< 1 Yuhana 1 >

1 Inlele wadi infune, elena tina mali lazu ilena tina mali yenu nin nizi bit, ilena tina mali gwinu, nin nachara bi na kifoo, kitene tipin lai.
āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 Ulaiye na ina yinin nin yenu, nin tinizi iba nin beling minu ulai sali ligang, ulena wadi nin ncife, na tina yino kiti bit. (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dr̥ṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpē prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
3 Ilele na ti yene nin lanzu tima belin minu, bara usuu usujaida ligowe nin narik nin usujaida ligowe nin Ncif nin Uson, Yesu Kristi
asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|
4 Tinanin yrtine elemone bara ti timinu liburi liboo kaan.
aparañca yuṣmākam ānandō yat sampūrṇō bhavēd tadarthaṁ vayam ētāni likhāmaḥ|
5 Ulelere uliru umagulete dana tina laza tidin belin minu: Kutelle nkanan ghari nanya me na mbibit diku ba vat.
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|
6 Andi tibenle tidin su usujaida ligowe nin ghe tinani din chin nanya sirti tia kinu, natidin su kidegen ghe ba.
vayaṁ tēna sahāṁśina iti gaditvā yadyandhākārē carāmastarhi satyācāriṇō na santō 'nr̥tavādinō bhavāmaḥ|
7 Bara nani andi tidin chin nanya nkana ghe nafo amen in nkanan ghe, tinani dinin dimun usujaida ligowe nin kogha, nin mmii Yesu uson me kusu nari lau unu nalapi bit.
kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 Andi ti woro tidinin kulapi ba, tidin rusuzu atibitari na kidegen di nanya bi ba.
vayaṁ niṣpāpā iti yadi vadāmastarhi svayamēva svān vañcayāmaḥ satyamatañcāsmākam antarē na vidyatē|
9 Bara nani anadi benle alapi bit, ame dinin kibinai kisheu ma shawu nin na lapi bite anin kusu nari lau unuzu salinlaubite.
yadi svapāpāni svīkurmmahē tarhi sa viśvāsyō yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyatē sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 Andi tibenle ti dinin na lapi ba tita ghe unan kinu, nin nani tipipin me di nanya bit ba.
vayam akr̥tapāpā iti yadi vadāmastarhi tam anr̥tavādinaṁ kurmmastasya vākyañcāsmākam antarē na vidyatē|

< 1 Yuhana 1 >