< Markos 6 >

1 Yisa nuzu kikane ada kipin me, nono katwa me dofinghe.
anantara. m sa tatsthaanaat prasthaaya svaprade"samaagata. h "si. syaa"sca tatpa"scaad gataa. h|
2 Na liri na Sabbath nda, adursuzo nani nan nya kutin nlira. Indya nanit ale na iwa lanzaghe fiu kifo nani. Iworo, ''Nweri ana se ule udursuze ku?'' Uyapin uyirari ulele na Kutellẹ na nighe? ''Kayapin katwa fiu wari kane adin su nin nachara me?''
atha vi"sraamavaare sati sa bhajanag. rhe upade. s.tumaarabdhavaan tato. aneke lokaastatkathaa. m "srutvaa vismitya jagadu. h, asya manujasya iid. r"sii aa"scaryyakriyaa kasmaaj jaataa? tathaa svakaraabhyaam itthamadbhuta. m karmma karttaam etasmai katha. m j naana. m dattam?
3 Na unan kisẹ kanere ulele, usaun Maremu, gwanan Yakubu nin Joses, a Yahuda nin Simon ba?''
kimaya. m mariyama. h putrastaj naa no? kimaya. m yaakuub-yosi-yihudaa-"simonaa. m bhraataa no? asya bhaginya. h kimihaasmaabhi. h saha no? ittha. m te tadarthe pratyuuha. m gataa. h|
4 Yisa woro nani, ''Na unan liru nin nu Kutellẹ din diru ngogong ba, se nan nya kagbiri me nin likura me, a nan nya gamẹ,''
tadaa yii"sustebhyo. akathayat svade"sa. m svaku. tumbaan svaparijanaa. m"sca vinaa kutraapi bhavi. syadvaadii asatk. rto na bhavati|
5 Na awa yinin usu kang katwa kadya nan nya kipinme ba, ma anan tikonu batari awa tarda nani achara ishino chas.
apara nca te. saamapratyayaat sa vismita. h kiyataa. m rogi. naa. m vapu. h.su hastam arpayitvaa kevala. m te. saamaarogyakara. naad anyat kimapi citrakaaryya. m karttaa. m na "sakta. h|
6 Usalin yinnu sa uyenu minere na Yisa ku umamaki. A pira nan nya nigbiri mine adursuzo nani.
atha sa caturdikstha graamaan bhramitvaa upadi. s.tavaan
7 A yichila nono katwa me likure nin nan waba, a tonani inung nababa, a nani likara kitene tiruhohi tinanzang,
dvaada"sa"si. syaan aahuuya amedhyabhuutaan va"siikarttaa. m "sakti. m dattvaa te. saa. m dvau dvau jano pre. sitavaan|
8 a ta nani ligan na iwa yiru imomon ba se ucan ncin. Na iwa yiru imonli sa nka likura, sa ikurfung najip mine ba,
punarityaadi"sad yuuyam ekaikaa. m ya. s.ti. m vinaa vastrasa. mpu. ta. h puupa. h ka. tibandhe taamrakha. n.da nca e. saa. m kimapi maa grahliita,
9 ima shonu akpatak nabunu mine, ba nin nalutuk aba.
maargayaatraayai paade. suupaanahau dattvaa dve uttariiye maa paridhadvva. m|
10 A woro nani ''Asa ipira kilari, iso ku udu lirin gyu mine.
aparamapyukta. m tena yuuya. m yasyaa. m puryyaa. m yasya nive"sana. m pravek. syatha taa. m purii. m yaavanna tyak. syatha taavat tannive"sane sthaasyatha|
11 Andi nkan kiti nnari useru munu, sa inari ulanzu munu, asa iba gyu kitẹ, ikotino lidau nabunu mine kitẹ, unan so imon bellu nati mine,'' Ndin belu minu kidegen, Usodom nin Gomora ma katunu nin lanzu nmang liri nshara nin kagbiri kane.
