< Titus 2 >

1 Bara nani febele ilemon iyina nin ti pipin ticine.
यथार्थस्योपदेशस्य वाक्यानि त्वया कथ्यन्तां
2 Anit akune suu anan kifuu batiitikune anan yenju upi, uyinu sa uyenua anan suu, nin nanan ciu nayi.
विशेषतः प्राचीनलोका यथा प्रबुद्धा धीरा विनीता विश्वासे प्रेम्नि सहिष्णुतायाञ्च स्वस्था भवेयुस्तद्वत्
3 Awani akune inin wang nanere iso anan nakpinati, na anan kubelin ba. Naniwa suu acin kitin nssu turo b. Na idursuzo ilemong na idi gigime
प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः
4 bara ina taa awni abebene isu dert nanya kpilzu mer, iti nani likara nibinai iti usuu nales mine nang nono isoo anang yeju ipiit.
किन्तु सुशिक्षाकारिण्यः सत्य ईश्वरस्य वाक्यं यत् न निन्द्येत तदर्थं युवतीः सुशीलताम् अर्थतः पतिस्नेहम् अपत्यस्नेहं
5 Nlau anang lisosin licine ndarrti isau anan nanku nati nin nales mine bara uliru Kutelle wa so imong infillu
विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।
6 Nanere tutung beleng azamane iso anan kpilzunupiit.
तद्वद् यूनोऽपि विनीतये प्रबोधय।
7 nanya nimong vat durum atee mine nafo anan katwa ka cine; iwa dursuzu durung nlau durung tikune, nin tigbulang tine tin salin yenu.
त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं
8 Belen pipinghe tuu na ti na so sa ukye, bara tina soo nin cin kitene nle na aba tifi mayarda, bara nani na imenmun inanzan duku na iba benlu nati bite ba.
निर्द्दोषञ्च वाक्यं प्रकाशय तेन विपक्षो युष्माकम् अपवादस्य किमपि छिद्रं न प्राप्य त्रपिष्यते।
9 Acin ba suu unaku nati kit nacinilarimine idertin inan poo nani nibina, na iwa sa mayardan nan ghinu ba.
दासाश्च यत् स्वप्रभूनां निघ्नाः सर्व्वविषये तुष्टिजनकाश्च भवेयुः प्रत्युत्तरं न कुर्य्युः
10 Na iwa su nani likiri b, bara nani na idursu nni uyinu sa uyen, bara inan taa udursuzu bite mbelen Kutelle unan tucu bite kuna niyizi nanya tibau vat.
किमपि नापहरेयुः किन्तु पूर्णां सुविश्वस्ततां प्रकाशयेयुरिति तान् आदिश। यत एवम्प्रकारेणास्मकं त्रातुरीश्वरस्य शिक्षा सर्व्वविषये तै र्भूषितव्या।
11 Iyen, ubolu Kutelle na uma dak nin tucu udu nanit vat.
यतो हेतोस्त्राणाजनक ईश्वरस्यानुग्रहः सर्व्वान् मानवान् प्रत्युदितवान्
12 Unin dursuzu nani ti nari imon inanzang nin kunanizi nimun iyi ti suu anan kujijin, anit alau nin libau Kutelle nanya ku kuje. (aiōn g165)
स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः, (aiōn g165)
13 Na ti din ncaa ti saru nin nayi aboo dak ngongon udiya Kutelle bit nin Yesu Kristi unan tucu.
परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।
14 Yesu wa ni liti mee bara arik tinan se ulau kusain nuzu na lapibit tinin soo lau kitime, alena a ceu nibinai nsu nimon icine
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
15 Beleng ni likara kibinai ni le mone nin te nke nin tigoo vat na imong wa nari minu ba.
एतानि भाषस्व पूर्णसामर्थ्येन चादिश प्रबोधय च, कोऽपि त्वां नावमन्यतां।

< Titus 2 >