< 2 Ukorintiyawa 6 >

1 nani katwa logow, idin foo minu nnacara na wa seruu ubolu Kutelle hen nani ba
tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|
2 Bara na abenle “Nanya kubi ku mang inwa lanza minu, ninwe liri intucu nwa bun minu “Yeneng nenere kubi kumanghe yeneng nenere lirin tucua.
tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM|
3 Na arik na ceu litalan tirzu nbun mun b, bara na tidinin su katwa bite se ulazi ba.
asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,
4 Nin yenu nani, ti duro atibite nin nitwa bite vat au arike acin Kutelleari nanya nteru nibinai umin ijasi.
kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM
5 utecu, nannya kuti licin ufizu nayi nin katwa kagbagba, nin salin moroninkitik nin kukpon.
nirmmalatvaM jnjAnaM mRduzIlatA hitaiSitA
6 Nin lau uyiru, kbinai ki shau nin washalang nin fip me al, nin su nanya kibinai.
pavitra AtmA niSkapaTaM prEma satyAlApa IzvarIyazakti
7 Nin ligbulang kidegen, nin likara Kutelle nin ticilak nibinai nilau ncra ulime nin cara ugule.
rdakSiNavAmAbhyAM karAbhyAM dharmmAstradhAraNaM
8 Ti di katwa nin ngongon nin salin ngongo, nin tizugo nin lir. I wa yicu nari anan kinu arik nin kidegene bite.
mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|
9 Tidin su katwa we nafon na iwa yiru nari ba a iyiro nari lau nafo tidin kul na tiyita nin lai nafo anan burn, bara nitwa bite na nafo anan caa ukul ba.
bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE,
10 Tidi katwa nafo nin nibinai nisirne bara nani tidi nin nibinai nibo, nafo nan diru nimum tina yita mum. tina
zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|
11 Tina me belin minu kidegene bite va, anan Korintiy, nibinai bite pun pas.
hE karinthinaH, yuSmAkaM prati mamAsyaM muktaM mamAntaHkaraNAnjca vikasitaM|
12 Nati wantin minu nibinai mine b, bara nani anughere wanting ukpilizu ni binai mine
yUyaM mamAntarE na sagkOcitAH kinjca yUyamEva sagkOcitacittAH|
13 Nene nanya kpilizu ubarabara indi liru nan ghenu nafo nono punun nibinai mine pash
kintu mahyaM nyAyyaphaladAnArthaM yuSmAbhirapi vikasitai rbhavitavyam ityahaM nijabAlakAniva yuSmAn vadAmi|
14 Na iwa teru nibinai mine nin nanan salinyinu b, bara nanin iyanghari munu kibinai ki lau nin sali udoka? Sa iyanghari munu njana nin sirti?
aparam apratyayibhiH sArddhaM yUyam EkayugE baddhA mA bhUta, yasmAd dharmmAdharmmayOH kaH sambandhO'sti? timirENa sarddhaM prabhAyA vA kA tulanAsti?
15 Iyapin iyinari di Kristi ku nin nin Beliyar [kudodoa]? Sa uyapi uladari di unanyinu sauyenu ninnan salin yinuri.
bilIyAladEvEna sAkaM khrISTasya vA kA sandhiH? avizvAsinA sArddhaM vA vizvAsilOkasyAMzaH kaH?
16 Nin yapin uyenuari di kuti Kutelle nin Chill? Bara na arik ati alau Kutelle unan laiyar, nafo na ana belin “in ma so nanya mine in kuru cinu nanya mine inin yita Kutelle mine, anin wang yita aniti nin.
Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|
17 nani Ucif nabelin”nuzun nanya mine iso kusari kurum.” Na iwa dudo imon inazan ile isali lau b, menbah ba timinu mahabi.''
atO hEtOH paramEzvaraH kathayati yUyaM tESAM madhyAd bahirbhUya pRthag bhavata, kimapyamEdhyaM na spRzata; tEnAhaM yuSmAn grahISyAmi,
18 Menghe ma so Ucif kiti fer. Anunghe nin soo ason nin ni na shono nin “Ubenlun Ucif udia.
yuSmAkaM pitA bhaviSyAmi ca, yUyanjca mama kanyAputrA bhaviSyathEti sarvvazaktimatA paramEzvarENOktaM|

< 2 Ukorintiyawa 6 >