM babhUva|
17 Pakhat kah tholhdalhnah dongah pakhat rhangneh dueknah loh n'khulae. Lungvatnah dongkah baecoihnah neh duengnah kutdoe aka dang rhoek tah Jesuh Khrih pakhat rhangneh hingnah dongah a poeng ni.
yata ekasya janasya pApakarmmatastenaikena yadi maraNasya rAjatvaM jAtaM tarhi ye janA anugrahasya bAhulyaM puNyadAnaJca prApnuvanti ta ekena janena, arthAt yIzukhrISTena, jIvane rAjatvam avazyaM kariSyanti|
18 Te dongah tholhdalhnah pakhat lamloh hlang boeih ham dantatnah a om bangla rhilam pakhat lamloh hlang boeih ham hingnah, tiktamnah khaw om van.
eko'parAdho yadvat sarvvamAnavAnAM daNDagAmI mArgo 'bhavat tadvad ekaM puNyadAnaM sarvvamAnavAnAM jIvanayuktapuNyagAmI mArga eva|
19 Hlang pakhat kah althanah lamloh a yet te hlangtholh rhoek la a khueh vanbangla pakhat kah olngainah lamloh a yet te a dueng la a khueh van.
aparam ekasya janasyAjJAlaGghanAd yathA bahavo 'parAdhino jAtAstadvad ekasyAjJAcaraNAd bahavaH sapuNyIkRtA bhavanti|
20 Olkhueng loh tholhdalhnah te pungtai sak ham a yingyet thil dae tholh a pungtai nah ah lungvatnah loh baesawt bal.
adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|
21 Te dongah dueknah khuiah tholhnah loh n'khulae vanbangla mamih Boeipa Jesuh Khrih lamkah dungyan hingnah khuiah duengnah kah lungvatnah long khaw n'khulae van coeng. (aiōnios g166)
tena mRtyunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIzukhrISTadvArAnantajIvanadAyipuNyenAnugrahasya rAjatvaM bhavati| (aiōnios g166)

< Rom 5 >