tatra yadi kepi yu. smaakamaatithya. m na vidadhati yu. smaaka. m kathaa"sca na "s. r.nvanti tarhi tatsthaanaat prasthaanasamaye te. saa. m viruddha. m saak. sya. m daatu. m svapaadaanaasphaalya raja. h sampaatayata; aha. m yu. smaan yathaartha. m vacmi vicaaradine tannagarasyaavasthaata. h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi. syati|
12 Inuzu idin bellu anit icin alapi mine.
atha te gatvaa lokaanaa. m mana. hparaavarttanii. h kathaa pracaaritavanta. h|
13 Inutuzuno agbergenu gbardang, itinto anan tikonu, ishizuno nin ghinu gbardang.
evamanekaan bhuutaa. m"sca tyaajitavantastathaa tailena marddayitvaa bahuun janaanarogaanakaar. su. h|
14 Ugoh Hirdus lanza nani, bara na lisan Yisa wa nuzu kanang. Among yitang du au Yuhana unan sun Mbaptismari ina fyaghe nan nya kisek, bara nanere nta wang adin suzu matiza likara.''
ittha. m tasya sukhyaati"scaturdi"so vyaaptaa tadaa herod raajaa tanni"samya kathitavaan, yohan majjaka. h "sma"saanaad utthita atohetostena sarvvaa etaa adbhutakriyaa. h prakaa"sante|
15 Among mine woro, ''Iliyari di'.'' Among tutung woro au ''Unang kadura Nnu Kutellẹ ari, nafo umong nan nya kaduran nnu Kutellẹ na awadi nanan burnu.''
anye. akathayan ayam eliya. h, kepi kathitavanta e. sa bhavi. syadvaadii yadvaa bhavi. syadvaadinaa. m sad. r"sa ekoyam|
16 Na Hiridus nlanza nani aworo ''Yuhana na nwan kalaghe liti inan fyaghe.''
kintu herod ityaakar. nya bhaa. sitavaan yasyaaha. m "sira"schinnavaan sa eva yohanaya. m sa "sma"saanaadudati. s.that|
17 Ame Hiriduse litime, wa ti ikifo Yuhana ku a tereghe nan nya kilari lichin, bara Hiriduya uwanni gwaname Filibus na awa nutu asu ilugma mun.
puurvva. m svabhraatu. h philipasya patnyaa udvaaha. m k. rtavanta. m heroda. m yohanavaadiit svabhaat. rvadhuu rna vivaahyaa|
18 Bara na Yuhane wa bellin Hiridus ku, ''Na uchau nan nya duka uyaun uwannin gwanafine usu ilugma mun ba.''
ata. h kaara. naat herod loka. m prahitya yohana. m dh. rtvaa bandhanaalaye baddhavaan|
19 Ame Hiriduya ta tinanayi kitenen lirun Yuhana, atunna a pizira umolughe. Ama na ase libau ba,
herodiyaa tasmai yohane prakupya ta. m hantum aicchat kintu na "saktaa,
20 bara na Hiridus wa din lanzu fiun Yuhanẹ, bara ayiru Yuhana unan lanzun fiu Kutellẹri nin chin ukanang, unere ta Hiriduse gyesheghe bara imoi imon wa seghe. Kube na awa lanza uwazin Yuhana, asa fyaghe kibinayi, vat nanẹ, ata ayi abọ nin lanzun nlirun Yuhana.
yasmaad herod ta. m dhaarmmika. m satpuru. sa nca j naatvaa sammanya rak. sitavaan; tatkathaa. m "srutvaa tadanusaare. na bahuuni karmmaa. ni k. rtavaan h. r.s. tamanaastadupade"sa. m "srutavaa. m"sca|
21 Na lirin nda na Hiriduya nsẹ kubi kongo na aba su imon kibinayi me, abata gai lirin kulu nayiri kumantin, Hiridus asu likanju limang bara Agoh nyi, Agoh likum nan nadidyan Galili, bara liburi libọ lirin maru me.
