< Ugalantiyawa 3 >

1 Anung anan Galantiyawa alalang, ghari na su minu tikanci? Anung na iwa bana Yisa Kristi ku niyizi mine kitene kucha, ikotinghe tikusa niyizi mine?
he nirbbodhA gAlAtilokAH, yuSmAkaM madhye kruze hata iva yIzuH khrISTo yuSmAkaM samakSaM prakAzita AsIt ato yUyaM yathA satyaM vAkyaM na gRhlItha tathA kenAmuhyata?
2 Ilelere cas in di nin su iyininin kitimine. Ina seru uruhe nan nya dortu dukaria sa bara uyinnu nin nilemmon na ina lanzari?
ahaM yuSmattaH kathAmekAM jijJAse yUyam AtmAnaM kenAlabhadhvaM? vyavasthApAlanena kiM vA vizvAsavAkyasya zravaNena?
3 Idi alala kan naniya? Ina cizin nan nya nruhu inani ma malzunu nan nya kidowa?
yUyaM kim IdRg abodhA yad AtmanA karmmArabhya zarIreNa tat sAdhayituM yatadhve?
4 Ina sono uniu nin nimon gbardang nani hemma, andi nanere hemmaria?
tarhi yuSmAkaM gurutaro duHkhabhogaH kiM niSphalo bhaviSyati? kuphalayukto vA kiM bhaviSyati?
5 Andi nanere ame ule na adin nizu minu uruhue, amini din su katuwa nakara nan nya mine, unuzun ndortun ndukaria sa unuzun in lanzu lirun yinnu sa uyenuari?
yo yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanena vizvAsavAkyasya zravaNena vA tat kRtavAn?
6 Nafo na Ibrahim “wa yinnin nin Kutellẹ, inani wa batizaghe mun nafo fiu Kutellẹ.”
likhitamAste, ibrAhIma Izvare vyazvasIt sa ca vizvAsastasmai puNyArthaM gaNito babhUva,
7 Nene nuwana, yinnon ale na iyinna nonon Ibrahimari.
ato ye vizvAsAzritAsta evebrAhImaH santAnA iti yuSmAbhi rjJAyatAM|
8 Ulirue di ina malu uyinnu Kutellẹ ma su anan salin dortume ushara nnuzu yinnu sa uyenu minere. Ina belli ulirun tuchun nnuzun Ibrahimme uworsu nenge, “Kitifere vat anan salin yiru Kutellẹ ima ti nani nmari.”
Izvaro bhinnajAtIyAn vizvAsena sapuNyIkariSyatIti pUrvvaM jJAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvatto bhinnajAtIyAH sarvva AziSaM prApsyantIti|
9 Nanere ale na ina yinnin sa uyenu idi nin mari nin Ibrahim, ana yinnin sa uyenu.
ato ye vizvAsAzritAste vizvAsinebrAhImA sArddham AziSaM labhante|
10 Ngbardang na lenge na idin su katuwa nshara nin kidowo imase ula'ana. Bara ina yertin “Unan la'anari unit ule na adi su vat nimon ile na ina nyertin nan nya niyerte nduka ba.”
yAvanto lokA vyavasthAyAH karmmaNyAzrayanti te sarvve zApAdhInA bhavanti yato likhitamAste, yathA, "yaH kazcid etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"
11 Nene udi kanan na Kutellẹ ma ti umong se usurtu bara uduka ba, “Bara unit ulau mati ulai unuzun yinnu sa uyeneri.”
Izvarasya sAkSAt ko'pi vyavasthayA sapuNyo na bhavati tada vyaktaM yataH "puNyavAn mAnavo vizvAsena jIviSyatIti" zAstrIyaM vacaH|
12 Na uduka di unuzun yinnu sa uyenuari ba, una di, “Ule na adin dortu uduke mati ulai nan nya duke.”
vyavasthA tu vizvAsasambandhinI na bhavati kintvetAni yaH pAlayiSyati sa eva tai rjIviSyatItiniyamasambandhinI|
13 Kristi na seru nari nan nya kitin lla'ana nduka na ame wa so ula'ana bara arik, na ina nyertin, “Vat in nit ule na ibanaghe kucha unan la'anari.”
khrISTo'smAn parikrIya vyavasthAyAH zApAt mocitavAn yato'smAkaM vinimayena sa svayaM zApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kazcit tarAvullambyate so'bhizapta iti|"
14 finu nlire wadi alumai ban se nmari unuzun nan nya Kristi Yisa, bara tinan se userun likawali nruhu unuzun yinnu sa uyenu.
