< 2 Peter 1 >

1 Jesuh Khrih kah sal neh caeltueih Simon Peter loh, tangnah dongah mamih kah Pathen neh khangkung Jesuh Khrih kah duengnah, mamih neh vantlip la aka yo rhoek taengah kan yaak sak.
ye janA asmAbhiH sArddham astadIzvare trAtari yIzukhrISTe ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH preritazca zimon pitaraH patraM likhati|
2 Nangmih Lungvatnah neh ngaimongnah tah Pathen neh mamih boeipa Jesuh mingnah lamloh nangmih taengah ping saeh.
IzvarasyAsmAkaM prabho ryIzozca tatvajJAnena yuSmAsvanugrahazAntyo rbAhulyaM varttatAM|
3 Amah thaomnah Pathen kah a tarhing ah hingnah neh hingcimnah ham, a thangpomnah neh boethen dongah mamih aka khue te mingnah lamloh, mamih taengah a cungkuem m'paek coeng.
jIvanArtham IzvarabhaktyarthaJca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajJAnadvArA tasyezvarIyazaktirasmabhyaM dattavatI|
4 Te lamlong ni a phu aka tlo tih aka lenkoek olkhueh te mamih m'paek. Te daengah ni he rhoek lamloh Pathen kah a coengnah kah a pueipo, Diklai hoehhamnah dongkah hmawnnah neh na loeih la na om eh.
tatsarvveNa cAsmabhyaM tAdRzA bahumUlyA mahApratijJA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyezvarIyasvabhAvasyAMzino bhavituM zaknutha|
5 He dongah thahluenah te boeih rhoih uh. Khoboethen te na tangnah neh, mingnah te khoboethen neh,
tato heto ryUyaM sampUrNaM yatnaM vidhAya vizvAse saujanyaM saujanye jJAnaM
6 mingnah te kuemsuemnah neh, kuemsuemnah te uehnah neh, uehnah te hingcimnah neh,
jJAna AyatendriyatAm AyatendriyatAyAM dhairyyaM dhairyya Izvarabhaktim
7 hingcimnah te khaw manuca lungnah neh, manuca lungnah te khaw lungnah neh thap uh.
Izvarabhaktau bhrAtRsnehe ca prema yuGkta|
8 He rhoek tah nangmih ah om tih a pungtai dongah mamih boeipa Jesuh Khrih kah mingnah dongah palyal pawt tih a tlongtlai n'khueh moenih.
etAni yadi yuSmAsu vidyante varddhante ca tarhyasmatprabho ryIzukhrISTasya tattvajJAne yuSmAn alasAn niSphalAMzca na sthApayiSyanti|
9 He rhoek neh aka om pawt te tah mikdael la om tih a hmuh toi. A tholh dingrhae vaengkah cimcaihnah te hnilhnah a khueh.
kintvetAni yasya na vidyante so 'ndho mudritalocanaH svakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca|
10 Te dongah, manuca rhoek, nangmih kah khuenah neh tueknah te saii hamla khangmai la haam uh lah. Te te aka saii tah vaikhat khaw na paloe loengloeng mahpawh.
tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdRDhakaraNe bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|
11 Te daengah ni mamih Boeipa neh Khangkung Jesuh Khrih kah dungyan ram la kunnah te nangmih ham kodam la han thap eh. (aiōnios g166)
yato 'nena prakAreNAsmAkaM prabhostrAtR ryIzukhrISTasyAnantarAjyasya pravezena yUyaM sukalena yojayiSyadhve| (aiōnios g166)
12 Te dongah hekah a kawng he na ming uh tih, oltak dongah na om uh te cawt duel cakhaw nangmih te a thoelh ham ka cai taitu.
yadyapi yUyam etat sarvvaM jAnItha varttamAne satyamate susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|
13 Tahae kah rhaehim ah ka om khuiah thoelhnah neh nangmih haeng ham te khaw dueng tila ka poek.
yAvad etasmin dUSye tiSThAmi tAvad yuSmAn smArayan prabodhayituM vihitaM manye|
14 Mamih kah Boeipa Jesuh Khrih long pataeng kai taengah a thuicaih vanbangla kai kah rhaehim a capitnah tah om pawn ni tila ka ming.
yato 'smAkaM prabhu ryIzukhrISTo mAM yat jJApitavAn tadanusArAd dUSyametat mayA zIghraM tyaktavyam iti jAnAmi|
15 Tedae kai te ka sunglatnah hnukah he he nangmih taengah poekkoepnah khueh sak taitu ham khaw ka haam.
mama paralokagamanAt paramapi yUyaM yadetAni smarttuM zakSyatha tasmin sarvvathA yatiSye|
16 Mamih Boeipa Jesuh Khrih kah thaomnah neh a lonah te cil la ka phueng uh tih ka vai dongah nangmih taengah kam phoe uh moenih. Tedae a lennah te aka hmukung rhoek la ka om uh ta.
yato 'smAkaM prabho ryIzukhrISTasya parAkramaM punarAgamanaJca yuSmAn jJApayanto vayaM kalpitAnyupAkhyAnAnyanvagacchAmeti nahi kintu tasya mahimnaH pratyakSasAkSiNo bhUtvA bhASitavantaH|
17 Pa Pathen taeng lamkah hinyahnah neh thangpomnah a doe vaengah tebang aka khuet thangpomnah lamloh, “Kamah capa tah kamah thintlo pai ni he, a soah kai ka lungtlun,” tila anih taengah ol hang khuen.
yataH sa piturIzvarAd gauravaM prazaMsAJca prAptavAn vizeSato mahimayuktatejomadhyAd etAdRzI vANI taM prati nirgatavatI, yathA, eSa mama priyaputra etasmin mama paramasantoSaH|
18 Tlang cim ah amah neh ka om uh vaengah vaan lamkah hekah ol he hang khuen tih, kaimih long khaw ka yaak uh.
svargAt nirgateyaM vANI pavitraparvvate tena sArddhaM vidyamAnairasmAbhirazrAvi|
19 Te phoeiah tonghma ol te khaw khangmai la ka khueh uh. Tekah te nangmih thinko ah khothai tih thuipa a thoeng duela tikhut hmuen ah aka vang hmaiim bangla ngaithuen uh lamtah balh saii uh.
aparam asmatsamIpe dRDhataraM bhaviSyadvAkyaM vidyate yUyaJca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyodayaJca yAvat timiramaye sthAne jvalantaM pradIpamiva tad vAkyaM sammanyadhve tarhi bhadraM kariSyatha|
20 He he lamhma la ming uh. Cacim kah tonghma ol boeih tah amah la thuicaihnah a om moenih.
zAstrIyaM kimapi bhaviSyadvAkyaM manuSyasya svakIyabhAvabodhakaM nahi, etad yuSmAbhiH samyak jJAyatAM|
21 Tonghma ol tah hlang kongaih lamloh hang khuen noek moenih. Tedae Mueihla Cim kah a mawt rhangneh Pathen taengkah ni hlang loh a phong.
yato bhaviSyadvAkyaM purA mAnuSANAm icchAto notpannaM kintvIzvarasya pavitralokAH pavitreNAtmanA pravarttitAH santo vAkyam abhASanta|

< 2 Peter 1 >