< 1 Utasalonika 3 >

1 Bara na imone wa kata akara bite tikpilya i haun ichinari Athens.
ato. aha. m yadaa sandeha. m puna. h so. dhu. m naa"saknuva. m tadaaniim aathiiniinagara ekaakii sthaatu. m ni"scitya
2 Tina tuu Thimoti ku gbana bite unan kataah Kutelle nya kadura kamang in Yesu ada timinu akara nya kidegen mine.
svabhraatara. m khrii. s.tasya susa. mvaade sahakaari. na nce"svarasya paricaaraka. m tiimathiya. m yu. smatsamiipam apre. saya. m|
3 Yenjen umong mine wa fya kibinai nyan neou anin atimine yiru bara nenere inna fere-eh nari.
varttamaanai. h kle"sai. h kasyaapi caa ncalya. m yathaa na jaayate tathaa te tvayaa sthiriikriyantaa. m svakiiyadharmmamadhi samaa"svaasyantaa nceti tam aadi"sa. m|
4 Kden kube na tiwa nan ghinu, tiwa belin minu nyan bun tiba nieu, uni na lawa kidene nafo naiyiru.
vayametaad. r"se kle"se niyuktaa aasmaha iti yuuya. m svaya. m jaaniitha, yato. asmaaka. m durgati rbhavi. syatiiti vaya. m yu. smaaka. m samiipe sthitikaale. api yu. smaan abodhayaama, taad. r"sameva caabhavat tadapi jaaniitha|
5 Bara nene na imone kata nin mmini to-oh nyinin kidegen mine yenje sa unan duzune na duzun minu kataah bite nahna.
tasmaat pariik. sake. na yu. smaasu pariik. site. svasmaaka. m pari"sramo viphalo bhavi. syatiiti bhaya. m so. dhu. m yadaaha. m naa"saknuva. m tadaa yu. smaaka. m vi"svaasasya tattvaavadhaara. naaya tam apre. saya. m|
6 Na Thimoty wa dak kitibite unuzu kitimine nin kadura ka mang, kan kidegen nin suu nin uworu na ishawa nin nari ba tuung, idinin suu iyene nari nafo na arik dinin suu tiyene minu.
kintvadhunaa tiimathiyo yu. smatsamiipaad asmatsannidhim aagatya yu. smaaka. m vi"svaasaprema. nii adhyasmaan suvaarttaa. m j naapitavaan vaya nca yathaa yu. smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra. nayena smaratha dra. s.tum aakaa"nk. sadhve ceti kathitavaan|
7 Bara nene linwana tiwa se akara nibinai nya kidegem mine kidira nin nieu.
he bhraatara. h, vaarttaamimaa. m praapya yu. smaanadhi vi"se. sato yu. smaaka. m kle"sadu. hkhaanyadhi yu. smaaka. m vi"svaasaad asmaaka. m saantvanaajaayata;
8 Nene ridi mang, asa iyisina nin nin na nagang nya Chilari.
yato yuuya. m yadi prabhaavavati. s.thatha tarhyanena vayam adhunaa jiivaama. h|
9 Uyapin ugodoari tiba ni Kutelle bara anun, bara mmang mo-oh nati dimu nbun Kutelleh kittene mine.
vaya ncaasmadiiye"svarasya saak. saad yu. smatto jaatena yenaanandena praphullaa bhavaamastasya k. rtsnasyaanandasya yogyaruupe. ne"svara. m dhanya. m vaditu. m katha. m "sak. syaama. h?
10 Kittik nin lirin ti din nliranina kara bara tiyene itmuro mine tinin ni ile imon na idinin lidarinya kidegen mine.
vaya. m yena yu. smaaka. m vadanaani dra. s.tu. m yu. smaaka. m vi"svaase yad asiddha. m vidyate tat siddhiikarttu nca "sak. syaamastaad. r"sa. m vara. m divaani"sa. m praarthayaamahe|
11 Na Kutelleh nin Chif bite litime aChilari bite Yesu duro nari udina udak kitimine.
asmaaka. m taatene"svare. na prabhunaa yii"sukhrii. s.tena ca yu. smatsamiipagamanaayaasmaaka. m panthaa sugama. h kriyataa. m|
12 Na chilari kpin ngardang suu minu udu linwana a nit vat, nafo na ari din su udu kitimine.
paraspara. m sarvvaa. m"sca prati yu. smaaka. m prema yu. smaan prati caasmaaka. m prema prabhunaa varddhyataa. m bahuphala. m kriyataa nca|
13 Asuu nene bara kpin minu akara nibinai nyang salin dinonnin lau nbun Kutelleh nin Chif, asa Chikilari bite Yesu ba dak nin na lau me vat.
aparamasmaaka. m prabhu ryii"sukhrii. s.ta. h svakiiyai. h sarvvai. h pavitralokai. h saarddha. m yadaagami. syati tadaa yuuya. m yathaasmaaka. m taatasye"svarasya sammukhe pavitratayaa nirdo. saa bhavi. syatha tathaa yu. smaaka. m manaa. msi sthiriikriyantaa. m|

< 1 Utasalonika 3 >