< 2 Bitrus 1 >

1 Simon Bitrus kucin nin gono kadura in Yesus Kristi, uncindu kita na lenge na ina seru uyinnu sa uyenu ucine urume nan ghiruk, uyinnu sa uyenu nan nya katwa kacine Kutelle in Yesus Kristi.
yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|
2 Na ubunu Kutelle so nan ghinu, na lissosin limang in yiru Kutelle kpin nan nya mine nnuzu in Yesu cikilari bit.
īśvarasyāsmākaṁ prabhō ryīśōśca tatvajñānēna yuṣmāsvanugrahaśāntyō rbāhulyaṁ varttatāṁ|
3 Nafo imon likara Kutelle vat in lai nin fiu Kutelle in niari unuzu in yiru Kutelle, ulenge na ana yicila nari nan nya ngigibg nin lidu licine.
jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyēśvarīyaśaktirasmabhyaṁ dattavatī|
4 Nan nyan ni lele, ana niari ucinu nnuu un likara ucine. ana su nani ti nan so anan se nikop nan nya nidowo kitene, kimal na ina se usurtu nnuzu likara linanzang nin su nimon yii.
tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|
5 Bara imon irum ilele, shonon ati nsu nimon icine nan nyan in yinnu sa uyenu nin su katwa kacine nin yinu.
tatō hētō ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāsē saujanyaṁ saujanyē jñānaṁ
6 Nan nya in yru seu uminu nati, nan nya nminu nati sen uteru nayi nan nyan teru nayi, yitan nin fiu Kutelle,
jñāna āyatēndriyatām āyatēndriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
7 nan nya fiu Kutelle yitan nin su linuana, nan nya nsu linuana yitan nin su nati.
īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|
8 Asa ile imone di nan nya mine, idin kunju nan nya mine, na ima yitu are ba sa anan sali mumat nan nyan in yirun in cikilari Yesu Kristi.
ētāni yadi yuṣmāsu vidyantē varddhantē ca tarhyasmatprabhō ryīśukhrīṣṭasya tattvajñānē yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
9 Ama ulenge na a dira ilenge imone, adin yenju imon ile na idi susutari cas; adi udu. Ame nshawa ukusu nalapia kuse me.
kintvētāni yasya na vidyantē sō 'ndhō mudritalōcanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismr̥tiṁ gataśca|
10 Bara nani, linuana, shonon ati it uyiculu mine nin feru mine durso nati mine. Asa idn ile imone, na ima tirzu ba.
tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|
11 Bara nani mmari midya wari mma niminu nan nya kilari tigo. Ncikalari bite nin nan tucu Yesu Kristi. (aiōnios g166)
yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē| (aiōnios g166)
12 Bara nani, ko nin shi mma lizizin muni ile imone, in yiru iyiru inin, idi nin nakara nan nya kidegene nene.
yadyapi yūyam ētat sarvvaṁ jānītha varttamānē satyamatē susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
13 Ndin yenju kubi nda dert nzunzun minue nlizun minu nbelen nile imone, ligang lissosin ning nan nya kudanga kone.
yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|
14 Bara meng yiru nine men ma kalu kadanga nghe, nafo na cikilari bite Yesus Kristi na dursoi.
yatō 'smākaṁ prabhu ryīśukhrīṣṭō māṁ yat jñāpitavān tadanusārād dūṣyamētat mayā śīghraṁ tyaktavyam iti jānāmi|
15 Meng ba su ligan. ....? nighe, bara anughe inan lizizino ilenge imone kimal nnyiu nighe.
mama paralōkagamanāt paramapi yūyaṁ yadētāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣyē|
16 Bara na arik wa dortu ti beliu minu gegeme ba ubeleng likara nin dak ncikilari bite Yesu Kristi, ama ti wa ti iyizi nba in yenun gongong me.
yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|
17 Bara awa seru kiti Kutelle ucife uzazunu nin gongong na liwui wa nuzu kitene kani nin likara nin gongong li woro, “Ulengene usaun nighari, unan su nayi ning, ulenge na ayi ning di nin su me kang.”
yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|
18 Ti wa lanza liwui tone na liwa nuzu kitene Kutelle: na tiwa di ligowe nan ghe kitene kikup liau.
svargāt nirgatēyaṁ vāṇī pavitraparvvatē tēna sārddhaṁ vidyamānairasmābhiraśrāvi|
19 Ti di nin lirun anabci ulenge na uso kidegen, ulenge na ucara i ceo unin umasin nafo ula na uta kanan nan nyan kitin sirti na kwuidinding nda fiini nkwuidinding nta nkanang nibinai mine.
aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|
20 Tun cizinan i yining ulele, nworu anabci ale nainyertine na udin nuzu nkpilizu nnan liru nin nin Kutellere litime ba.
śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabōdhakaṁ nahi, ētad yuṣmābhiḥ samyak jñāyatāṁ|
21 Bara na amon anabci na dak unuzu nkpilizu unit ba, ama anitari Uruhu din dortu nin ghinu i pila ulirue i bele uning.
yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|

< 2 Bitrus 1 >