< Lucas 24 +

1 Y o brotoboro e dramia chaláron muy de clarico al sepulchro, lliguerando o bue, sos terelaban quinado.
atha saptāhaprathamadine'tipratyūṣe tā yoṣitaḥ sampāditaṁ sugandhidravyaṁ gṛhītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|
2 Y alacháron a bar revueltisarada del sepulchro.
kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dṛṣṭvā
3 Y chalando enrún, na alacháron o trupos e Erañoró Jesus,
tāḥ praviśya prabho rdehamaprāpya
4 Y anacó, que sinando perelales de dal por ocono, he acoi dui gachés, sos se mequeláron dicar sunparal á siras sat coneles resplandecientes.
vyākulā bhavanti etarhi tejomayavastrānvitau dvau puruṣau tāsāṁ samīpe samupasthitau
5 Y sasta sinaban medrosas, y voltisaraban a chiche ostely al chiquen, les penáron: ¿Presas orotais enrun os mules al que vivisarela?
tasmāttāḥ śaṅkāyuktā bhūmāvadhomukhyasyasthuḥ| tadā tau tā ūcatu rmṛtānāṁ madhye jīvantaṁ kuto mṛgayatha?
6 Na sinela acoi, presas se ha ardiñado: ojaraos de ma penó á sangue, sinando aun andré Galiléa,
sotra nāsti sa udasthāt|
7 Penando: Jomte que o Chaboro e manu sinele entreguisarado andré bastes es manuces chores, y que sinele trijulado, y ardiñele al trincho chibes.
pāpināṁ kareṣu samarpitena kruśe hatena ca manuṣyaputreṇa tṛtīyadivase śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|
8 Entonces se ojaráron de las vardas de ó.
tadā tasya sā kathā tāsāṁ manaḥsu jātā|
9 Y chalando abrí del sepulchro, se guilláron á penar saro ocono á os once, y á sares os averes.
anantaraṁ śmaśānād gatvā tā ekādaśaśiṣyādibhyaḥ sarvvebhyastāṁ vārttāṁ kathayāmāsuḥ|
10 Y siras sos laneláron á os Apóstoles oconas buchias sinaban Maria Magdalena, y Juana, y Maria Dai de Santiago, y as averes sos sinaban sat siras.
magdalīnīmariyam, yohanā, yākūbo mātā mariyam tadanyāḥ saṅginyo yoṣitaśca preritebhya etāḥ sarvvā vārttāḥ kathayāmāsuḥ
11 Y junos tereláron por chichi oconas vardas, y na las pachibeláron.
kintu tāsāṁ kathām anarthakākhyānamātraṁ buddhvā kopi na pratyait|
12 Tami Pedro ardiñandose, se guilló al sepulchro, y bajandose, dicó solo á os dicles, sos sinaban chibados oté, y se chaló zibando enré sí ma habia anacado.
tadā pitara utthāya śmaśānāntikaṁ dadhāva, tatra ca prahvo bhūtvā pārśvaikasthāpitaṁ kevalaṁ vastraṁ dadarśa; tasmādāścaryyaṁ manyamāno yadaghaṭata tanmanasi vicārayan pratasthe|
13 Y dui de janos ocola matejo chibes, chalaban á yeque gau araquerado Emmaus, dur de Jerusalém sasta de zoi millas.
tasminneva dine dvau śiyyau yirūśālamaścatuṣkrośāntaritam immāyugrāmaṁ gacchantau
14 Y junos chalában chamuliando enré si de sarias oconas buchias sos habian anacado.
tāsāṁ ghaṭanānāṁ kathāmakathayatāṁ
15 Y sasta sinaban penando y chamuliando o yeque sat o aver, bigoreó á junos o matejo Jesus, y piraba sat junos.
tayorālāpavicārayoḥ kāle yīśurāgatya tābhyāṁ saha jagāma
16 Tami as aquias de junos sinaban ucharadas, somia que na le pincharasen.
kintu yathā tau taṁ na paricinutastadarthaṁ tayo rdṛṣṭiḥ saṁruddhā|
17 Y les penó: ¿Qué vardas sinelan oconas, sos chamulais enré sangue pirando? Y presas sinelais charavares?
sa tau pṛṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?
18 Y rudelando yeque de junos, arquerado Cleóphas, le penó: ¿Tucue gringó andré Jerusalém: y na chanelas ma ha anacado oté oconas chibéses.
tatastayoḥ kliyapānāmā pratyuvāca yirūśālamapure'dhunā yānyaghaṭanta tvaṁ kevalavideśī kiṁ tadvṛttāntaṁ na jānāsi?
