< 2 Ukorintiyawa 11 >

1 nin s, iso nin mi kitini nin tong tilalang ton, bara nani idin suzuku nin mi!
yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM|
2 Bara men dinin liyarin nati mine indi nin liyarin Kutelle bara anun, in wa timinu likawali niligma nin les urum I nakpa minu nafo kubura kulau kitin Krist.
IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|
3 Bara nanin indin lanzu fiu nafo na fiyii wa rusuzo uwane nin kujinjin me ukpilzu mine wasa udu unkonkusari unuzu kidegen ghe nin lau nlira mine udu Kristi.
kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|
4 Baqra umong wa dak ada belin minu ubeelen Yesu bani lele natidin belin minu, sa nin seru mun ifip migan nin moo na ni seru, sa umon uliru dabam ulena ina mali seru. yenjen ile mone kang.
asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|
5 Bara na indin kpilizu au nan di nanya na baat ananzang udu aleli “anan kadura adidiabYesu.”
kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|
6 Bara nani sa ko na inaserun udursuzu in suzu nliru b, na ina se udursuzu inyinu b. Nanya ko kame libau nin nanya nimon vat tina belin minu iyinin.
mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaM nAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE|
7 Ina ti kulapi na ina toltunughe bara inan ygantin minu, bara na indin belu minu uliru Kutelle sa ubiziya?
yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasya susaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyata tEna mayA kiM pApam akAri?
8 Idin bulsu imon na mong atii alau bara inan da minu katwa mun.
yuSmAkaM sEvanAyAham anyasamitibhyO bhRti gRhlan dhanamapahRtavAn,
9 kona iwa di nan ghin, iwa dinin bukat, na iwa ti umon ti kanci b, Bara ubukata ni nuzu kiti linwana ale iwa nuzu kusarin Makidoniya. nan nanya nimon kap iwa ceu litinin kitin ti mong timinu kanci, mmini ma li ubun suu nani.
yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|
10 Nafo na kidegen Kristi di nanya ni, ufo figiri ulena men na uma so tik ba nanya tikot, nafo Achin.
khrISTasya satyatA yadi mayi tiSThati tarhi mamaiSA zlAghA nikhilAkhAyAdEzE kEnApi na rOtsyatE|
11 Barin yang? bara na indi nin suu mine baa? Kutelle yiru idinin suu mine.
Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti|
12 Bara ilemon na idin su, na mma kuru su, inaqre ima li ubung insue bara inan tursu tunu nanan nale na idinin su tiyita arumme nin foo figiri.
yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|
13 musu nanit ane anan kadura kinuwari, anan katwa kirusuza in sakizu timuro mine nafo anan kaduran Kristi.
tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti|
14 Na ulele imon ipesari b, bara na shitan wang din sakizu kidowa me nafo gono kadura Kutelle unan kanang.
taccAzcaryyaM nahi; yataH svayaM zayatAnapi tEjasvidUtasya vEzaM dhArayati,
15 Na ile mone imon ipeseri kan ba andi ann katwa me ma yiti nafo nono lilaure. Ligan mine ma yitu nafo matiza mine na ise.
tatastasya paricArakA api dharmmaparicArakANAM vEzaM dhArayantItyadbhutaM nahi; kintu tESAM karmmANi yAdRzAni phalAnyapi tAdRzAni bhaviSyanti|
16 In kurun bele: umon nwa su naya kibinai me meng ulalanghari b. Bara na uwa su sereni na fo ulalangha bara inan foo figiri bite.
ahaM puna rvadAmi kO'pi mAM nirbbOdhaM na manyatAM kinjca yadyapi nirbbOdhO bhavEyaM tathApi yUyaM nirbbOdhamiva mAmanugRhya kSaNaikaM yAvat mamAtmazlAghAm anujAnIta|
17 Ile mong na indin bele mbeleng foo figiri na u serimku kiti ncif ba bara na idin liru nafo ulalang.
EtasyAH zlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiSTEnEva kathyatE tannahi kintu nirbbOdhEnEva|
18 Uwonru, anit gbardan na foo figiri nanya kidawo, men ma ma tutun foo figir.
aparE bahavaH zArIrikazlAghAM kurvvatE tasmAd ahamapi zlAghiSyE|
19 Bara na anin susin nayaboo nan nalalan, na idi jijin ati mine.
buddhimantO yUyaM sukhEna nirbbOdhAnAm AcAraM sahadhvE|
20 Bara na u susin nin mong na a wa tifi licin awa kusufi nan na dondo, awa kata fi awa din fun, sa awa reu fi ummuro.
kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|
21 Indin liru nin cin bara na arik wa di seen insu ni leli imone nin nani vat kubi ko na umong reu figiri indi liri nafo ulala menn wang reu fiiri.
daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|
22 Inung a Ibraniyawara? menwang nenere. Israilawa? menwang naner. inun nanuzu kuwunu Abrahamari? menwang.
tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH|
23 acin Kristiari? [indin liru nafo ule na lite duku ba] Meng katin katin nanya ti kibinai katw, piit nanya lici, nanya foo salin bat, nanya yenju nimong zikiki in kul.
tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|
24 Unuzu na Yahudawa in wa sara “tishon akut anas sa lirum.''
yihUdIyairahaM panjcakRtva UnacatvAriMzatprahArairAhatastrirvEtrAghAtam EkakRtvaH prastarAghAtanjca praptavAn|
25 Sau titat i wa kpizii nin nkuru iwa filisiyi sau urum i wa tii inneu sau tita, in wa yerin in moro nfang nanya nteku.
vAratrayaM pOtabhanjjanEna kliSTO'ham agAdhasalilE dinamEkaM rAtrimEkAnjca yApitavAn|
26 Incin gbarda, nin nigingawa ni nanzaang nanya ti tidana nakiri, nanyan nnanzan nin nabit nin nanya nnanzang nan nawurimi nanya nananzan nanya kipi, nananzang kusshuo nanya nnazan ntek, nanya nnanzag nnuzu nuana kinu.
bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca
27 Iwadi ktwa nijasi nin nanya nijas, nanya kiitik sa mmor, nanya kupe nin kotu nayi nin sali ni nimonlii, nanya tituwui fisere.
parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|
28 Banin ni mun va, upardinu kitene ning vat liri kitine nin bara kibinai nighe di bara atii alau at.
tAdRzaM naimittikaM duHkhaM vinAhaM pratidinam AkulO bhavAmi sarvvAsAM samitInAM cintA ca mayi varttatE|
29 Ghari sali nin likara na meng nin sali munba? nghari ta umong deu nanga kulap, na meng juju kkidowo nin ghe ba?
yEnAhaM na durbbalIbhavAmi tAdRzaM daurbbalyaM kaH pApnOti?
30 Andi nma reu figir, nma reu figiri bara ile imong na idurui lidarni ning
yadi mayA zlAghitavyaM tarhi svadurbbalatAmadhi zlAghiSyE|
31 Kutelle nin Cif Cikilari Yes, ame ule na idin rughe sa ligan, yiru nan din belu kinu ba! (aiōn g165)
mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti| (aiōn g165)
32 Kusarin Damaskus, ugumna nacaran ngo Aretas wadi nca kagbirin Damaskus bara inan kifai
dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttum icchan yadA sainyaistad dammESakanagaram arakSayat
33 Bara nani inutuni kibulun kibene nanya kugbetu likii in nin cuu na cara me.
tadAhaM lOkaiH piTakamadhyE prAcIragavAkSENAvarOhitastasya karAt trANaM prApaM|

< 2 Ukorintiyawa 11 >