< أعمال 8 >

وَكَانَ شَاوُلُ مُوَافِقاً عَلَى قَتْلِ اسْتِفَانُوسَ. وَفِي ذلِكَ الْيَوْمِ وَقَعَ اضْطِهَادٌ شَدِيدٌ عَلَى الْكَنِيسَةِ الَّتِي فِي أُورُشَلِيمَ. فَتَشَتَّتَ الإِخْوَةُ جَمِيعاً فِي نَوَاحِي الْيَهُودِيَّةِ وَالسَّامِرَةِ، وَلَمْ يَبْقَ فِي أُورُشَلِيمَ إِلاَّ الرُّسُلُ. ١ 1
tasya hatyaakara. na. m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa. m ma. n.dalii. m prati mahaataa. danaayaa. m jaataayaa. m preritalokaan hitvaa sarvve. apare yihuudaa"somiro. nade"sayo rnaanaasthaane vikiir. naa. h santo gataa. h|
وَأَمَّا اسْتِفَانُوسُ فَقَدْ دَفَنَهُ بَعْضُ الرِّجَالِ الأَتْقِيَاءِ، وَنَاحُوا عَلَيْهِ كَثِيراً. ٢ 2
anyacca bhaktalokaasta. m stiphaana. m "sma"saane sthaapayitvaa bahu vyalapan|
أَمَّا شَاوُلُ فَكَانَ يُحَاوِلُ إِبَادَةَ الْكَنِيسَةِ، فَيَذْهَبُ مِنْ بَيْتٍ إِلَى بَيْتٍ وَيَجُرُّ الرِّجَالَ وَالنِّسَاءَ وَيُلْقِيهِمْ فِي السِّجْنِ. ٣ 3
kintu "saulo g. rhe g. rhe bhramitvaa striya. h puru. saa. m"sca dh. rtvaa kaaraayaa. m baddhvaa ma. n.dalyaa mahotpaata. m k. rtavaan|
وَالَّذِينَ تَشَتَّتُوا كَانُوا يَنْتَقِلُونَ مِنْ مَكَانٍ إِلَى مَكَانٍ مُبَشِّرِينَ بِالْكَلِمَةِ. ٤ 4
anyacca ye vikiir. naa abhavan te sarvvatra bhramitvaa susa. mvaada. m praacaarayan|
فَذَهَبَ فِيلِبُّسُ إِلَى مَدِينَةٍ فِي مِنْطَقَةِ السَّامِرَةِ، وَأَخَذَ يُبَشِّرُ أَهْلَهَا بِالْمَسِيحِ. ٥ 5
tadaa philipa. h "somiro. nnagara. m gatvaa khrii. s.taakhyaana. m praacaarayat;
فَأَصْغَتِ الْجُمُوعُ إِلَى كَلاَمِهِ بِقَلْبٍ وَاحِدٍ، إِذْ سَمِعُوا بِالْعَلاَمَاتِ الَّتِي أَجْرَاهَا، أَوْ رَأَوْهَا بِأَنْفُسِهِمْ، ٦ 6
tato. a"suci-bh. rtagrastalokebhyo bhuutaa"sciitk. rtyaagacchan tathaa bahava. h pak. saaghaatina. h kha njaa lokaa"sca svasthaa abhavan|
فَقَدْ كَانَ يَأْمُرُ الأَرْوَاحَ النَّجِسَةَ، فَتَصْرُخُ بِصَوْتٍ عَالٍ وَتَخْرُجُ مِنَ الْمَسْكُونِينَ بِهَا، كَمَا شَفَى كَثِيرِينَ مِنَ الْمَشْلُولِينَ وَالْعُرْجِ، ٧ 7
tasmaat laakaa iid. r"sa. m tasyaa"scaryya. m karmma vilokya ni"samya ca sarvva ekacittiibhuuya tenoktaakhyaane manaa. msi nyadadhu. h|
فَعَمَّتِ الْفَرْحَةُ أَنْحَاءَ الْمَدِينَةِ. ٨ 8
tasminnagare mahaananda"scaabhavat|
وَكَانَ قَبْلَ ذَلِكَ فِي تِلْكَ الْمَدِينَةِ سَاحِرٌ اسْمُهُ سِيمُونُ، يُمَارِسُ السِّحْرَ فَيُذْهِلُ أَهْلَ السَّامِرَةِ وَيَدَّعِي أَنَّهُ رَجُلٌ عَظِيمٌ. ٩ 9
tata. h puurvva. m tasminnagare "simonnaamaa ka"scijjano bahvii rmaayaakriyaa. h k. rtvaa sva. m ka ncana mahaapuru. sa. m procya "somiro. niiyaanaa. m moha. m janayaamaasa|