tasmAd khrISTena yIzunevrAhIma AzI rbhinnajAtIyalokeSu varttate tena vayaM pratijJAtam AtmAnaM vizvAsena labdhuM zaknumaH|
15 Linuana, idin liru nafo anit. Andi ma unitari na tti nsue, asa iwutu kimal nin na unan sakue dukuba a na unan kpinu ma duku ba.
he bhrAtRgaNa mAnuSANAM rItyanusAreNAhaM kathayAmi kenacit mAnavena yo niyamo niracAyi tasya vikRti rvRddhi rvA kenApi na kriyate|
16 Nene usunu nnuwe iwa belli Ibrahim ku nin kuwunu me. Na iwa woro “awunuari ba” nafo adi gbardang, kunin kurumari cas, “nani udu kuwunu fe,” kristiari une di.
parantvibrAhIme tasya santAnAya ca pratijJAH prati zuzruvire tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyetyekavacanAntaM babhUva sa ca santAnaH khrISTa eva|
17 Nene in din bellu usunu nnuwe na Kutellẹ na malu wutu kimale na ana musuzu unin nin duka ule na uwa dak kimal nakus akalt anas nin nakut atat ba.
ataevAhaM vadAmi, IzvareNa yo niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsareSu gateSu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijJA loptuM na zaknoti|
18 Andi ugadue wa dak unuzu kitin ndukari, uso na unuzu kitin nsunun nuwari ba. Bara Kutellẹ na ni unin tọp kitin Ibrahim unuzun nsunun nnu.
yasmAt sampadadhikAro yadi vyavasthayA bhavati tarhi pratijJayA na bhavati kintvIzvaraH pratijJayA tadadhikAritvam ibrAhIme 'dadAt|
19 Bari iyaghari inani? Inan kpiku bara ukaluzun liru, se kuwunu kon go na ina sun kunin unuwe nda kiti nale na ina sun nani unuwe, iwa cizin katuwa nin duke kiti na nan kadura Kutellẹ kiti nacaran nnan piru kitik.
tarhi vyavasthA kimbhUtA? pratijJA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjJApitA madhyasthasya kare samarpitA ca|
20 Nene na unan piru kitike unit urumari ba, Vat nani Kutellẹ kurumari.
naikasya madhyastho vidyate kintvIzvara eka eva|
21 Nane uduka din serzu tikot nin sunu tinu Kutellẹ? Na nanere ba! Andi iwa ni uduka ule na uwasa una ulai, kidegen fiu Kutellẹ wa dak unuzun dukari une.
tarhi vyavasthA kim Izvarasya pratijJAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnesamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbho'bhaviSyat|
22 Vat nani uliru ulau in yatca imon vat nan nya kulapi. Nani usunun nnu Kutellẹ nworu a tucu nari nnuzu in yinnu sa uyenu nan nya Yisa Kristi iwa ni alẹ na iwa yinnin.
kintu yIzukhrISTe yo vizvAsastatsambandhiyAH pratijJAyAH phalaM yad vizvAsilokebhyo dIyate tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|
23 A uyinnu sa uyenu nin Kristi dutusa udak, iwa yachu i nyeshe nari nin duka udu kubin nutunu in yinnu sa uyenue.
ataeva vizvAsasyAnAgatasamaye vayaM vyavasthAdhInAH santo vizvAsasyodayaM yAvad ruddhA ivArakSyAmahe|
24 Uduke uni waso unan rissu nari udo mun kitin Kristi, tinan se usurtu unuzun yinnu sa uyenu.
itthaM vayaM yad vizvAsena sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn netuM vyavasthAgratho'smAkaM vinetA babhUva|
25 Nene na uyinnu sa uyenu na dak, nati du nworu irissu nari ba.
kintvadhunAgate vizvAse vayaM tasya vineturanadhInA abhavAma|
26 Bara anung vat nono Kutellari unuzu in yinnu sa uyenu nan nya Kristi Yisa.
khrISTe yIzau vizvasanAt sarvve yUyam Izvarasya santAnA jAtAH|
27 Vat ligan nalẹ na ina shintu minu nmyen nan nya Kristi, ina shon atimine nan nya Kristi.
yUyaM yAvanto lokAH khrISTe majjitA abhavata sarvve khrISTaM parihitavantaH|
28 Na ku Yahudawa duku ba ana ku Helenawa ba, na kucin dukuba, a na usaun ba, na kilime sa kishono ba, vat mine arumer nan nya Kristi Yisa.
ato yuSmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoSApuruSayozca ko'pi vizeSo nAsti; sarvve yUyaM khrISTe yIzAveka eva|
29 Andi anung anit in Kristiari, iso kuwunun Ibrahimari une, anan lin gadu unuzun sunnun nü
kiJca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijJayA sampadadhikAriNazcAdhve|

< Ugalantiyawa 3 >