< أعمال 3 >

وَذَاتَ يَوْمٍ ذَهَبَ بُطْرُسُ وَيُوحَنَّا إِلَى الْهَيْكَلِ لِصَلاَةِ السَّاعَةِ الثَّالِثَةِ بَعْدَ الظُّهْرِ. ١ 1
t. rtiiyayaamavelaayaa. m satyaa. m praarthanaayaa. h samaye pitarayohanau sambhuuya mandira. m gacchata. h|
وَعِنْدَ بَابِ الْهَيْكَلِ الَّذِي يُسَمَّى الْبَابَ الْجَمِيلَ، كَانَ يَجْلِسُ رَجُلٌ كَسِيحٌ مُنْذُ وِلاَدَتِهِ، يَحْمِلُونَهُ كُلَّ يَوْمٍ وَيَضَعُونَهُ هُنَاكَ لِيَطْلُبَ صَدَقَةً مِنَ الَّذِينَ يَدْخُلُونَ الْهَيْكَلَ. ٢ 2
tasminneva samaye mandiraprave"sakaanaa. m samiipe bhik. saara. naartha. m ya. m janmakha njamaanu. sa. m lokaa mandirasya sundaranaamni dvaare pratidinam asthaapayan ta. m vahantastadvaara. m aanayan|
فَلَمَّا رَأَى بُطْرُسَ وَيُوحَنَّا دَاخِلَيْنِ، طَلَبَ مِنْهُمَا صَدَقَةً، ٣ 3
tadaa pitarayohanau mantira. m prave. s.tum udyatau vilokya sa kha njastau ki ncid bhik. sitavaan|
فَنَظَرَا إِلَيْهِ مَلِيّاً، وَقَالَ لَهُ بُطْرُسُ: «انْظُرْ إِلَيْنَا!» ٤ 4
tasmaad yohanaa sahita. h pitarastam ananyad. r.s. tyaa niriik. sya proktavaan aavaa. m prati d. r.s. ti. m kuru|
فَتَعَلَّقَتْ عَيْنَاهُ بِهِمَا، مُنْتَظِراً أَنْ يَتَصَدَّقَا عَلَيْهِ بِشَيْءٍ. ٥ 5
tata. h sa ki ncit praaptyaa"sayaa tau prati d. r.s. ti. m k. rtavaan|
فَقَالَ بُطْرُسُ: «لاَ فِضَّةَ عِنْدِي وَلاَ ذَهَبَ، وَلَكِنِّي أُعْطِيكَ مَا عِنْدِي: بِاسْمِ يَسُوعَ الْمَسِيحِ النَّاصِرِيِّ قُمْ وَامْشِ!» ٦ 6
tadaa pitaro gaditavaan mama nika. te svar. naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii. s.tasya naamnaa tvamutthaaya gamanaagamane kuru|
وَأَمْسَكَهُ بِيَدِهِ الْيُمْنَى وَأَقَامَهُ، فَدَبَّتِ الْقُوَّةُ حَالاً فِي رِجْلَيْهِ وَكَعْبَيْهِ، ٧ 7
tata. h para. m sa tasya dak. si. nakara. m dh. rtvaa tam udatolayat; tena tatk. sa. naat tasya janasya paadagulphayo. h sabalatvaat sa ullamphya protthaaya gamanaagamane. akarot|
فَوَقَفَ قَافِزاً وَبَدَأَ يَمْشِي، وَدَخَلَ مَعَهُمَا إِلَى الْهَيْكَلِ وَهُوَ يَمْشِي وَيَقْفِزُ فَرَحاً وَيُسَبِّحُ اللهَ. ٨ 8
tato gamanaagamane kurvvan ullamphan ii"svara. m dhanya. m vadan taabhyaa. m saarddha. m mandira. m praavi"sat|
وَرَآهُ جَمِيعُ الْحَاضِرِينَ مَاشِياً يُسَبِّحُ اللهَ، ٩ 9
tata. h sarvve lokaasta. m gamanaagamane kurvvantam ii"svara. m dhanya. m vadanta nca vilokya
وَعَرَفُوا أَنَّهُ الْمُسْتَعْطِي الْكَسِيحُ الَّذِي تَعَوَّدَ أَنْ يَقْعُدَ أَمَامَ الْبَابِ الْجَمِيلِ، فَأَخَذَتْهُمُ الدَّهْشَةُ وَالْحَيْرَةُ مِمَّا حَدَثَ لَهُ! ١٠ 10
mandirasya sundare dvaare ya upavi"sya bhik. sitavaan saevaayam iti j naatvaa ta. m prati tayaa gha. tanayaa camatk. rtaa vismayaapannaa"scaabhavan|
وَبَيْنَمَا كَانَ فِي قَاعَةِ الْهَيْكَلِ الْمَعْرُوفَةِ بِقَاعَةِ سُلَيْمَانَ مُلاَزِماً بُطْرُسَ وَيُوحَنَّا، أَسْرَعَ كَثِيرُونَ مِنَ الشَّعْبِ وَاجْتَمَعُوا حَوْلَهُمْ مَدْهُوشِينَ، ١١ 11
ya. h kha nja. h svasthobhavat tena pitarayohano. h karayordh. tatayo. h sato. h sarvve lokaa sannidhim aagacchan|
فَقَالَ لَهُمْ بُطْرُسُ إِذْ رَأَى ذلِكَ: «يَابَنِي إِسْرَائِيلَ، لِمَاذَا تَتَعَجَّبُونَ مِمَّا حَدَثَ، وَلِمَاذَا تُحَدِّقُونَ إِلَيْنَا كَأَنَّنَا بِقُدْرَتِنَا أَوْ بِتَقْوَانَا جَعَلْنَا هَذَا الرَّجُلَ يَمْشِي؟ ١٢ 12
tad d. r.s. tvaa pitarastebhyo. akathayat, he israayeliiyalokaa yuuya. m kuto. anenaa"scaryya. m manyadhve? aavaa. m nija"saktyaa yadvaa nijapu. nyena kha njamanu. syamena. m gamitavantaaviti cintayitvaa aavaa. m prati kuto. ananyad. r.s. ti. m kurutha?
