< 1 Timothawus 1 >

1 Bulus, unan kaduran Yisa nanya nduka Kutellẹ unan tucu bite, nin Yisa likara nibinai bite.
asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmeḥ prabho ryīśukhrīṣṭasya cājñānusārato yīśukhrīṣṭasya preritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|
2 Udu kitin Timothawus usaun kiden nanya nyinnu sa uyenu, ubolu kutellẹ niin lisosin limmang, unuzu Kutellẹ ucif bite nin Yisa cikilari bite.
asmākaṁ tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|
3 Nwa fo minu acara kube na nwa cinu udu makiduniya, so in Afiisus bara uwantin among udursuzu niimomom ugang, barra nani nan nbellu iincizunu sa ligan, nulale ba dak nin salin yinnu sa katuwa Kutellẹ.
mākidaniyādeśe mama gamanakāle tvam iphiṣanagare tiṣṭhan itaraśikṣā na grahītavyā, ananteṣūpākhyāneṣu vaṁśāvaliṣu ca yuṣmābhi rmano na niveśitavyam
4 Na iwa dinja atuf kiti na nan nabin ninn nanan mmbellu ncizinu nimon sa ligan, allenge na idin dasu nin mannyardan nworu ibun ulin mbun katuwa Kutellẹ, nanya inyinnu sa uyenu.
iti kāṁścit lokān yad upadiśeretat mayādiṣṭo'bhavaḥ, yataḥ sarvvairetai rviśvāsayukteśvarīyaniṣṭhā na jāyate kintu vivādo jāyate|
5 Ukullun duka unere usu, ullenge na unuzu kibinai kilau, nanya nkpilizu ucine, nin inyinnu sa uyenu un kidegen.
upadeśasya tvabhipretaṁ phalaṁ nirmmalāntaḥkaraṇena satsaṁvedena niṣkapaṭaviśvāsena ca yuktaṁ prema|
6 Among in nanya ntanni na lasin inn nanya nile imone inani din liru hem.
kecit janāśca sarvvāṇyetāni vihāya nirarthakakathānām anugamanena vipathagāmino'bhavan,
7 Idinin su iso anan dursuzu nduka, vat nin woru na iyiru ille imon na iidin belle ba, sa ille imon na iinug in yisinaku.
yad bhāṣante yacca niścinvanti tanna budhyamānā vyavasthopadeṣṭāro bhavitum icchanti|
8 Tiyiru uduka chaun, unit nwa suu kata nin nin.
sā vyavasthā yadi yogyarūpeṇa gṛhyate tarhyuttamā bhavatīti vayaṁ jānīmaḥ|
9 Ti yiru nani uduka na ina ti unin bara unan kibinai kilau ba, bara anan nsalin dartu nduke nin nanit agbas, bara anan salin dortu kutellẹ nin nan kulapi, bara anan indinong nin na nan nyassu Kutellẹ, bara anan mollusu nacif nan na nnah, bara anan mollusu nanit,
aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmiko 'vādhyo duṣṭaḥ pāpiṣṭho 'pavitro 'śuciḥ pitṛhantā mātṛhantā narahantā
10 bara anan suzu nzina, nin nanlime anan nnozu nan nanlime, anan tuzuzu nanit udu licin, anann kinu, bara anan nisilin kinu, nin vat nimon inanzang,
veśyāgāmī puṁmaithunī manuṣyavikretā mithyāvādī mithyāśapathakārī ca sarvveṣāmeteṣāṁ viruddhā,
11 bara uliru ugongon Kutellẹ un mari, ullenge na ina ti ku nanya nyinnu.
tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ|
12 Inmini din godu Yisa Kristi cikilari bite, ullenge na atayi agang, bara na ana yene unan nyinnu ninghe amini na ceyi nanya katuwa me.
mahyaṁ śaktidātā yo'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|
13 Meng, na nwandi unan tizogo Kutellẹ, unan tizu nanit ineau, nin nan nnanzu. In mini na se nkunekune Kutellẹ bara na nwadi nsue nanya ntanni, nin salin nyinnu sa uyenu.
yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ|
14 Bara ngbardang nbolu Ncikilari bit nin nyinnu sa uyenu a usü in Yisa Kristi.
aparaṁ khrīṣṭe yīśau viśvāsapremabhyāṁ sahito'smatprabhoranugraho 'tīva pracuro'bhat|
15 Ule ulirue ucinari ubatin iseru unin vat, bara Yisa na dak nanya nyulele ada tucu anan kulapi. Nanya mine miyari udiawe.
pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|
16 Vat nin nani, nwan buru nse nkunekune, bara nnanzang midiya nigh Kristi Yisa duro ngbardang nayi ashau me, vat, bara nso umuro kiti nalenge na iba yinnu nin ghe udu ulai sa ligang. (aiōnios g166)
teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān| (aiōnios g166)
17 Nene udu kiti ngo nayiri vat, unan salin nkul, ulenge na idin yenju ghe ba, amere Kutellẹ cas, uzazinu ni ngongon udu kitime sa ligan. uso nani. (aiōn g165)
anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
18 Timothy, usaun nin, nnafi ka kadure, bara imon ile na Kutellẹ wa bellin uworsu litife, bara ille imone yisina unan su Likum Licine!
he putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham enamādeśaṁ tvayi samarpayāmi, tasyābhiprāyo'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karoṣi
19 Bara uyita nin nyinnu sa uyenu nin kibinai kicine. Ule imon na amon na nari inin uyinnu mine sa uyenu una nana.
viśvāsaṁ satsaṁvedañca dhārayasi ca| anayoḥ parityāgāt keṣāñcid viśvāsatarī bhagnābhavat|
20 An Haminiyus nin Alekzanda, allenghe na nwa nakpa shintan ku bara inan duro nani nnanzan tizogo Kuutellẹ
humināyasikandarau teṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣete tadarthaṁ mayā śayatānasya kare samarpitau|

< 1 Timothawus 1 >