< Uafisawa 2 >

1 Anugh wa di, anan nkullari bara utazunu nin ntizu nalapi mine.
purA yUyam aparAdhaiH pApaizca mRtAH santastAnyAcaranta ihalOkasya saMsArAnusArENAkAzarAjyasyAdhipatim (aiōn g165)
2 Na iwa malu uchinu nafo ucin nko kube. Nafo usu nakara ngoh in yie. Nin ruhum nlenge na adi katuwa nin nono nsalin lanzu nliru. (aiōn g165)
arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|
3 Arike wang wan min di tisu nafo na nidowo bite di nin sun nsue. Nsu nimon kidowo nin kibinai, nan nya tiwa di nono tinana nayi nafo ngisinne.
tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|
4 Bara na Kutellẹ unan konnayiari gbardang bara usu me na adimun bara arike.
kintu karuNAnidhirIzvarO yEna mahAprEmnAsmAn dayitavAn
5 Kubi ko na tiwa kuzu nanyan ntazunu bite, da a nin ghirik nanyan nlai upese ligowe nin Kristi-kitin bolu Kutellẹ na tizu minn.
tasya svaprEmnO bAhulyAd aparAdhai rmRtAnapyasmAn khrISTEna saha jIvitavAn yatO'nugrahAd yUyaM paritrANaM prAptAH|
6 Akuru a fia nari ligowe a taa nari tiso ligowe niti kitene kani nin Kristi Yisa.
sa ca khrISTEna yIzunAsmAn tEna sArddham utthApitavAn svarga upavEzitavAMzca|
7 Awa su nani bara bara kubi ncindak, aba dursu nari ngbardang nbolu me nin nayi ashau me in Kristi Yesu (aiōn g165)
itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati| (aiōn g165)
8 Bara ubolu nayi ashau me, inase utuchu nanya nyinnu sa uyenu. Ullele na dak bara nnuzu nati biteri ba, ullele uffillu Kutellẹri.
yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,
9 Na bara katuwa bit ba. Na umon uwa foo figiri ba.
tat karmmaNAM phalam api nahi, ataH kEnApi na zlAghitavyaM|
10 Arike vat imon katuwa Kutellẹ ari, awakẹ nari nan nyan Kristi Yisa tisu nituwa nicine. kangah na Kutellẹ wa kẹ ni nin uworsu bara tina su ucin nanye.
yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|
11 Nin nani lizinon anunghe wanadi awurmi nan nya kidowo. Ulle na idin yichu minu “anan kuchuru alumai” ulle na idin yichu inin anan katu kuchuru in nya kidowo.
purA janmanA bhinnajAtIyA hastakRtaM tvakchEdaM prAptai rlOkaizcAcchinnatvaca itinAmnA khyAtA yE yUyaM tai ryuSmAbhiridaM smarttavyaM
12 Na nkoni kubi iwa kosu munu nin Kristi. Iwa idi amara nan nya nono Israila. Nin namara kitene nyinu nin nalikawali. Na uyinu ni ile imun na idin bun ba. Nin sali Kutellẹ nanya inye.
yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAM sahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiH sthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti|
13 Vat nin nani nene nan nya Nkristi Yisa anughe alle na iwadi piit nin Kutelle inalle na dak susut kupo Kutellẹ nan nya mmii Kristi.
kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinO yUyaM khrISTasya zONitEna nikaTavarttinO'bhavata|
14 Amere nsusut lisosin liman bite, ullenge na a wa ti ku Yahudawa nin ku wurmi iso unit urum, kidowo me, awa kala liyarin longo naliwa kosu nari nan nati bite.
yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAn daNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca|
15 Usso nafo, awa musuzu uduka nin nkaida anan saka ukke nanit apese nan nya nan awaba ane, ndak nin lisosin limang.
yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM
16 Awa su nani bara akelẹ anite vat nan wabe iso kidowo kirum kiti Kutellẹ nan nya nnieu, ukull me na molu ivira kitik mine.
svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO rdvayOrIzvarENa sandhiM kArayituM nizcatavAn|
17 Yisa wadak ada belle ulirun lai nin tọp me kiti nalenge na iwadi pït, nin lisosin limang kiti nalenge na idi susut.
sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|
18 Bara kitin Yisa vat bite dimun libau lirum linse nfip milau kitin nchif bite.
yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|
19 Bara nani anug na iwadi awurmi na idu amara ba, nin nani anun adondon lisosin nan nyan nyẹ nin nale na Kutellẹ na fere nani, allenge na ina piru nyan nono Kutellẹ.
ata idAnIM yUyam asamparkIyA vidEzinazca na tiSThanataH pavitralOkaiH sahavAsina Izvarasya vEzmavAsinazcAdhvE|
20 Allenge na iwa kẹ nan nya litino nnono kadura nin nanan nliru nin nu Kutellẹ, ame Yisa Kristi ame litime wa sọ litala likout.
aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|
21 Nin Likara Yisa, vat makekewe na nankilari me wase ligowe. Ita gbardang nafo kutien nliran na ina cheu kunin bara Chikilari.
tEna kRtsnA nirmmitiH saMgrathyamAnA prabhOH pavitraM mandiraM bhavituM varddhatE|
22 Nanya me anun wang iwa kẹmunu liigowe nanya kiti lisosin Kutellẹ nanya nfip me.
yUyamapi tatra saMgrathyamAnA AtmanEzvarasya vAsasthAnaM bhavatha|

< Uafisawa 2 >