فَأَصْغَى إِلَيْهِ الْجَمِيعُ مِنَ الصَّغِيرِ إِلَى الْكَبِيرِ، قَائِلِينَ: «هَذَا الرَّجُلُ هُوَ قُدْرَةُ اللهِ الْعُظْمَى!» ١٠ 10
tasmaat sa maanu. sa ii"svarasya mahaa"saktisvaruupa ityuktvaa baalav. rddhavanitaa. h sarvve laakaastasmin manaa. msi nyadadhu. h|
وَإِنَّمَا أَصْغَوْا إِلَيْهِ لأَنَّهُمْ كَانُوا قَدِ انْخَدَعُوا مُدَّةً طَوِيلَةً بِحِيَلِهِ السِّحْرِيَّةِ! ١١ 11
sa bahukaalaan maayaavikriyayaa sarvvaan atiiva mohayaa ncakaara, tasmaat te ta. m menire|
فَلَمَّا آمَنُوا بِكَلاَمِ فِيلِبُّسَ الَّذِي بَشَّرَهُمْ بِمَلَكُوتِ اللهِ وَبِاسْمِ يَسُوعَ، تَعَمَّدُوا رِجَالاً وَنِسَاءً. ١٢ 12
kintvii"svarasya raajyasya yii"sukhrii. s.tasya naamna"scaakhyaanapracaari. na. h philipasya kathaayaa. m vi"svasya te. saa. m striipuru. sobhayalokaa majjitaa abhavan|
وَسِيمُونُ نَفْسُهُ آمَنَ وَتَعَمَّدَ، فَأَلْصَقَ نَفْسَهُ بِفِيلِبُّسَ، وَإِذْ شَاهَدَ الآيَاتِ وَالْمُعْجِزَاتِ الَّتِي أُجْرِيَتْ عَلَى يَدِهِ، اسْتَوْلَتْ عَلَيْهِ الدَّهْشَةُ. ١٣ 13
"se. se sa "simonapi svaya. m pratyait tato majjita. h san philipena k. rtaam aa"scaryyakriyaa. m lak. sa. na nca vilokyaasambhava. m manyamaanastena saha sthitavaan|
وَسَمِعَ الرُّسُلُ فِي أُورُشَلِيمَ أَنَّ أَهْلَ السَّامِرَةِ قَبِلُوا كَلِمَةَ اللهِ، فَأَرْسَلُوا إِلَيْهِمْ بُطْرُسَ وَيُوحَنَّا. ١٤ 14
ittha. m "somiro. nde"siiyalokaa ii"svarasya kathaam ag. rhlan iti vaarttaa. m yiruu"saalamnagarasthapreritaa. h praapya pitara. m yohana nca te. saa. m nika. te pre. sitavanta. h|
فَصَلَّيَا لأَجْلِهِمْ لِكَيْ يَنَالُوا الرُّوحَ الْقُدُسَ، ١٥ 15
tatastau tat sthaanam upasthaaya lokaa yathaa pavitram aatmaana. m praapnuvanti tadartha. m praarthayetaa. m|
لأَنَّهُ لَمْ يَكُنْ قَدْ حَلَّ بَعْدُ عَلَى أَحَدٍ مِنْهُمْ، إِلاَّ أَنَّهُمْ كَانُوا قَدْ تَعَمَّدُوا بِاسْمِ الرَّبِّ يَسُوعَ. ١٦ 16
yataste puraa kevalaprabhuyii"so rnaamnaa majjitamaatraa abhavan, na tu te. saa. m madhye kamapi prati pavitrasyaatmana aavirbhaavo jaata. h|
ثُمَّ وَضَعَا أَيْدِيَهُمَا عَلَيْهِمْ، فَنَالُوا الرُّوحَ الْقُدُسَ. ١٧ 17
kintu preritaabhyaa. m te. saa. m gaatre. su kare. svarpite. su satsu te pavitram aatmaanam praapnuvan|
وَلَمَّا رَأَى سِيمُونُ أَنَّ الرُّوحَ الْقُدُسَ قَدْ حَلَّ عَلَى الْمُؤْمِنِينَ لَمَّا وَضَعَ الرَّسُولاَنِ أَيْدِيَهُمَا عَلَيْهِمْ، عَرَضَ عَلَى بُطْرُسَ وَيُوحَنَّا بَعْضَ الْمَالِ، وَقَالَ لَهُمَا: ١٨ 18
