< Markos 3 >

1 Yisa kuru a pira nan nya kuti Nlira kudya, umon unan kotun ncara yita nan nye.
anantara. m yii"su. h puna rbhajanag. rha. m pravi. s.tastasmin sthaane "su. skahasta eko maanava aasiit|
2 Idinaghe iyizi iyene sa aba shinu ninghe liri na Sabbath. Iwadin pizuru finu nliru fo na iba seghe nin tånu.
sa vi"sraamavaare tamarogi. na. m kari. syati navetyatra bahavastam apavaditu. m chidramapek. sitavanta. h|
3 Yisa woro unan kotun chare, ''Fita u yisin kitik mine,''
tadaa sa ta. m "su. skahasta. m manu. sya. m jagaada madhyasthaane tvamutti. s.tha|
4 A nin woro nanite, ''uchau nworu isu katwa ma gegeme liri na Sabbathe sa kananzang; isun ulaiya sa imolu?'' Itunna iso tik.
tata. h para. m sa taan papraccha vi"sraamavaare hitamahita. m tathaa hi praa. narak. saa vaa praa. nanaa"sa e. saa. m madhye ki. m kara. niiya. m? kintu te ni. h"sabdaastasthu. h|
5 A gitirno ayenje nani vat nin tinanayi, bari ngbas nibinayi mine, aworon nnite, “Nakpa uchara fe.” A nakpa unin Yisa tunna akurtuno uni uchine.
tadaa sa te. saamanta. hkara. naanaa. m kaa. thinyaaddheto rdu. hkhita. h krodhaat cartuda"so d. r.s. tavaan ta. m maanu. sa. m gaditavaan ta. m hasta. m vistaaraya, tatastena haste vist. rte taddhasto. anyahastavad arogo jaata. h|
6 A Farisawa nuzu deidei isu uzuru nan na Horidiyawa, i tere tinu mine urum, inan se libau nmolughe.
atha phiruu"sina. h prasthaaya ta. m naa"sayitu. m herodiiyai. h saha mantrayitumaarebhire|
7 Yisa tunna a gya nin nono katwa me udu kurawa. Ligozin nanit gbardang dofino unuzun nan nya Galili nin Yahudiya,
ataeva yii"sustatsthaana. m parityajya "si. syai. h saha puna. h saagarasamiipa. m gata. h;
8 nin nuzun nan nya Urushalima, Idumiya udu duru nbun urdun udu kusarin Tayar nin Sidon. Ligozin nanit lanza vat imon ile na awa din sue, itunna ida kitime.
tato gaaliilyihuudaa-yiruu"saalam-idom-yardannadiipaarasthaanebhyo lokasamuuhastasya pa"scaad gata. h; tadanya. h sorasiidano. h samiipavaasilokasamuuha"sca tasya mahaakarmma. naa. m vaartta. m "srutvaa tasya sannidhimaagata. h|
9 A woro nanan katwa me iceo uzirgin nmyene susut, bara ligozi nanite wa pardizughe kang, bari gbardang mine, iwa masin nafo ima turunghe.
tadaa lokasamuuha"scet tasyopari patati ityaa"sa"nkya sa naavamekaa. m nika. te sthaapayitu. m "si. syaanaadi. s.tavaan|
10 Ashino nin nanit kang, gbardang nale na iwa di nin tikonu ngangang wa din shò nati nwo ise ududughe.
yato. anekamanu. syaa. naamaarogyakara. naad vyaadhigrastaa. h sarvve ta. m spra. s.tu. m paraspara. m balena yatnavanta. h|
11 Kubi ko na anan na gbergenu wa yeneghe, nò kutein nbun me nin kuchulu, iworo, “Fe Gono Kutellẹri.”
apara nca apavitrabhuutaasta. m d. r.s. tvaa taccara. nayo. h patitvaa procai. h procu. h, tvamii"svarasya putra. h|
12 A kpada ani kang nin likara yeje iwa tinani anit yinighe.
kintu sa taan d. r.dham aaj naapya sva. m paricaayitu. m ni. siddhavaan|
13 A ghana kitene likup, anin yichila ale na adin nin suwe itunna ida kitime.
anantara. m sa parvvatamaaruhya ya. m ya. m praticchaa ta. m tamaahuutavaan tataste tatsamiipamaagataa. h|
14 A fere likure nin nan waba (ale na awa ninani lisa, nono kadura), bara inan so nin ghe ligowe anan tuzo nani udun di sun wazi,
tadaa sa dvaada"sajanaan svena saha sthaatu. m susa. mvaadapracaaraaya preritaa bhavitu. m
15 inan se likaran nnutuzunu na gbergenu.
sarvvaprakaaravyaadhiinaa. m "samanakara. naaya prabhaava. m praaptu. m bhuutaan tyaajayitu nca niyuktavaan|
16 A fere likure nin nan waba: Simon anaghe lisa Bitrus;
te. saa. m naamaaniimaani, "simon sivadiputro
17 Yakubu usaun Zabedi, nin Yuhana gwanan Yakubu (alenge na awa ni nani lisa Boanerges, watu nonon ntutuzu);
yaakuub tasya bhraataa yohan ca aandriya. h philipo barthalamaya. h,
18 nin Anderawus, Filibus, Bartalamawus, Matiyu, Toma, Yakub usaun Alfiyus, Taddawus, Simon Zelotu,
mathii thomaa ca aalphiiyaputro yaakuub thaddiiya. h kinaaniiya. h "simon yasta. m parahaste. svarpayi. syati sa ii. skariyotiiyayihuudaa"sca|
19 nin Yahuda Iskariyoti ule na aba lewughe.