kintu herod yadaa svajanmadine pradhaanalokebhya. h senaaniibhya"sca gaaliilprade"siiya"sre. s.thalokebhya"sca raatrau bhojyameka. m k. rtavaan
22 Ushonon Hiriduya da ada su avu nbun mine, ata Hiridus ku nin namara me lanza nmang. Ugoh tunna aworo kuburẹ, ''vat nimon ilenge na udinin suwẹ, tirini nma nifi ining''
tasmin "subhadine herodiyaayaa. h kanyaa sametya te. saa. m samak. sa. m sa. mn. rtya herodastena sahopavi. s.taanaa nca to. samajiijanat tataa n. rpa. h kanyaamaaha sma matto yad yaacase tadeva tubhya. m daasye|
23 A siloghe aworo, vat nimon ile na utirini, nba nifi, adi ma yitu udu kiyitik nayi tigo ning.''
"sapatha. m k. rtvaakathayat ced raajyaarddhamapi yaacase tadapi tubhya. m daasye|
24 A nuzu udas adi woro nname, ''Iyaghari imba tiringhe?'' Unẹ woroghe ''Litin Yuhana unan sun baptisma.''
tata. h saa bahi rgatvaa svamaatara. m papraccha kimaha. m yaaci. sye? tadaa saakathayat yohano majjakasya "sira. h|
25 A kpila mass udu nan nya kudarẹ kitin gohwe a woroghe, Ndinin su uni nene litin Yuhana unan sun baptisma nan nya kishik.''
atha tuur. na. m bhuupasamiipam etya yaacamaanaavadat k. sa. nesmin yohano majjakasya "sira. h paatre nidhaaya dehi, etad yaace. aha. m|
26 Imone tunna ita Ugohwẹ yototo, ama bara isilingme nin namara a didyawe, na ayinno unari nimone na kuburen tirino ba.
tasmaat bhuupo. atidu. hkhita. h, tathaapi sva"sapathasya sahabhojinaa ncaanurodhaat tadana"ngiikarttu. m na "sakta. h|
27 Ugohwẹ tunna a tọ nkong kusoja nan nya nanan cha nin liru likara a dọ adi kala litin Yuhana a dak mun. Unan chawẹ do adi werin litin Yuhana nan nya kilari lichine.
tatk. sa. na. m raajaa ghaataka. m pre. sya tasya "sira aanetumaadi. s.tavaan|
28 A da nin litẹ na kishik ada na kubure, ame kubure na unamẹ.
tata. h sa kaaraagaara. m gatvaa tacchira"schitvaa paatre nidhaayaaniiya tasyai kanyaayai dattavaan kanyaa ca svamaatre dadau|
29 Nin lanzu nani, anan katwa me da ida yauna libẹ idi kasu.
ananatara. m yohana. h "si. syaastadvaarttaa. m praapyaagatya tasya ku. napa. m "sma"saane. asthaapayan|
30 Anan kadurẹ pitiruno atimine kitin Yisa, ibelinghe vat nimon ile na isu nin nilẹ.
atha pre. sitaa yii"so. h sannidhau militaa yad yac cakru. h "sik. sayaamaasu"sca tatsarvvavaarttaastasmai kathitavanta. h|
31 Aworo ani dan vat min tido likot kiti ka na anit diku ba ida shin baat. ''Bara na among wadi idasu igyiza, na ise kubin shinu sa kun linimonli ba.
sa taanuvaaca yuuya. m vijanasthaana. m gatvaa vi"sraamyata yatastatsannidhau bahulokaanaa. m samaagamaat te bhoktu. m naavakaa"sa. m praaptaa. h|
32 Itunna igya nan nya zirgin nmyen udu kan kiti tik ussanminu.
tataste naavaa vijanasthaana. m gupta. m gagmu. h|
33 Ama anite yene nani kubin gyiwẹ iyinno. Itunna iwufuani ligowe nin nabunu unuzu nigbiri-nigbiri, idi yarin nani udi durẹ.