إِنَّ إِلهَ إِبْرَاهِيمَ وَإِسْحَاقَ وَيَعْقُوبَ، إِلهَ آبَائِنَا، قَدْ مَجَّدَ فَتَاهُ يَسُوعَ، الَّذِي أَسْلَمْتُمُوهُ أَنْتُمْ لِلْمَوْتِ وَأَنْكَرْتُمُوهُ أَمَامَ بِيلاَطُسَ، فِي حِينِ كَانَ يُرِيدُ أَنْ يُطْلِقَهُ. ١٣ 13
ya. m yii"su. m yuuya. m parakare. su samaarpayata tato ya. m piilaato mocayitum ecchat tathaapi yuuya. m tasya saak. saan naa"ngiik. rtavanta ibraahiima ishaako yaakuuba"sce"svaro. arthaad asmaaka. m puurvvapuru. saa. naam ii"svara. h svaputrasya tasya yii"so rmahimaana. m praakaa"sayat|
أَنْتُمْ أَنْكَرْتُمُ الْقُدُّوسَ الْبَارَّ وَطَلَبْتُمُ الْعَفْوَ عَنْ رَجُلٍ قَاتِلٍ، ١٤ 14
kintu yuuya. m ta. m pavitra. m dhaarmmika. m pumaa. msa. m naa"ngiik. rtya hatyaakaari. nameka. m svebhyo daatum ayaacadhva. m|
وَقَتَلْتُمْ وَاهِبَ الْحَيَاةِ. وَلَكِنَّ اللهَ أَقَامَهُ مِنْ بَيْنِ الأَمْوَاتِ وَنَحْنُ شُهُودٌ لِذَلِكَ. ١٥ 15
pa"scaat ta. m jiivanasyaadhipatim ahata kintvii"svara. h "sma"saanaat tam udasthaapayata tatra vaya. m saak. si. na aasmahe|
وَبِفَضْلِ الإِيمَانِ بِاسْمِهِ، أَعَادَ اسْمُهُ الْقُوَّةَ إِلَى هَذَا الرَّجُلِ الَّذِي تَرَوْنَهُ وَتَعْرِفُونَهُ. فَالإِيمَانُ بِيَسُوعَ هُوَ الَّذِي أَعْطَاهُ هذِهِ الصِّحَّةَ الْكَامِلَةَ بِمَشْهَدٍ مِنْكُمْ جَمِيعاً. ١٦ 16
ima. m ya. m maanu. sa. m yuuya. m pa"syatha paricinutha ca sa tasya naamni vi"svaasakara. naat calana"sakti. m labdhavaan tasmin tasya yo vi"svaasa. h sa ta. m yu. smaaka. m sarvve. saa. m saak. saat sampuur. naruupe. na svastham akaar. siit|
إِنِّي أَعْلَمُ أَيُّهَا الإِخْوَةُ أَنَّكُمْ وَرُؤَسَاءَكُمْ عَامَلْتُمُ الْمَسِيحَ بِجَهْلٍ، ١٧ 17
he bhraataro yuuya. m yu. smaakam adhipataya"sca aj naatvaa karmmaa. nyetaani k. rtavanta idaanii. m mamai. sa bodho jaayate|
وَلَكِنَّ اللهَ أَتَمَّ بِذَلِكَ مَا كَانَ قَدْ أَوْحَى بِهِ إِلَى جَمِيعِ أَنْبِيَائِهِ مِنْ أَنَّ الْمَسِيحَ سَيُلاقِي الآلاَمَ. ١٨ 18
kintvii"svara. h khrii. s.tasya du. hkhabhoge bhavi. syadvaadinaa. m mukhebhyo yaa. m yaa. m kathaa. m puurvvamakathayat taa. h kathaa ittha. m siddhaa akarot|
فَتُوبُوا وَارْجِعُوا لِيَمْحُوَ اللهُ خَطَايَاكُمْ، ١٩ 19
ata. h sve. saa. m paapamocanaartha. m kheda. m k. rtvaa manaa. msi parivarttayadhva. m, tasmaad ii"svaraat saantvanaapraapte. h samaya upasthaasyati;
وَتَأْتِيَكُمْ أَيَّامُ الْفَرَجِ مِنْ قِبَلِ الرَّبِّ، إِذْ يُرْسِلُ إِلَيْكُمْ يَسُوعَ الْمَسِيحَ ثَانِيَةً، الَّذِي سَبَقَ أَنْ عَيَّنَهُ لَكُمْ، ٢٠ 20