ittha. m lokaanaa. m gaatre. su preritayo. h karaarpa. nena taan pavitram aatmaana. m praaptaan d. r.s. tvaa sa "simon tayo. h samiipe mudraa aaniiya kathitavaan;
«أَعْطِيَانِي أَنَا أَيْضاً هذِهِ السُّلْطَةَ لِكَيْ يَنَالَ الرُّوحَ الْقُدُسَ مَنْ أَضَعُ عَلَيْهِ يَدِي». ١٩ 19
aha. m yasya gaatre hastam arpayi. syaami tasyaapi yathettha. m pavitraatmapraapti rbhavati taad. r"sii. m "sakti. m mahya. m datta. m|
فَقَالَ لَهُ بُطْرُسُ: «لِتَبْقَ لَكَ فِضَّتُكَ لِهَلاَكِكَ! لأَنَّكَ ظَنَنْتَ أَنَّكَ تَقْدِرُ أَنْ تَشْتَرِيَ هِبَةَ اللهِ بِالْمَالِ! ٢٠ 20
kintu pitarasta. m pratyavadat tava mudraastvayaa vina"syantu yata ii"svarasya daana. m mudraabhi. h kriiyate tvamittha. m buddhavaan;
لاَ قِسْمَةَ لَكَ فِي هَذَا الأَمْرِ وَلاَ نَصِيبَ، لأَنَّ قَلْبَكَ لَيْسَ مُخْلِصاً تُجَاهَ اللهِ. ٢١ 21
ii"svaraaya taavanta. hkara. na. m sarala. m nahi, tasmaad atra tavaa. m"so. adhikaara"sca kopi naasti|
فَتُبْ عَنْ شَرِّكَ هَذَا وَاطْلُبْ إِلَى اللهِ، عَسَى أَنْ يَغْفِرَ لَكَ نِيَّةَ قَلْبِكَ، ٢٢ 22
ata etatpaapaheto. h khedaanvita. h san kenaapi prakaare. na tava manasa etasyaa. h kukalpanaayaa. h k. samaa bhavati, etadartham ii"svare praarthanaa. m kuru;
لأَنِّي أَرَاكَ تَتَخَبَّطُ فِي مَرَارَةِ الْعَلْقَمِ وَقُيُودِ الْخَطِيئَةِ!» ٢٣ 23
yatastva. m tiktapitte paapasya bandhane ca yadasi tanmayaa buddham|
فَقَالَ سِيمُونُ: «صَلِّيَا أَنْتُمَا إِلَى الرَّبِّ مِنْ أَجْلِي حَتَّى لاَ يَنْزِلَ بِي شَيْءٌ مِمَّا تُشِيرَانِ إِلَيْهِ». ٢٤ 24
tadaa "simon akathayat tarhi yuvaabhyaamuditaa kathaa mayi yathaa na phalati tadartha. m yuvaa. m mannimitta. m prabhau praarthanaa. m kuruta. m|
وَبَعْدَمَا شَهِدَ بُطْرُسُ وَيُوحَنَّا بِكَلِمَةِ الرَّبِّ وَأَعْلَنَاهَا هُنَاكَ، رَجَعَا إِلَى أُورُشَلِيمَ وَقَدْ بَشَّرَا قُرىً كَثِيرَةً فِي مِنْطَقَةِ السَّامِرَةِ. ٢٥ 25
anena prakaare. na tau saak. sya. m dattvaa prabho. h kathaa. m pracaarayantau "somiro. niiyaanaam anekagraame. su susa. mvaada nca pracaarayantau yiruu"saalamnagara. m paraav. rtya gatau|
ثُمَّ إِنَّ مَلاَكاً مِنْ عِنْدِ الرَّبِّ كَلَّمَ فِيلِبُّسَ فَقَالَ لَهُ: «قُمِ اذْهَبْ نَحْوَ الْجَنُوبِ، مَاشِياً عَلَى الطَّرِيقِ البَرِّيَّةِ بَيْنَ أُورُشَلِيمَ وَغَزَّةَ». ٢٦ 26
tata. h param ii"svarasya duuta. h philipam ityaadi"sat, tvamutthaaya dak. si. nasyaa. m di"si yo maargo praantarasya madhyena yiruu"saalamo. asaanagara. m yaati ta. m maarga. m gaccha|
