+ Lucas 1 >

1 Á cána que sares han penchabado chibar de pacuaró a narracion es buchías que andré amángue han sinado quereladas.
prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma
2 Sásta junos as penáron á amángue sos desde o principio as diqueláron sa’ desquerias aquías, y sináron ministres e varda.
tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|
3 Pre o matéjo ha parecido lachó á mángue, despues de orotar mistós sasta se las quereláron desde o principio, libanartelas de pacuaró, ó baro Theophilo.
ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi
4 Somia que pincharéles a chachipen de ocolas buchías andré que has sinado instruido.
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavr̥ttāntān tubhyaṁ lēkhituṁ matimakārṣam|
5 Sinaba andré os chibéses de Herodes, Crállis de Judea; yeque erajai, sos se hetó Zacharias, e baji de Abías, y desqueri romi es dugidas de Aaron, y o nao de ocóna Elisabeth.
yihūdādēśīyahērōdnāmakē rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka ēkō yājakō hārōṇavaṁśōdbhavā ilīśēvākhyā
6 Y sinaban os dui lachés anglal de Debél, pirando bi grecos andré os sares mandamientos y eschastras e Erañoró.
tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|
7 Y na terelaban chaboro, presas Elisabeth sinaba estéril, y os dui chalados dur andré sus chibéses.
tayōḥ santāna ēkōpi nāsīt, yata ilīśēvā bandhyā tau dvāvēva vr̥ddhāvabhavatām|
8 Y anacó que querelando Zacharias desquero ministerio anglal de Debél andré o orden de desqueri begai,
yadā svaparyyānukramēṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karōti
9 Segun o costumbre es erajais, sicabó por desquerí baji á chibar o incienso, chalando andré a cangri e Erañoró.
tadā yajñasya dinaparipāyyā paramēśvarasya mandirē pravēśakālē dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
10 Y os hambés catanés sinaban abrí manguelando á Un-debél á la ocana e incienso.
taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati
11 Y dicó al Manfariel e Erañoró, sinando en pindré á la bastarí e altar e incienso.
sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
12 Y Zacharias al dicarle cangueló, y peró dal opré ó.
taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
13 Tami o Manfariel le penó: Na darañeles Zacharias, presas tirias ocanagimias han sinado juneladas: y tiri romi Elisabeth chindará á tucue yeque chaboro, y araquelarás desquero nao Juan.
tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōhan iti kariṣyasi|
14 Y terelarás pesquital y alegría, y se asaselarán baribustres manuces andré desquero nacimiento.
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15 Presas sinará haro anglal o Erañoró; y na piyará mol ni peñacoró, y sinará perelaló e Peniche desde as poriás de sun dai.
yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
16 Y á baribústres es chabores de Israel querelará limbidiar al Erañó, o Debél de junós.
san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
17 Presas ó chalará anglal de ó sa’ la suncai y sila de Elias, somia querelar limbidiar os carlochines es batuces á os chabores, y os sos na pachibélan al drun es majarés, somia preparar al Erañó una sueti perfecta.
santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
18 Y penó Zacharias al Manfariel: ¿en que pincharé ocóno? presas menda sinelo puró, y minri romí sinela dur andré desqueres chibéses.
tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
19 Y rudeló o Manfariel y penó: sinelo Gabriel, sos asisto anglal de Debél: y sinelo bichabado á penarte, y á lanarte ocóna nueva lachi.
tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
20 Y tucue sinarás musilé, y no astisararás chamuliar disde o chibés andré sos ocóno sinará querelado, presas na pachibelaste á minrias vardas, sos se cumplirán á sun chiros.
kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
21 Y os manuces sinaban ujarando á Zacharias: y os sares zibaban de que tasiabase ó andré a cangri.
tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
22 Y pur se sicobó abrí, na les astisaraba chamuliar; y chaneláron que habia dicado buchí andré a cangri, y ó lo penó por simaches, y sinaba musilé.
sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
23 Y pur sináron cumplidos os chibéses de desquero ministerio, se chaló á su quer.
anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
24 Y á la anda de ocónos chibéses se dicó cambri Elisabeth a romi de ó, y sinaba escondida pansch chonos, penando:
katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
25 Presas o Erañó me ha querelado ocono andré os chibéses, en que penchabó á nicabar minrio oprobio de enré os manuces.
paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
26 Y al zobio chonos o Manfariel Gabriel sinaba bichabado de Debél á yeque foros de Galiléa, sos se hetó Nazareth,
aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
27 A yeque bedori romandiñada sat manu, sos se hetó Joseph, e quer de David, y o nao e bedori sinaba Maria.
dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
28 Y pur chaló o Manfariel andré, anduque sinaba, penó: Un-debél te diñele golipén, perelali de gracia: O Erañó con tucue: Majari tucue enré as cadchiás.
sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
29 Y pur siró juneló ocono, se darañó sat as vardas de ó, y penchababa, que salutacion sinaba ocola.
tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30 Y o Manfariel le penó: na cangueles Maria, presas has alachado gracia anglal de Debél.
tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
31 He acoi concebirás andré tiro chepo, y chindarás chaboro, y araquerarás desquero nao Jesus.
paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|
32 Ocóla sinará baro, y sinará araquerado chaboro e Udscho, y le diñará Un-debél Erañó o throno de David desquero batu;
sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
33 y sinará Crallis deltó andré o quer de Jacob. Y desquero chim na terelará anda. (aiōn g165)
tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn g165)
34 Y penó Maria al Manfariel: ¿Sasta sinará, ocono? y menda na pincharelo manu.
tadā mariyam taṁ dūtaṁ babhāṣē nāhaṁ puruṣasaṅgaṁ karōmi tarhi kathamētat sambhaviṣyati?
35 Y rudelando o Manfariel, penó: se bestelará opré tucue, y te querelará sombra a sila e Udscho. Y por ocono o Majaro, sos se chindará de tucue, sinará araquerado Chaboro de Debél.
tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|
36 Y Elisabeth tiri cachicálli siró tambien sinela cambri de yeque chaboro, sinando puri: y ocono sinela o zobio chonos de siró, sos sinela araquerada a esteril.
aparañca paśya tava jñātirilīśēvā yāṁ sarvvē bandhyāmavadan idānīṁ sā vārddhakyē santānamēkaṁ garbbhē'dhārayat tasya ṣaṣṭhamāsōbhūt|
37 Presas na sinela chi n’astis para Un-debél.
kimapi karmma nāsādhyam īśvarasya|
38 Y penó Maria: Menda a lacrí e Erañoró, querelese andré mangue segun tiri varda. Y se chaló o Manfariel.
tadā mariyam jagāda, paśya prabhērahaṁ dāsī mahyaṁ tava vākyānusārēṇa sarvvamētad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthē|
39 Y andré ocolas chibéses se ardiñó Maria y chaló al bur, á yeque foros e chim de Judá.
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradēśīyayihūdāyā nagaramēkaṁ śīghraṁ gatvā
40 Y chaló andré o quer de Zacharias, y saludisaró á Elisabeth.
sikhariyayājakasya gr̥haṁ praviśya tasya jāyām ilīśēvāṁ sambōdhyāvadat|
41 Y pur Elisabeth juneló a salutacion de Maria, o chinoró diñó saltos andré desquero trupo: y sinaba Elisabeth perelalí e Peniche.
tatō mariyamaḥ sambōdhanavākyē ilīśēvāyāḥ karṇayōḥ praviṣṭamātrē sati tasyā garbbhasthabālakō nanartta| tata ilīśēvā pavitrēṇātmanā paripūrṇā satī
42 Y diñó yeque gole y penó: Majari tucue andré as cadchiás, y majaró o mibao e tiro trupo.
prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
43 De duque sinela ocono á mangue, que a Dai e minrio Erañó abillela á mangue?
tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|
44 Presas yescotria que bigoreó a varda de tiri salutacion á minres canés, o chinoró diñó saltos de pesquital andré minrio trupo.
paśya tava vākyē mama karṇayōḥ praviṣṭamātrē sati mamōdarasthaḥ śiśurānandān nanartta|
45 Y majaró ma andré tun men, presas sinará querelado o saro ma fué penado á tucue de parte e Erañoró.
yā strī vyaśvasīt sā dhanyā, yatō hētōstāṁ prati paramēśvarōktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
46 Y penó Maria: Minri ochi engrandece al Erañó:
tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
47 Y minri suncai se asaseló andré Debél minrío Salvador.
mamātmā tārakēśē ca samullāsaṁ pragacchati|
48 Presás ha dicado a chinoría de desqueri lacrí: pues ya desde acana as sarias generaciones araquelarán mangue majari.
akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49 Ha querdi buchías bariás á mangue ó sos terela sila, y majaró o nao de ó.
