< Ukolosiya 4 >

1 An cinilari naan acin mine ile mon na idin dert nin gegeme anung yiru tutun idinin cikilari kitene kan.
apara nca he adhipataya. h, yuuya. m daasaan prati nyaayya. m yathaartha ncaacara. na. m kurudhva. m yu. smaakamapyeko. adhipati. h svarge vidyata iti jaaniita|
2 Tunan nanyan nliran ko kuyeme kubi, son nin yiru nanya nlira nin godiya.
yuuya. m praarthanaayaa. m nitya. m pravarttadhva. m dhanyavaada. m kurvvantastatra prabuddhaasti. s.thata ca|
3 Suun nlira ligowe bara arike tutun, nworo Kutelle nan puno libau tibelle ligbulang imon Kristi na inyesin, bara nanere ndi licin bara inung.
praarthanaakaale mamaapi k. rte praarthanaa. m kurudhva. m,
4 Suun nlira inan belle nafo na inati ku nbelli.
phalata. h khrii. s.tasya yanniguu. dhavaakyakaara. naad aha. m baddho. abhava. m tatprakaa"saaye"svaro yat madartha. m vaagdvaara. m kuryyaat, aha nca yathocita. m tat prakaa"sayitu. m "saknuyaam etat praarthayadhva. m|
5 Cinan nanya jinjin kupopo nale na ucin nda, suun katw nin kubi mine jinjin.
yuuya. m samaya. m bahumuulya. m j naatvaa bahi. hsthaan lokaan prati j naanaacaara. m kurudhva. m|
6 Na ulai mine so shau ko kome kubi unin mang nin ntoh, yinno inda na iba kawu ko ghak.
yu. smaakam aalaapa. h sarvvadaanugrahasuucako lava. nena susvaadu"sca bhavatu yasmai yaduttara. m daatavya. m tad yu. smaabhiravagamyataa. m|
7 Tikikus ba bellu minu ko iyang litinin, ame gwanari kin su kucin kugi, nanya katwa, udon licin nanya Ncikilari.
mama yaa da"saakti taa. m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya. h paricaaraka. h sahadaasa"sca yu. smaan j naapayi. syati|
8 Mere nin liti nighe ina tighe kiti mine, inane, inan yinno nari inan taa lkari kibinai.
sa yad yu. smaaka. m da"saa. m jaaniiyaat yu. smaaka. m manaa. msi saantvayecca tadarthamevaaha. m
9 Ligowe nin Onismus, gwa na kigip unan su, uba ti munu iyinin vat imon ile na idin su kikane.
tam onii. simanaamaana nca yu. smadde"siiya. m vi"svasta. m priya nca bhraatara. m pre. sitavaan tau yu. smaan atratyaa. m sarvvavaarttaa. m j naapayi. syata. h|
10 Aristikus din nlisu minu -udondon licin nighe nin Markus usau gwana Barnabas, kiti mere idin sesu kadura likara, asa adah sereghe''
aari. s.taarkhanaamaa mama sahabandii bar. nabbaa bhaagineyo maarko yu. s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu. smaan namaskaara. m j naapayanti, te. saa. m madhye maarkamadhi yuuya. m puurvvam aaj naapitaa. h sa yadi yu. smatsamiipam upati. s.thet tarhi yu. smaabhi rg. rhyataa. m|
11 Yesu ulena idin yicughe ustus, alele cas anan kalu kucuru inughere adon katwa nighe udu kipin tigo Kutelle. Ina suo anan tizie likara kibinai
kevalameta ii"svararaajye mama saantvanaajanakaa. h sahakaari. no. abhavan|
12 Abafaras di nlisu minu, ame umonghari nanya mine kucin Yesu Kristi adin nnonno bara anung nanya nliran, inan yisina nin likara nnufi Kutelle vat.
khrii. s.tasya daaso yo yu. smadde"siiya ipaphraa. h sa yu. smaan namaskaara. m j naapayati yuuya nce"svarasya sarvvasmin mano. abhilaa. se yat siddhaa. h puur. naa"sca bhaveta tadartha. m sa nitya. m praarthanayaa yu. smaaka. m k. rte yatate|
13 Bara meng nso iyizi inba mye, adi katwa kaang bara anughe, baraalenge na idi Nlaudikiya ni nanya Hiyarapolis
yu. smaaka. m laayadikeyaasthitaanaa. m hiyaraapalisthitaanaa nca bhraat. r.naa. m hitaaya so. atiiva ce. s.tata ityasmin aha. m tasya saak. sii bhavaami|
14 Luka, gwa na nayi nigh unan nizu tikankan, nin Dimas din lisu min.
luukanaamaa priya"scikitsako diimaa"sca yu. smabhya. m namaskurvvaate|
15 Lisson linwana Laudikiya, a Ninfas, nin kutii nlira naku di nanya kilari mye.
yuuya. m laayadikeyaasthaan bhraat. rn numphaa. m tadg. rhasthitaa. m samiti nca mama namaskaara. m j naapayata|
16 Iwa belu minu ile ma nyerte ubelu ma nyerta unin nanya na nan dortu Kutelle Nlaudikiya, anung wang Belen manyerte un nanan Nlaudikiya
apara. m yu. smatsannidhau patrasyaasya paa. the k. rte laayadikeyaasthasamitaavapi tasya paa. tho yathaa bhavet laayadikeyaa nca yat patra. m mayaa prahita. m tad yathaa yu. smaabhirapi pa. thyeta tathaa ce. s.tadhva. m|
17 Woro Akiribus ku, ''yene katwa Kutelle na una seru nanya Ncikilari ukulun kanin.''
aparam aarkhippa. m vadata prabho ryat paricaryyaapada. m tvayaapraapi tatsaadhanaaya saavadhaano bhava|
18 Ile ilipe idi nanya nacara nighghari Bulus, lizinon nin ninyeg nighe. Ubolu Kutelle suo nan ghinu.
aha. m paula. h svahastaak. sare. na yu. smaan namaskaara. m j naapayaami yuuya. m mama bandhana. m smarata| yu. smaan pratyanugraho bhuuyaat| aamena|

< Ukolosiya 4 >