فَقَامَ وَذَهَبَ. وَإِذَا رَجُلٌ حَبَشِيٌّ، خَصِيٌّ، يَعْمَلُ وَزِيراً لِلشُّؤُونِ الْمَالِيَّةِ عِنْدَ كَنْدَاكَةَ مَلِكَةِ الْحَبَشَةِ، كَانَ قَدْ حَجَّ إِلَى أُورُشَلِيمَ لِلسُّجُودِ فِيهَا، ٢٧ 27
tata. h sa utthaaya gatavaan; tadaa kandaakiinaamna. h kuu"slokaanaa. m raaj nyaa. h sarvvasampatteradhii"sa. h kuu"sade"siiya eka. h.sa. n.do bhajanaartha. m yiruu"saalamnagaram aagatya
وَهُوَ رَاجِعٌ إِلَى الْحَبَشَةِ رَاكِباً فِي عَرَبَتِهِ، يَقْرَأُ فِي كِتَابِ النَّبِيِّ إِشَعْيَاءَ. ٢٨ 28
punarapi rathamaaruhya yi"sayiyanaamno bhavi. syadvaadino grantha. m pa. than pratyaagacchati|
فَقَالَ الرُّوحُ لِفِيلِبُّسَ: «تَقَدَّمْ وَرَافِقْ هذِهِ الْعَرَبَةَ!» ٢٩ 29
etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa. m gatvaa tena saarddha. m mila|
فَأَسْرَعَ فِيلِبُّسُ وَسَمِعَ الْخَصِيَّ يَقْرَأُ نُبُوءَةَ إِشَعْيَاءَ، فَسَأَلَهُ: «أَتَفْهَمُ مَا تَقْرَأُ؟» ٣٠ 30
tasmaat sa dhaavan tasya sannidhaavupasthaaya tena pa. thyamaana. m yi"sayiyathavi. syadvaadino vaakya. m "srutvaa p. r.s. tavaan yat pa. thasi tat ki. m budhyase?
فَأَجَابَ: «كَيْفَ يُمْكِنُنِي ذَلِكَ إِنْ لَمْ يَشْرَحْ لِي أَحَدٌ؟» وَدَعَا فِيلِبُّسَ أَنْ يَصْعَدَ إِلَى الْعَرَبَةِ وَيَجْلِسَ مَعَهُ. ٣١ 31
tata. h sa kathitavaan kenacinna bodhitoha. m katha. m budhyeya? tata. h sa philipa. m rathamaaro. dhu. m svena saarddham upave. s.tu nca nyavedayat|
وَكَانَ الْخَصِيُّ قَدْ وَصَلَ فِي فَصْلِ الْكِتَابِ الَّذِي يَقْرَأُهُ إِلَى الْقَوْلِ: «مِثْلَ شَاةٍ سِيقَ إِلَى الذَّبْحِ، وَمِثْلَ الْحَمَلِ الصَّامِتِ بَيْنَ يَدَيْ مَنْ يَجُزُّهُ، هكَذَا لَمْ يَفْتَحْ فَاهُ! ٣٢ 32
sa "saastrasyetadvaakya. m pa. thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me. sa"saavaka. h| lomacchedakasaak. saacca me. sa"sca niiravo yathaa| aabadhya vadana. m sviiya. m tathaa sa samati. s.thata|
فِي أَثْنَاءِ تَوَاضُعِهِ عُومِلَ بِغَيْرِ عَدْلٍ. مَنْ يُخْبِرُ عَنْ نَسْلِهِ؟ فَإِنَّ حَيَاتَهُ قَدِ انْتُزِعَتْ مِنَ الأَرْضِ!» ٣٣ 33
anyaayena vicaare. na sa ucchinno. abhavat tadaa| tatkaaliinamanu. syaan ko jano var. nayitu. m k. sama. h| yato jiivann. r.naa. m de"saat sa ucchinno. abhavat dhruva. m|
وَسَأَلَ الْخَصِيُّ فِيلِبُّسَ: «قُلْ لِي: إِلَى مَنْ يُشِيرُ النَّبِيُّ بِهَذَا الْقَوْلِ؟ إِلَى نَفْسِهِ أَوْ إِلَى شَخْصٍ آخَرَ؟» ٣٤ 34
anantara. m sa philipam avadat nivedayaami, bhavi. syadvaadii yaamimaa. m kathaa. m kathayaamaasa sa ki. m svasmin vaa kasmi. m"scid anyasmin?
