< 2 Thessalonika 1 >

1 Paul, Silvanas neh Timothy loh Thessalonika kah hlangboel te a pa Pathen neh Boeipa Jesuh Khrih ah kan yaak sakuh.
paulaH silvAnastImathiyazcetinAmAno vayam asmadIyatAtam IzvaraM prabhuM yIzukhrISTaJcAzritAM thiSalanIkinAM samitiM prati patraM likhAmaH|
2 A pa Pathen neh Boeipa Jesuh Khrih lamkah lungvatnah neh ngaimongnah nangmih taengah om saeh.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAsvanugrahaM zAntiJca kriyAstAM|
3 Manuca rhoek nangmih ham Pathen te uem yoeyah ham ka kuek uh. Te tla a om tueng pai. Nangmih kah tangnah te rhoeng khunghak tih nangmih boeih pakhat rhip lungnah tah pakhat taengla pungtai.
he bhrAtaraH, yuSmAkaM kRte sarvvadA yathAyogyam Izvarasya dhanyavAdo 'smAbhiH karttavyaH, yato heto ryuSmAkaM vizvAsa uttarottaraM varddhate parasparam ekaikasya prema ca bahuphalaM bhavati|
4 Nangmih kah uehnah neh nangmih taengkah hnaemtaeknah, phacip phabaem boeih khaw tangnah neh na yaknaem uh. Te dongah kaimih khaw Pathen kah hlangboel rhoek lakliah nangmih ham ka pomsang uh.
tasmAd yuSmAbhi ryAvanta upadravaklezAH sahyante teSu yad dheryyaM yazca vizvAsaH prakAzyate tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahe|
5 Pathen kah aka dueng laitloeknah te a mingphanah ni. Pathen ram neh na tiing uh ham dongah te ham te na patang uh van.
taccezvarasya nyAyavicArasya pramANaM bhavati yato yUyaM yasya kRte duHkhaM sahadhvaM tasyezvarIyarAjyasya yogyA bhavatha|
6 Hmaitak khuiah amah kah thaomnah puencawn rhoek neh vaan lamkah Boeipa Jesuh kah a pumphoenah dongah,
yataH svakIyasvargadUtAnAM balaiH sahitasya prabho ryIzoH svargAd AgamanakAle yuSmAkaM klezakebhyaH klezena phaladAnaM sArddhamasmAbhizca
7 phacip phabaem neh nangmih aka lawn rhoek khaw, hlang aka lawn nangmih khaw, kaimih taengkah hilhoemnah neh sah ham he Pathen hmaiah dueng ngawn.
klizyamAnebhyo yuSmabhyaM zAntidAnam IzvareNa nyAyyaM bhotsyate;
8 Pathen aka ming pawt rhoek neh mamih Boeipa Jesuh kah olthangthen aka ngai pawt rhoek te kutthungnah a paek.
tadAnIm IzvarAnabhijJebhyo 'smatprabho ryIzukhrISTasya susaMvAdAgrAhakebhyazca lokebhyo jAjvalyamAnena vahninA samucitaM phalaM yIzunA dAsyate;
9 Te rhoek tah Boeipa mikhmuh lamkah neh a thadueng kah thangpomnah lamloh kumhal rhawpnah te dantatnah la a paek ni. (aiōnios g166)
te ca prabho rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNDaM lapsyante, (aiōnios g166)
10 Ha pawk vaengah a hlangcim rhoek neh thangpom uh vetih aka tangnah rhoek boeih khuiah a ngaihmang uh ni. Tekah khohnin ah nangmih taengah kaimih kah laipai te a tangnah uh coeng.
kintu tasmin dine svakIyapavitralokeSu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilokAn vismApayituJca sa AgamiSyati yato 'smAkaM pramANe yuSmAbhi rvizvAso'kAri|
11 Te dongah nangmih ham khaw ka thangthui uh taitu. Te daengah ni mamih kah Pathen loh n'khuenah neh na tingtawk uh vetih boethennah kah kolonah neh saithainah loh tangnah bibi boeih a soep sak eh.
ato'smAkam Izvaro yuSmAn tasyAhvAnasya yogyAn karotu saujanyasya zubhaphalaM vizvAsasya guNaJca parAkrameNa sAdhayatviti prArthanAsmAbhiH sarvvadA yuSmannimittaM kriyate,
12 Te daengah ni nangmih ah mamih Boeipa Jesuh ming te a thangpom vetih mamih kah Pathen neh Boeipa Jesuh Khrih kah lungvatnah bangla amah ah nangmih khaw n'thangpom eh.
yatastathA satyasmAkam Izvarasya prabho ryIzukhrISTasya cAnugrahAd asmatprabho ryIzukhrISTasya nAmno gauravaM yuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyate|

< 2 Thessalonika 1 >