< 2 Timotawus 1 >

1 Bulus, kunan kaduran Kristi Yesu unuzun yinnu Kutelle, udofinu nalikawalin lai na udin nanya Kristi Yesu,
khrīṣṭena yīśunā yā jīvanasya pratijñā tāmadhīśvarasyecchayā yīśoḥ khrīṣṭasyaikaḥ preritaḥ paulo'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 udu kitin Timitawus, gono nsuu: Ubolu Kutelle, Ulanzun Kunekune, nin lissosin limang unuzu kiti Kutelle Ucif nin Yesu Kristi Cikilari bit.
tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 In godo Kutelle, ulenge na ndinghe sujada ucizunu nacif nacif ning, nin kpilizu ulauwari ndin lizunu ninghinu nanya nlira ning. Kitik nin kirin.
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|
4 Indi nin suu iyene minu, bara nna kulu nin nayi abo. Nlizino inmizin mine.
yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye
5 Indin lizunu nin yinnu sa uyenu fe un kiden, ulenge na uwa di nanyan kaafe kishono Loyis a unafe Enus. Meng tutung in yinna udi lii nanyafe wang.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandena praphallo bhaveyaṁ tadarthaṁ tava darśanam ākāṅkṣe|
6 Ilemon na itawari une ndin lizinfi ninwo ukuru ususo ula nfillu Kutelle nanyafe unuzu tardun cara ning.
ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|
7 Bara na Kutelle nani nari Uruhu fiu ba, ama un likara nin suu a uteru nibinayi nsu nimon icine.
yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|
8 Bara nani yenje uwa lanza ncin bellun bellen Cikilari bite, sa unaning, Bulus, kucin. Na koso nanya niu nliru ulaun nin likara Kutelle.
ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|
9 Urika na ana tuccu nari anin yicila nari nin yiculu ulau. Ana sunane, na bari nitwa bit ba, ama bara unme ukyewe nin bolu Kutelle. Awa ninari ile imone nanyan Kristi Yesu akubi dutu ucizunu wang. (aiōnios g166)
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios g166)
10 Ama nene utucu Kutelle nnuzu kanang nanyan dakin nan Tucu Kristi Yesu. Kristiari nati ligan nkul anin danin lai ulenge na udinin ligang ba udu nkanang nanyan liru ulau.
kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|
11 Bara ile imone, iwati unan wazi, unan katwa, nin nan dursuzu.
tasya ghoṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyukto'smi|
12 Bara ka katwawe meng din niu imon ilele. Ama na ndin lanzu ncin ba, bara inyirughe ame ulenge na nyinna ninghe. Meng dinin likara kibinai nwo ame wasa aceo ileli imone na nna yinnin ninghe nnaghe udu loli lire.
tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Ceo kulap nidura nicine na una lanza kiti ning, nin yinnu sa uyenu a usuu ulenge na udi nanyan Kristi Yesu.
hitadāyakānāṁ vākyānām ādarśarūpeṇa mattaḥ śrutāḥ khrīṣṭe yīśau viśvāsapremnoḥ kathā dhāraya|
14 Imon icine ilenge na Kutelle na ni nacara, kese ining libaun Ruhu ulau, urika na udi nanghirik.
aparam asmadantarvāsinā pavitreṇātmanā tāmuttamām upanidhiṁ gopaya|
15 Uyiru nin nilenge imon, nwo vat nalenge na issosin Asiya na kpilayi kimal. Nnyan mine a pajelus nin n Hemojines.
āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|
16 Na Kutelle ti nkunekune me kilarin Onismus, bara kolome liri asa anayi nmang na tutung awa lanza ncin tishot ninghe ba.
prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 Kube na awadin Rum, awa pizurui kang, anin seyi.
mama śṛṅkhalena na trapitvā romānagare upasthitisamaye yatnena māṁ mṛgayitvā mamoddeśaṁ prāptavān|
18 Na Kutelle tighe ase nkunekune kiti me liri lole. Tutung vat tibauto na awa buni in Afisu, fe yiru gegeme.
ato vicāradine sa yathā prabhoḥ kṛpābhājanaṁ bhavet tādṛśaṁ varaṁ prabhustasmai deyāt| iphiṣanagare'pi sa kati prakārai rmām upakṛtavān tat tvaṁ samyag vetsi|

< 2 Timotawus 1 >