< Ibraniyawa 1 >

1 Nin nburnu, kutelle wa liru udu kiti nankah bite, unuzu nan kadura Kutelle, kubi gbardang nan tibau gbardang.
purā ya īśvaro bhaviṣyadvādibhiḥ pitṛlokebhyo nānāsamaye nānāprakāraṁ kathitavān
2 Nin nale ayire, Kutelle din nliru nanghirik nin gono me, ulenge na ana ferenghe aso unan li ngadu nimon me. Kiti mere tutun ana ke imon vat. (aiōn g165)
sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān| (aiōn g165)
3 Gono mere nkanan nazinu me, amere kuyeli me, amin imon vat nin likara tigbulang, amkni wa se unasara nkusu kulapi, amini na so nichara nnit udia kitene kani.
sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|
4 Nanere ana se ndia kitene nan malaiku (maleku) nafo lisa longo na anase ugadu me, likatin ko lome lisa.
divyadūtagaṇād yathā sa viśiṣṭanāmno 'dhikārī jātastathā tebhyo'pi śreṣṭho jātaḥ|
5 Udu kitin ko koyame ku maleka, na awa bellin a fe gono nighari kitimone nso ucif fe? “Nin tutun a meng baso ucif kitime, ame ba so gono kiti nighe”.
yato dūtānāṁ madhye kadācidīśvareṇedaṁ ka uktaḥ? yathā, "madīyatanayo 'si tvam adyaiva janito mayā|" punaśca "ahaṁ tasya pitā bhaviṣyāmi sa ca mama putro bhaviṣyati|"
6 Tutun na Kutelle wa dak nin gonon cizinu nanya nyulele; aworo “vata namaleku Kutelle iba sughe liru”.
aparaṁ jagati svakīyādvitīyaputrasya punarānayanakāle tenoktaṁ, yathā, "īśvarasya sakalai rdūtaireṣa eva praṇamyatāṁ|"
7 Kitene nan maleku wei akuru aworo “Ame ulle na awan ke a malekwei uruhu, acin me lilem nlah”.
dūtān adhi tenedam uktaṁ, yathā, "sa karoti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karoti nijasevakān||"
8 Kitene ngono me awa woro “Kutet tigo, Kutelle adi sa Ligang, (aiōn g165)
kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ| (aiōn g165)
9 udi nin nsu na nan fiu Kutelle, umini nari katuwa kananzang, bara nani Kutelle, Kutelle fe na tintilofi nnuf nlanzu nmang ukatin adofine.
puṇye prema karoṣi tvaṁ kiñcādharmmam ṛtīyase| tasmād ya īśa īśaste sa te mitragaṇādapi| adhikāhlādatailena secanaṁ kṛtavān tava||"
10 “Nanya nburne, cikilari, fere wa tunno litino nye, kitene kane katuwa nacara fere.
punaśca, yathā, "he prabho pṛthivīmūlam ādau saṁsthāpitaṁ tvayā| tathā tvadīyahastena kṛtaṁ gaganamaṇḍalaṁ|
11 Ingung be nanu, fe ba li ubun, Inughe vat ba kunu nafo kulutuk.
ime vinaṁkṣyatastvantu nityamevāvatiṣṭhase| idantu sakalaṁ viśvaṁ saṁjariṣyati vastravat|
12 Fe ba gbincilo nani nafo ugudum, inug ba saku nafo kulutuk, fe ba lawu nanere, na akaus fe ba yiti nin ligan ba.”
saṅkocitaṁ tvayā tattu vastravat parivartsyate| tvantu nityaṁ sa evāsī rnirantāstava vatsarāḥ||"
13 Ghara nanya nan maleku, Kutelle wa bellin, so ncara ulime ighe, udu kubi ko na nbati anan nivira namfi baso imon npatilu nin na bunufe?
aparaṁ dūtānāṁ madhye kaḥ kadācidīśvareṇedamuktaḥ? yathā, "tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| mama dakṣiṇadigbhāge tāvat tvaṁ samupāviśa||"
14 Na vat an malekuwe uruhu na iwa tii nani ida tumuzuni, ida yenje alenge na inughere ba se ugadu ntucu ba?
ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?

< Ibraniyawa 1 >