sa "simone pitara ityupanaama dadau yaakuubyohanbhyaa. m ca binerigi"s arthato meghanaadaputraavityupanaama dadau|
20 A tunna a gya udu kilari, ligozin nanite zuro gbardang tutung na ise kubi nli nimonli wang ba.
anantara. m te nive"sana. m gataa. h, kintu tatraapi punarmahaan janasamaagamo. abhavat tasmaatte bhoktumapyavakaa"sa. m na praaptaa. h|
21 Na anan game nlanza ubelenghe, inuzu udun di yichulughe, iworo kibinaye nwulu.
tatastasya suh. rllokaa imaa. m vaarttaa. m praapya sa hataj naanobhuud iti kathaa. m kathayitvaa ta. m dh. rtvaanetu. m gataa. h|
22 Anan niyerte na iwa dak unuzun Urshalime woro, “Adumun nagbergenu unuzun Beelzub,” tutung “nan nya likara ndya nagbergenuari adin nutunuzunu agbergene mun.”
apara nca yiruu"saalama aagataa ye ye. adhyaapakaaste jagaduraya. m puru. so bhuutapatyaabi. s.tastena bhuutapatinaa bhuutaan tyaajayati|
23 Yisa yicila nani udak kitime a belle nani uliru nin tinan tigoldo, “Iyiziari Shetan ba nutunu Shetan ku?
tatastaanaahuuya yii"su rd. r.s. taantai. h kathaa. m kathitavaan "saitaan katha. m "saitaana. m tyaajayitu. m "saknoti?
24 Kipin tigoh nwa gatizin kiwasa kiyisina ba.
ki ncana raajya. m yadi svavirodhena p. rthag bhavati tarhi tad raajya. m sthira. m sthaatu. m na "saknoti|
25 I wa din woro kilari ngatizinawang, na kiwasa kiyisina ba.
tathaa kasyaapi parivaaro yadi paraspara. m virodhii bhavati tarhi sopi parivaara. h sthira. m sthaatu. m na "saknoti|
26 Andi Shetan nfita akoso litime, na awasa a se likara inyisinu ba, tutung imalin mere ine.
tadvat "saitaan yadi svavipak. satayaa utti. s.than bhinno bhavati tarhi sopi sthira. m sthaatu. m na "saknoti kintuucchinno bhavati|
27 Na umon wasa apira kilarin nan likara a tuzu imonme sa uworo atu atere unan likare ba. Anin se likara likiri nimone nya kilare.
apara nca prabala. m jana. m prathama. m na baddhaa kopi tasya g. rha. m pravi"sya dravyaa. ni lu. n.thayitu. m na "saknoti, ta. m badvvaiva tasya g. rhasya dravyaa. ni lu. n.thayitu. m "saknoti|
28 Kidegenghari ndin belu minu, vat nalapi nanit asurne iwasa ikusu anin, umunu ngbasin nazu lisa Kutellẹ na anit din su;
atoheto ryu. smabhyamaha. m satya. m kathayaami manu. syaa. naa. m santaanaa yaani yaani paapaanii"svaranindaa nca kurvvanti te. saa. m tatsarvve. saamaparaadhaanaa. m k. samaa bhavitu. m "saknoti,
29 Vat nlenge na alawan gbas nnanzu lisa Kutellẹ nin Fip me na iwasa i kusu koni kulape ba, uleli unite sosin nan nya ndere kulapi sa ligang.” (aiōn g165, aiōnios g166)
kintu ya. h ka"scit pavitramaatmaana. m nindati tasyaaparaadhasya k. samaa kadaapi na bhavi. syati sonantada. n.dasyaarho bhavi. syati| (aiōn g165, aiōnios g166)
30 Yisa wa belin ulire nani bara na iwa din du au “Adinin funu unanzang.”
tasyaapavitrabhuuto. asti te. saametatkathaaheto. h sa ittha. m kathitavaan|
31 Uname nin nuana me da kitime ida yisina ndas. I tó iyicilaghe.
atha tasya maataa bhraat. rga. na"scaagatya bahisti. s.thanato lokaan pre. sya tamaahuutavanta. h|
32 Ligozin sosino ikilighe, i lirina ninghe, “Naffine nin nuanafe yisin ndas, ayedi nani iyinin kiti ka na uduku.”
tatastatsannidhau samupavi. s.taa lokaasta. m babhaa. sire pa"sya bahistava maataa bhraatara"sca tvaam anvicchanti|
33 A kpana aworo nani, “A yaghari a nanighe nan nuananighe?”
tadaa sa taan pratyuvaaca mama maataa kaa bhraataro vaa ke? tata. h para. m sa svamiipopavi. s.taan "si. syaan prati avalokana. m k. rtvaa kathayaamaasa
34 A yenje anite na isosin na iwa kilinghe, a woro, “yenen alele re an nanigh nan nuana nighe!”
pa"syataite mama maataa bhraatara"sca|
35 Vat nlenge na adin su imon kibinayj Kutellẹ, unitere gwananing kilime, a gwananing kishono, amere tutung unaning.”
ya. h ka"scid ii"svarasye. s.taa. m kriyaa. m karoti sa eva mama bhraataa bhaginii maataa ca|

< Markos 3 >