tato lokanivahaste. saa. m sthaanaantarayaana. m dadar"sa, aneke ta. m paricitya naanaapurebhya. h padairvrajitvaa javena tai. saamagre yii"so. h samiipa upatasthu. h|
34 Kube na iduru ugauwe, Yisa yene ligozin, alanza inkune kune mine, bara na iwa masin fo ligọ nakam sa unan dortu nighinu. A tunna dursuzu nani nimon gbardang.
tadaa yii"su rnaavo bahirgatya lokaara. nyaanii. m d. r.s. tvaa te. su karu. naa. m k. rtavaan yataste. arak. sakame. saa ivaasan tadaa sa taana naanaaprasa"ngaan upadi. s.tavaan|
35 Kiti tunna kita yilili, nono katwa me woroghe, ''kikane kiti kikoneri, tutung kitin mal cizunu usiru.
atha divaante sati "si. syaa etya yii"sumuucire, ida. m vijanasthaana. m dina ncaavasanna. m|
36 Turno nani idọ na kipin nin nigin gbiri inan disesu umonli usammin.''
lokaanaa. m kimapi khaadya. m naasti, ata"scaturdik. su graamaan gantu. m bhojyadravyaa. ni kretu nca bhavaan taan vis. rjatu|
37 Yisa kpana a woroani, ''Anung na nani imonlẹ ili.''I woroghe, ''Ti wasa tidi seru imonli nakalt aba ibatina naniẹ?''
tadaa sa taanuvaaca yuuyameva taan bhojayata; tataste jagadu rvaya. m gatvaa dvi"satasa. mkhyakai rmudraapaadai. h puupaan kriitvaa ki. m taan bhojayi. syaama. h?
38 Aworo nani, ''Idin nin nimalak imashina? Chan idi gbin.”''Kube na igbinọ, iworo, imalak itaun nin nibọ iba.''
tadaa sa taan p. r.s. thavaan yu. smaaka. m sannidhau kati puupaa aasate? gatvaa pa"syata; tataste d. r.s. tvaa tamavadan pa nca puupaa dvau matsyau ca santi|
39 A ta anitẹ vat iso abut-abut kitenen kpi ushifi.
tadaa sa lokaan "saspopari pa. mktibhirupave"sayitum aadi. s.tavaan,
40 Na isọ abute; among akalt akalt, among akut a taun-taun.
tataste "sata. m "sata. m janaa. h pa ncaa"sat pa ncaa"sajjanaa"sca pa. mktibhi rbhuvi samupavivi"su. h|
41 A yauna imalak itaune nin ninbo ibẹ a ghatina kitene kani, a ta nmari ku, anin na nono katwa me ikoso ligozin nanitẹ.
atha sa taan pa ncapuupaan matsyadvaya nca dh. rtvaa svarga. m pa"syan ii"svaragu. naan anvakiirttayat taan puupaan bha. mktvaa lokebhya. h parive. sayitu. m "si. syebhyo dattavaan dvaa matsyau ca vibhajya sarvvebhyo dattavaan|
42 I leo imonli ine vat mine kogha shitu gbem icinọ kagisighe.
tata. h sarvve bhuktvaat. rpyan|
43 I pitiro kagisighe ita nakuzung likure nin naba.
anantara. m "si. syaa ava"si. s.tai. h puupai rmatsyai"sca puur. naan dvada"sa. dallakaan jag. rhu. h|
44 A rika na iwa li imonlẹ, nalililme amui ataunari wadi.
te bhoktaara. h praaya. h pa nca sahasraa. ni puru. saa aasan|
45 A tunna ata anan katwa ipira uzirgi igya nbunme udu uleli uwule, udun Betaseda, ame na lawa kidung nfizu ligonzi nanite igya.