19 O les penó: ¿Que buchí? Y rudeláron: De Jesus Nazareno, sos sinaba yeque gacho Propheta, silnó andré obras y andré vardas anglal de Debél y de sari a sueti;
sa papraccha kā ghaṭanāḥ? tadā tau vaktumārebhāte yīśunāmā yo nāsaratīyo bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākye karmmaṇi ca śaktimānāsīt
20 Y sasta le entreguisaráron os Pontesquerés y amáres Manclayes á condenacion de meripen, y o trijuláron:
tam asmākaṁ pradhānayājakā vicārakāśca kenāpi prakāreṇa kruśe viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;
21 Tami mu fronsaperabamos, que ó sinaba sos terelaba de diñar mestepé á Israel; o mas choro sinela, que sejonia sinela o trincho chibés, que oconas buchias han anacado.
kintu ya isrāyelīyalokān uddhārayiṣyati sa evāyam ityāśāsmābhiḥ kṛtā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|
22 Aunque yeques cadchias de amarias nos han querelado darañar; siras anglal e clarico chaláron al sepulchro.
adhikantvasmākaṁ saṅginīnāṁ kiyatstrīṇāṁ mukhebhyo'sambhavavākyamidaṁ śrutaṁ;
23 Y na terelando alachado desquero trupo, limbidiáron, penando que habian dicado oté vision de Manfarieles, sos penelan que ó vivisarela.
tāḥ pratyūṣe śmaśānaṁ gatvā tatra tasya deham aprāpya vyāghuṭyetvā proktavatyaḥ svargīsadūtau dṛṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|
24 Y yeques de amares plalores chaláron al sepulchro, y lo alacháron andiar sasta as cadchias lo habian penado; tami á ó na lo alacháron.
tatosmākaṁ kaiścit śmaśānamagamyata te'pi strīṇāṁ vākyānurūpaṁ dṛṣṭavantaḥ kintu taṁ nāpaśyan|
25 Y Jesus penó á junos: ¡O dinelés y tardos de carlochin, para pachibelar o saro sos os Prophetas han penado!
tadā sa tāvuvāca, he abodhau he bhaviṣyadvādibhiruktavākyaṁ pratyetuṁ vilambamānau;
26 ¿Na jomte, que o Christo urjiyase oconas buchias, y que andiar chalase enré desquero chimusolano?
etatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?
27 Y se chitó á penar desde Moysés y de sarés os Prophetas, chibando en dundun as randiñipenes sos chamulian de ó.
tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstre svasmin likhitākhyānābhiprāyaṁ bodhayāmāsa|
28 Y bigoreáron al gau, á duque chalaban: Y ó diñó simaches de chalar mas dur.
atha gamyagrāmābhyarṇaṁ prāpya tenāgre gamanalakṣaṇe darśite
29 Tami o detereláron sat sila, penando: Queda tucue sat amangue, presas tasata sinela, y o cam ha chalado ostely. Y chaló andré sat junós.
tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dine gate sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gṛhaṁ yayau|
30 Y sinando bejelado sat junos á la mensalli, ustiló o tato, y o majarificó: y terelando asparabado, se lo diñaba.
paścādbhojanopaveśakāle sa pūpaṁ gṛhītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|
31 Y sináron despandadas as aquias de junós, y lo pincharáron; y ó entonces se najó de desquerias aquias.
tadā tayo rdṛṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayoḥ sākṣādantardadhe|
32 Y penáron yeque á aver: ¿Pre baji na bucharaba amaro carlochin enrún amangue, pur andré o drun chamuliaba sat amangue, chibando en dundun as randiñipenes?
tatastau mithobhidhātum ārabdhavantau gamanakāle yadā kathāmakathayat śāstrārthañcabodhayat tadāvayo rbuddhiḥ kiṁ na prājvalat?