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
50 Su canrea sinela de generacion andré generacion opré os sares que le darañelan.
yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51 Queró sila sat su murcia: queró najar á os superbios sat as imaginaciones de sus carlochines.
svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
52 Queró á os silares perar sus besti, y ardiñó á os humildes.
siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
53 Hinchió de buchias lachias á os que terelaban bóquis; y á os balbales mecó chichi.
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
54 Ustiló andré sun chepó á Israel sun lacró, enjallandose de sun canrea.
ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn g165)
55 Andiar sasta penó á amáres batuces, á Abraham y á sus chaborés deltó. (aiōn g165)
isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
56 Y Maria sinaba sat siró sasta trin chonos: y se limbidió á desquero quer.
anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
57 Tami Elisabeth se le chaló o chiros de chindar, y chindó yeque chaboro.
tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
58 Y juneláron os quiribés y os cachicállis de siró que o Erañó habia querelado canrea bari sat siró, y se alendáron sat siró.
tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
59 Y sinaba que al otoró chibés abilláron á chinar o postin e quilén al chaboró, y le araqueráron del nao de desquero batu, Zacharias.
tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60 Y rudelando desqueri dai, penó: nanai, sino Juan sinará araquerado.
kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
61 Y le penáron: cayque sinela andré tiri ráti, sos se heta sat ocola nao.
tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
62 Y pucháron por simaches al batu e chaboro, como camelaba que se le araquerase.
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
63 Y mangando li, libanó, penando: Juan sinela su nao: y os sares se zibáron.
tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
64 Y yescotria sinaba pendrabado desquero mui, y su chipe, y chamuliaba majarificando á Debél.
tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65 Y peró dal opré os sares sunparales: y se penáron de sarias oconas buchias por os sares bures de Judéa.
tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
66 Y os sares que as junelaban, as ujaraban andré sus carlochines, penando: ¿coin penchabais, que sinará ocona chaboro? Presas a baste e Erañoró sinaba sat ó.
tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
67 Y Zacharias sun batu sinaba perelalo e Peniche, y garló baji, penando.
tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68 Majaró o Eraño Debél de Israel, presas abilló y diñó mestepé á sun sueti.
isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
69 Y ardiñó á amangue o rogos de golipen andré o quer de David sun lacró.
vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
70 Como penó por mui de sus majarés Prophetas, andré os sarés gresés. (aiōn g165)
sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
71 Mestepé de amáres daschmanuces, y de la baste de os sares que na camelan amangue.
kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
72 Somia querelar canrea sat amáres batuces, y ojararse de su majarí varda.
tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥tīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
73 O juramento sos juró á amaro batu Abraham, que ó diñaria á amangue;
sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
74 Somia que listrabados de las bastes de amáres daschmanuces, le querelemos servicio bi dal,
yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
75 André majaridad, y andré justicia anglal de ó, os sares chibeses de amári chipén.
vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
76 Y tucue, chaboro, sinarás araquerado Propheta e muy Udscho, presas chalarás anglal la chiché e Erañoró, somia aparejar desqueres drunés:
atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
77 Somia diñar conocimiento de golipen á sun sueti para a remision de desqueres grecos.
upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
78 Por as porias de canrea de amaro Debél con qué visitó amangue del Udscho e Oriente:
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
79 Somia diñar dut a junós sos bestelélan andré a rachi, y andré o butron de meripen: somia enseelar amáres pindrés á drun de paz.
paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
80 Y o chaboro se querelaba baro, y sinaba querdi silnó andré suncai; y sinaba andré os desiertos, disde o chibes pur nichobeló á Israel.
atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|

+ Lucas 1 >