< 1 Timothy 5 >

1 Patong te tluung boeh. Tedae pa pakhat bangla, tanoe thai manuca bangla hloephoelh lah.
tvaM prAcInaM na bhartsaya kintu taM pitaramiva yUnazca bhrAtRniva
2 Hamca te manu bangla, tanoe rhoek te ngannu rhoek bangla cilpoenah cungkuem neh hloep.
vRddhAH striyazca mAtRniva yuvatIzca pUrNazucitvena bhaginIriva vinayasva|
3 Nuhmai rhoek khaw nuhmai taktak te tah hinyah lah.
aparaM satyavidhavAH sammanyasva|
4 Tedae nuhmai khat khat loh a ca rhoek mai khaw a cadil rhoek mai khaw a khueh atah amah imkhui ah thothueng ham neh buhungnah te a manu napa taengah thuung ham lamhma la cang sak. He tah Pathen hmuhah mikcop la om.
kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyante tarhi te prathamataH svIyaparijanAn sevituM pitroH pratyupakarttuJca zikSantAM yatastadevezvarasya sAkSAd uttamaM grAhyaJca karmma|
5 Tedae nuhmai taktak tih aka omdam loh Pathen soah lat a ngaiuep tih rhenbihnah neh thangthuinah dongah khoyin khothaih om.
aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzraye tiSThantI divAnizaM nivedanaprArthanAbhyAM kAlaM yApayati|
6 Tedae omthen aka bawn tah a hing pueng thuem ah duek coeng.
kintu yA vidhavA sukhabhogAsaktA sA jIvatyapi mRtA bhavati|
7 Te rhoek khaw na uen daengah ni hmabuet la a om uh eh.
ataeva tA yad aninditA bhaveyUstadartham etAni tvayA nidizyantAM|
8 Tedae khat khat loh amah huiko neh olpuei la imkhuikho te kho a khan pawt atah tangnah te a hno tih aka tangnahmueh lakah a thae la om.
yadi kazcit svajAtIyAn lokAn vizeSataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTo 'pyadhamazca bhavati|
9 Nuhmai la hlum ham tah kum sawmrhuk hmuiah om mahpawh. Va pakhat bueng aka khueh huta,
vidhavAvarge yasyA gaNanA bhavati tayA SaSTivatsarebhyo nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam ekasvAmikA bhUtvA
10 Ca a khut atah, yinlai a sawtlet atah, hlangcim rhoek kah kho a silh atah, aka patang rhoek te a sawtlet atah, khoboe then cungkuem neh a rhoih atah khoboe then la phong pai saeh.
sA yat zizupoSaNenAtithisevanena pavitralokAnAM caraNaprakSAlanena kliSTAnAm upakAreNa sarvvavidhasatkarmmAcaraNena ca satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvazyakaM|
11 Tedae a haw vaengah tah Khrih hmanah vasak a ngaih dongah nuhmai tanoe rhoek te rhoe dae.
kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyena tAsAM darpe jAte tA vivAham icchanti|
12 Lamhma kah tangnah te a phae uh dongah laitloeknah a yook uh.
tasmAcca pUrvvadharmmaM parityajya daNDanIyA bhavanti|
13 Te vaengah palyal khaw pahoi a cang uh, im te a hil uh. Te bueng pawt tih palyal neh hlangthet vueihnam, tomban rhuikha neh a kuek pawt te a thui uh.
anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAJcApi zikSamANA anucitAni vAkyAni bhASante|
14 Te dongah tanoe rhoek tah vasak sak ham, cacun sak ham, cangbam sak ka ngaih. Thuithetnah dongah thimkalh te rhoirhinah paek ham moenih.
ato mameccheyaM yuvatyo vidhavA vivAhaM kurvvatAm apatyavatyo bhavantu gRhakarmma kurvvatAJcetthaM vipakSAya kimapi nindAdvAraM na dadatu|
15 Hlangvang loh Satan hnukah oepsoeh la hoi uh.
yata itaH pUrvvam api kAzcit zayatAnasya pazcAdgAminyo jAtAH|
16 Uepom pakhat loh nuhmai rhoek a khueh atah amih te sawtlet saeh lamtah hlangboel te bakbahap boel saeh. Te daengah ni nuhmai tang rhoek te a sawtlet thai eh.
aparaM vizvAsinyA vizvAsino vA kasyApi parivArANAM madhye yadi vidhavA vidyante tarhi sa tAH pratipAlayatu tasmAt samitau bhAre 'nAropite satyavidhavAnAM pratipAlanaM karttuM tayA zakyate|
17 A then la aka mawt patong neh olpuei la olka neh thuituennah dongah aka thakthae rhoek tah rhaepnit la hinyahnah ham tueng pai.
ye prAJcaH samitiM samyag adhitiSThanti vizeSata IzvaravAkyenopadezena ca ye yatnaM vidadhate te dviguNasyAdarasya yogyA mAnyantAM|
18 Cacim loh a ti coeng ta. Cangtil vaito pin boeh, “Bibikung tah a thapang nen khaw tiing pai.”
yasmAt zAstre likhitamidamAste, tvaM zasyamarddakavRSasyAsyaM mA badhAneti, aparamapi kAryyakRd vetanasya yogyo bhavatIti|
19 Laipai panit pathum pawt atah a ham kah lai te doe boeh.
dvau trIn vA sAkSiNo vinA kasyAcit prAcInasya viruddham abhiyogastvayA na gRhyatAM|
20 Aka tholh rhoek te hlang boeih hmaiah na toeltham daengah ni a tloe long khaw rhihnah a khueh eh.
aparaM ye pApamAcaranti tAn sarvveSAM samakSaM bhartsayasva tenApareSAmapi bhIti rjaniSyate|
21 Pathen, Khrih Jesuh neh puencawn a coelh rhoek kah a hmaiah ka laipai. He rhoek he hlaangnah kolla tuem mai, maelhmai sawt nen khaw saii boeh.
aham Izvarasya prabho ryIzukhrISTasya manonItadivyadUtAnAJca gocare tvAm idam AjJApayAmi tvaM kasyApyanurodhena kimapi na kurvvana vinApakSapAtam etAna vidhIn pAlaya|
22 Kut he tokrhat la tloeng thil boeh. Hlanglang rhoek kah tholhnah te boek pah boeh. Namah te a cuem la tuem uh.
kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAJcAMzI mA bhava| svaM zuciM rakSa|
23 Tui bueng te o boeh. Tedae na bung dongah puet na tloh te khaw misurtui bet saem pah.
aparaM tavodarapIDAyAH punaH puna durbbalatAyAzca nimittaM kevalaM toyaM na pivan kiJcin madyaM piva|
24 Hlang a ngen kah tholhnah tah laitloeknah la a pha hlanah lohaa coeng. Tedae a ngen kah tah a hnong pah.
keSAJcit mAnavAnAM pApAni vicArAt pUrvvaM keSAJcit pazcAt prakAzante|
25 Khoboe then khaw lohaa van. Te dongah thuh hamla tloekloek aka om rhoek loh noeng uh pawh.
tathaiva satkarmmANyapi prakAzante tadanyathA sati pracchannAni sthAtuM na zaknuvanti|

< 1 Timothy 5 >