33 Y ardiñandose andré a mateja ocána, limbidiáron á Jerusalém: y alacháron catanés á os once, y á junos sos sinaban sat junós,
tau tatkṣaṇādutthāya yirūśālamapuraṁ pratyāyayatuḥ, tatsthāne śiṣyāṇām ekādaśānāṁ saṅgināñca darśanaṁ jātaṁ|
34 Sos penáron; Chachipen, ha ardiñado o Erañó, y se ha diado á Simón.
te procuḥ prabhurudatiṣṭhad iti satyaṁ śimone darśanamadācca|
35 Y junos penáron ma les terelaba anacado andré o drun y sasta le habian pincherado al asparabar o tato.
tataḥ pathaḥ sarvvaghaṭanāyāḥ pūpabhañjanena tatparicayasya ca sarvvavṛttāntaṁ tau vaktumārebhāte|
36 Y sinando chamuliando oconas buchias, se chitó Jesus en medio de junos, y les penó: Paz á sangue: menda sinelo, na darañeleis.
itthaṁ te parasparaṁ vadanti tatkāle yīśuḥ svayaṁ teṣāṁ madhya protthaya yuṣmākaṁ kalyāṇaṁ bhūyād ityuvāca,
37 Presas junos perelales de dal, y canguelo, penchababan que diquelaban yeque barbalé.
kintu bhūtaṁ paśyāma ityanumāya te samudvivijire treṣuśca|
38 Y les penó: ¿Presás terelais dal, y costunelan pensamientos á jirés carlochines?
sa uvāca, kuto duḥkhitā bhavatha? yuṣmākaṁ manaḥsu sandeha udeti ca kutaḥ?
39 Diquelad minrias bastes y minrés pindrés, que menda matejo sinelo: pajabelad y diquelad, presas yeque barbalé na terela brinza ta cocális, sasta diquelais que terelo menda.
eṣohaṁ, mama karau paśyata varaṁ spṛṣṭvā paśyata, mama yādṛśāni paśyatha tādṛśāni bhūtasya māṁsāsthīni na santi|
40 Y penado ocono, les dió as bastes y os pindrés.
ityuktvā sa hastapādān darśayāmāsa|
41 Tami sasta aun na astisirasen creer, sinando maravillados de pesquital, les penó: ¿Terelais acoi buchi que jamar?
te'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpe khādyaṁ kiñcidasti?
42 Y junos le laneláron yeque arecata de macho querabado, y yeque frimita de anguin.
tataste kiyaddagdhamatsyaṁ madhu ca daduḥ
43 Y habiendo jamado anglal de junos, ustiló as sobras, y se les diñó.
sa tadādāya teṣāṁ sākṣād bubhuje
44 Y les penó: Oconas sinelan as vardas sos pené á sangue, sinando aun con-a-sangue, que jomte que se perele o saro ma sinela libanado de mangue andré a Eschastra de Moysés, y andré os Prophetas, y andré os Psalmes.
kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|
45 Entonces les despandó a suncai, somia que jabillasen as randiñapenes.
atha tebhyaḥ śāstrabodhādhikāraṁ datvāvadat,
46 Y les penó: Andiar sinela libanado, y andiar jomte que o Christo urjiyaráse, y ardiñáse al trincho chibes de enrún os mulés:
khrīṣṭenetthaṁ mṛtiyātanā bhoktavyā tṛtīyadine ca śmaśānādutthātavyañceti lipirasti;
47 Y que se chamuliase andré desquero nao penitencia y mecos de grecos á sari a sueti, y brotoboro á Jerusalém.
tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,
48 Y sangue marchirés sinelais de ocónas buchias.
eṣu sarvveṣu yūyaṁ sākṣiṇaḥ|
49 Y menda bichabelo opré sangue á la buchi prometida de minrio Dada: Tami sangue permaneced acoi andré o foros, disde que sinelais perelalés de la sila e udscho.
aparañca paśyata pitrā yat pratijñātaṁ tat preṣayiṣyāmi, ataeva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagare tiṣṭhata|
50 Y os sicabó abrí disde Bethania: y ardiñando desqueres hastes os majarificó.
atha sa tān baithanīyāparyyantaṁ nītvā hastāvuttolya āśiṣa vaktumārebhe
51 Y anacó, que o chiros que os majarificaba, se najó de junos, y sinaba lliguerado al Tarpe.
āśiṣaṁ vadanneva ca tebhyaḥ pṛthag bhūtvā svargāya nīto'bhavat|
52 Y junos despues de buchararse al chiquen y querelarle adoracion, se limbidiáron á Jerusalém sat bari pesquital.
tadā te taṁ bhajamānā mahānandena yirūśālamaṁ pratyājagmuḥ|
53 Y sinaban deltó andré a cangrí loando ta majarificando á Debél. Unga. Saboca Enrecar Debel Ererio. Chachipè.
tato nirantaraṁ mandire tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārebhire| iti||

< Lucas 24 +