puna"sca puurvvakaalam aarabhya pracaarito yo yii"sukhrii. s.tastam ii"svaro yu. smaan prati pre. sayi. syati|
إِذْ لاَبُدَّ أَنْ يَبْقَى الْمَسِيحُ فِي السَّمَاءِ حَتَّى يَأْتِيَ الزَّمَنُ الَّذِي يَتِمُّ فِيهِ الإِصْلاحُ الشَّامِلُ لِكُلِّ شَيْءٍ كَمَا أَوْحَى اللهُ إِلَى أَنْبِيَائِهِ الأَتْقِيَاءِ مُنْذُ الْقِدَمِ. (aiōn g165) ٢١ 21
kintu jagata. h s. r.s. timaarabhya ii"svaro nijapavitrabhavi. syadvaadiga. nona yathaa kathitavaan tadanusaare. na sarvve. saa. m kaaryyaa. naa. m siddhiparyyanta. m tena svarge vaasa. h karttavya. h| (aiōn g165)
وَقَدْ قَالَ مُوسَى: سَيَبْعَثُ اللهُ فِيكُمْ مِنْ بَيْنِ إِخْوَتِكُمْ نَبِيّاً مِثْلِي فَاسْمَعُوا لَهُ فِي كُلِّ مَا يُكَلِّمُكُمْ بِهِ. ٢٢ 22
yu. smaaka. m prabhu. h parame"svaro yu. smaaka. m bhraat. rga. namadhyaat matsad. r"sa. m bhavi. syadvaktaaram utpaadayi. syati, tata. h sa yat ki ncit kathayi. syati tatra yuuya. m manaa. msi nidhaddhva. m|
أَمَّا مَنْ لاَ يَسْمَعْ لَهُ فَسَيُبَادُ مِنْ وَسَطِ الشَّعْبِ. ٢٣ 23
kintu ya. h ka"scit praa. nii tasya bhavi. syadvaadina. h kathaa. m na grahii. syati sa nijalokaanaa. m madhyaad ucchetsyate," imaa. m kathaam asmaaka. m puurvvapuru. sebhya. h kevalo muusaa. h kathayaamaasa iti nahi,
وَكَذَلِكَ تَنَبَّأَ بِهذِهِ الأَزْمِنَةِ جَمِيعُ الأَنْبِيَاءِ، مِنْ صَمُوئِيلَ إِلَى الَّذِينَ جَاءُوا بَعْدَهُ. ٢٤ 24
"simuuyelbhavi. syadvaadinam aarabhya yaavanto bhavi. syadvaakyam akathayan te sarvvaeva samayasyaitasya kathaam akathayan|
وَأَنْتُمْ أَحْفَادُ هَؤُلاَءِ الأَنْبِيَاءِ، وَأَبْنَاءُ الْعَهْدِ الَّذِي أَبْرَمَهُ اللهُ لِآبَائِنَا عِنْدَمَا قَالَ لإِبْرَاهِيمَ: بِنَسْلِكَ تَنَالُ الْبَرَكَةَ شُعُوبُ الأَرْضِ كُلُّهَا. ٢٥ 25
yuuyamapi te. saa. m bhavi. syadvaadinaa. m santaanaa. h, "tava va. m"sodbhavapu. msaa sarvvade"siiyaa lokaa aa"si. sa. m praaptaa bhavi. syanti", ibraahiime kathaametaa. m kathayitvaa ii"svarosmaaka. m puurvvapuru. sai. h saarddha. m ya. m niyama. m sthiriik. rtavaan tasya niyamasyaadhikaari. nopi yuuya. m bhavatha|
فَمِنْ أَجْلِكُمْ أَوَّلاً أَقَامَ اللهُ فَتَاهُ يَسُوعَ وَأَرْسَلَهُ لِيُبَارِكَكُمْ بِرَدِّ كُلِّ وَاحِدٍ مِنْكُمْ عَنْ شُرُورِهِ». ٢٦ 26
ata ii"svaro nijaputra. m yii"sum utthaapya yu. smaaka. m sarvve. saa. m svasvapaapaat paraavarttya yu. smabhyam aa"si. sa. m daatu. m prathamatasta. m yu. smaaka. m nika. ta. m pre. sitavaan|

< أعمال 3 >