فَتَكَلَّمَ وَأَخَذَ يُبَشِّرُهُ بِيَسُوعَ انْطِلاَقاً مِنْ كِتَابِ النَّبِيِّ هَذَا. ٣٥ 35
tata. h philipastatprakara. nam aarabhya yii"sorupaakhyaana. m tasyaagre praastaut|
وَبَيْنَمَا كَانَتِ الْعَرَبَةُ تَسِيرُ بِهِمَا، وَصَلاَ إِلَى مَكَانٍ فِيهِ مَاءٌ، فَقَالَ الْخَصِيُّ: «هَا هُوَ الْمَاءُ، فَمَاذَا يَمْنَعُ أَنْ أَتَعَمَّدَ؟» ٣٦ 36
ittha. m maarge. na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo. avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?
فَأَجَابَهُ فِيلِبُّسُ: «هَذَا جَائِزٌ إِنْ كُنْتَ تُؤْمِنُ مِنْ كُلِّ قَلْبِكَ». فَقَالَ الْخَصِيُّ: «إِنِّي أُومِنُ بِأَنَّ يَسُوعَ الْمَسِيحَ هُوَ ابْنُ اللهِ». ٣٧ 37
tata. h philipa uttara. m vyaaharat svaanta. hkara. nena saaka. m yadi pratye. si tarhi baadhaa naasti| tata. h sa kathitavaan yii"sukhrii. s.ta ii"svarasya putra ityaha. m pratyemi|
وَأَمَرَ أَنْ تَقِفَ الْعَرَبَةُ، فَنَزَلاَ إِلَى الْمَاءِ مَعاً، وَعَمَّدَ فِيلِبُّسُ الْخَصِيَّ. ٣٨ 38
tadaa ratha. m sthagita. m karttum aadi. s.te philipakliibau dvau jalam avaaruhataa. m; tadaa philipastam majjayaamaasa|
وَمَا إِنْ طَلَعَا مِنَ الْمَاءِ حَتَّى خَطِفَ رُوحُ الرَّبِّ فِيلِبُّسَ، فَلَمْ يَعُدِ الْخَصِيُّ يَرَاهُ. فَتَابَعَ سَفَرَهُ بِفَرَحٍ. ٣٩ 39
tatpa"scaat jalamadhyaad utthitayo. h sato. h parame"svarasyaatmaa philipa. m h. rtvaa niitavaan, tasmaat kliiba. h punasta. m na d. r.s. tavaan tathaapi h. r.s. tacitta. h san svamaarge. na gatavaan|
أَمَّا فِيلِبُّسُ فَقَدْ شُوهِدَ فِي أَشْدُودَ، ثُمَّ سَارَ يُبَشِّرُ كُلَّ مَدِينَةٍ حَتَّى وَصَلَ إِلَى قَيْصَرِيَّةَ. ٤٠ 40
philipa"scaasdodnagaram upasthaaya tasmaat kaisariyaanagara upasthitikaalaparyyanata. m sarvvasminnagare susa. mvaada. m pracaarayan gatavaan|

< أعمال 8 >