atha sa lokaan vis. rjanneva naavamaaro. dhu. m svasmaadagre paare baitsaidaapura. m yaatu nca "s. syin vaa. dhamaadi. s.tavaan|
46 Na iwa malu kiti, a tunna a ghana likup nwo adi ti nlira.
tadaa sa sarvvaan vis. rjya praarthayitu. m parvvata. m gata. h|
47 kulele da uzirge nin diyita kitik kulẹ, ame nin di yita usame ndase.
tata. h sandhyaayaa. m satyaa. m nau. h sindhumadhya upasthitaa kintu sa ekaakii sthale sthita. h|
48 Ayene ani idin notuzu kiyitik kulẹ, bara na ufunu wadin yauzunu nani. Kitike wa di kimal fulu kiti kube wa di nafo ikoro inas, awa din chinu kitenen nmgyene uchin du kiti mine, ata nafo aba katuani.
atha sammukhavaatavahanaat "si. syaa naava. m vaahayitvaa pari"sraantaa iti j naatvaa sa ni"saacaturthayaame sindhuupari padbhyaa. m vrajan te. saa. m samiipametya te. saamagre yaatum udyata. h|
49 Na iyene nchin kitenen kurawe, itunnan su au nmọleri i ta ntẹt,
kintu "si. syaa. h sindhuupari ta. m vrajanta. m d. r.s. tvaa bhuutamanumaaya ruruvu. h,
50 bara na iwa iyeneghe, fiu kifo nani kang. Ame tunna ata deidei alirina nan ghinu aworo, ''Tan ayi akone! Mẹri di! Na iwa lanza fiu ba.''
yata. h sarvve ta. m d. r.s. tvaa vyaakulitaa. h| ataeva yii"sustatk. sa. na. m tai. h sahaalapya kathitavaan, susthiraa bhuuta, ayamaha. m maa bhai. s.ta|
51 A pira nan nya zirge ligowe nan ghinu, ufune tunna uyisina dang, vat mine umamaki kifo nani ninghe.
atha naukaamaaruhya tasmin te. saa. m sannidhi. m gate vaato niv. rtta. h; tasmaatte mana. hsu vismitaa aa"scaryya. m menire|
52 Bara na iwa yinin ubeleng nakalang nimonli ine ba, nibinayi wa di deidei nyinne ba.
yataste manasaa. m kaa. thinyaat tat puupiiyam aa"scaryya. m karmma na viviktavanta. h|
53 Kube nawa kafin kurawe, ida tolo kagbirin Janisarata inin tere uzurge nmyene kikane.
atha te paara. m gatvaa gine. saratprade"sametya ta. ta upasthitaa. h|
54 Na itolo nan nya zirgi nmyene, anite tunna iba yinnọ Yisa ku deidei.
te. su naukaato bahirgate. su tatprade"siiyaa lokaasta. m paricitya
55 A nite tunna ipira udu nan nya kipinẹ vat idin nuchu nin nanan tikonu kitene nawaga mine, idasa mung kitime, ligan kiti ka na iwa lanza anuzu cin due.
caturdik. su dhaavanto yatra yatra rogi. no naraa aasan taan sarvvaana kha. tvopari nidhaaya yatra kutracit tadvaarttaa. m praapu. h tat sthaanam aanetum aarebhire|
56 Vat kiti ka na awa piru ku nin gin gbiri, sa kagbiri, sa kipin, asa ida chiso anan tikonu nan nya niti tikasau, inin sughe kuchu kusu ayinin nani idi dudo (kubaga) kulutuk chass. Vat ligan nalenge na iwa dudo, iwa se ushinu.
tathaa yatra yatra graame yatra yatra pure yatra yatra pallyaa nca tena prave"sa. h k. rtastadvartmamadhye lokaa. h pii. ditaan sthaapayitvaa tasya celagranthimaatra. m spra. s.tum te. saamarthe tadanuj naa. m praarthayanta. h yaavanto lokaa. h pasp. r"sustaavanta eva gadaanmuktaa. h|

< Markos 6 >