< 1 Peter 4 >

1 Te dongah pumsa ah Khrih patang coeng tih nangmih khaw poeknah neh amah la pumcum uh laeh. Pumsa ah aka patang long tah tholhnah te a moeng coeng.
asmAkaM vinimayena khrISTaH zarIrasambandhe daNDaM bhuktavAn ato hetoH zarIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta
2 Te dongah hoehhamnah kah hlang la om voel pawt tih pumsa ah hing tue aka coih te Pathen kongaih la om saeh.
itibhAvena yUyamapi susajjIbhUya dehavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyecchAsAdhanArthaM yApayata|
3 Khum tangtae a tue loh namtom rhoek kah kongaih la a thoeng te rhoeh coeng. Omthenbawn, cukhalhnah, yusoknah, omngaihlawnnah, yubueihnah neh aka lolh mueibawknah dongah ana pongpa uh.
AyuSo yaH samayo vyatItastasmin yuSmAbhi ryad devapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraGgarasamattatAghRNArhadevapUjAcaraNaJcAkAri tena bAhulyaM|
4 Te nen te a suel uh dongah na capit voel pawt tih tuihnum kah cungpoehnah ah amah la n'soehsal uh.
yUyaM taiH saha tasmin sarvvanAzapaGke majjituM na dhAvatha, ityanenAzcaryyaM vijJAya te yuSmAn nindanti|
5 Amih loh hlang duek neh hlang hing laitloek ham sikim la aka om taengah olka a thuung uh pueng ni.
kintu yo jIvatAM mRtAnAJca vicAraM karttum udyato'sti tasmai tairuttaraM dAyiSyate|
6 He ham ni aka duek taengah khaw a phong pah. Te nen ni pumsa ah hlang bangla hing ngawn cakhaw mueihla ah Pathen bangla lai a tloek uh eh.
yato heto rye mRtAsteSAM yat mAnavoddezyaH zArIrikavicAraH kintvIzvaroddezyam AtmikajIvanaM bhavat tadarthaM teSAmapi sannidhau susamAcAraH prakAzito'bhavat|
7 Tedae a cungkuem kah a bawtnah tah yoei coeng. Te dongah muet uh lamtah thangthuinah neh cue uh.
sarvveSAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|
8 Lungnah loh tholh khaw rhaengpuei la a muekdah dongah a cungkuem lakah lungnah te nangmih taengah tlal khueh uh.
vizeSataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAcchAdayiSyate|
9 Kohuetnah om kolla khat neh khat taengah moeihoeih la om uh.
kAtaroktiM vinA parasparam AtithyaM kRruta|
10 Kutdoe rhip a dang vanbangla Pathen kah lungvatnah cungkuem dongah hnokhoem then la khat neh khat taengah thotat uh.
yena yo varo labdhastenaiva sa param upakarotR, itthaM yUyam Izvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|
11 Khat khat long khaw a thui atah Pathen kah olrhuh bangla thui saeh. Khat khat long ni a thohtat atah Pathen loh thadueng a koei pah bangla thotat saeh. Te daengah ni a cungkuem dongah Jesuh Khrih lamloh Pathen te a thangpom eh. Thangpomnah neh thaomnah tah kumhal kah kumhal due amah taengah om. Amen. (aiōn g165)
yo vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakaroti sa IzvaradattasAmarthyAdivopakarotu| sarvvaviSaye yIzukhrISTenezvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| Amena| (aiōn g165)
12 Thintlo rhoek, nangmih taengkah noemcainah hmaitak dongah suel uh boeh. Nangmih ham aka om te nangmih taengah yinlai bangla ha thoeng coeng.
he priyatamAH, yuSmAkaM parIkSArthaM yastApo yuSmAsu varttate tam asambhavaghaTitaM matvA nAzcaryyaM jAnIta,
13 Tedae Khrih kah patangnah dongah na boek uh dongah omngaih uh. Te daengah ni a thangpomnah dongkah pumphoenah dongah khaw hlampan la na omngaih uh eh.
kintu khrISTena klezAnAM sahabhAgitvAd Anandata tena tasya pratApaprakAze'pyAnanandena praphullA bhaviSyatha|
14 Khrih ming neh n'thuithet atah na yoethen uh. Thangpomnah neh Pathen kah Mueihla tah nangmih soah duem coeng.
yadi khrISTasya nAmahetunA yuSmAkaM nindA bhavati tarhi yUyaM dhanyA yato gauravadAyaka IzvarasyAtmA yuSmAsvadhitiSThati teSAM madhye sa nindyate kintu yuSmanmadhye prazaMsyate|
15 Nangmih ah khat khat loh hlang aka ngawn, hlanghuen, laihmu, calawhcakam hlang bangla patang boel saeh.
kintu yuSmAkaM ko'pi hantA vA cairo vA duSkarmmakRd vA parAdhikAracarccaka iva daNDaM na bhuGktAM|
16 Tedae Khrihca bangla a patang atah yak boel saeh lamtah a ming neh Pathen te thangpom saeh.
yadi ca khrISTIyAna iva daNDaM bhuGkte tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu|
17 Pathen im lamkah laitloeknah tue tah a tong coeng. Tedae mamih lamkah lamhma koinih Pathen kah olthangthen aka aek rhoek kah a palthamnah tah metlam nim te?
yato vicArasyArambhasamaye Izvarasya mandire yujyate yadi cAsmatsvArabhate tarhIzvarIyasusaMvAdAgrAhiNAM zeSadazA kA bhaviSyati?
18 Aka dueng long pataeng hnaeng hnaeng a khang atah baltalh neh hlangtholh tah melam a phoe eh?
dhArmmikenApi cet trANam atikRcchreNa gamyate| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyate|
19 Te dongah Pathen kah kongaih la aka patang rhoek long ngawn tah bibi then neh amamih kah hinglu te Suenkung uepom taengah nawn saeh.
ata IzvarecchAto ye duHkhaM bhuJjate te sadAcAreNa svAtmAno vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM|

< 1 Peter 4 >