< Malika 16 >

1 Pakivwilile ye jisilile iSabahati, umhuma mu likaaja ilya Magidila, uSalome nu Maliya ung'ina ghwa Yakovo, vakaghula amafuta amanono kuuti vakaghupake um'bili ghwa yesu.
atha vizrAmavAre gate magdalInI mariyam yAkUbamAtA mariyam zAlomI cemAstaM marddayituM sugandhidravyANi krItvA
2 Ikighonoko ikya kwasia mu mulungu, palwakilo ilijuva ye lidibula, vakaluta ku mbiipa.
saptAhaprathamadine'tipratyUSe sUryyodayakAle zmazAnamupagatAH|
3 Ye vali mu sila vakijovasyagha veene viiti, “Veeni juno kyaikutuvusikisia ilivue lila pa mulyiango ghwa mbiipa?
kintu zmazAnadvArapASANo'tibRhan taM ko'pasArayiSyatIti tAH parasparaM gadanti!
4 Ilivue lyale likome kyongo. Ye afikile, vakavona ilivue libilusivue.
etarhi nirIkSya pASANo dvAro 'pasArita iti dadRzuH|
5 Vakingila mu mbiipa, umuo vakamwagha unsoleka afwalile umwenda um'blafu, ikalile ulubale lwa kundio, pe vakakenyemuka kyongo.
pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamekaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|
6 Umwene unsokela ujuo akavavuula akati, “Namungakenyemukaghe. Mukumulnda uYesu ughwa ku Nasaleti juno akomelilupa kikovekano? Asyukile, na pwale apa! Lola pano vakam'bikile.
so'vadat, mAbhaiSTa yUyaM kruze hataM nAsaratIyayIzuM gaveSayatha sotra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|
7 Mulute muvavuule avavulanisivua vaaake, kyongo uPeteli kuuti, alongwile ku Galilaya. Uko muluta mukum'bona ndavule alyavavulile.”
kintu tena yathoktaM tathA yuSmAkamagre gAlIlaM yAsyate tatra sa yuSmAn sAkSAt kariSyate yUyaM gatvA tasya ziSyebhyaH pitarAya ca vArttAmimAM kathayata|
8 Ye vapuliike isio, vakadegha na kutetema, vakahuma kunji, vakavuuka pa mbiipa vikimbila. Navakapanga kwa munhuunulwakuva vakava vikwoghopa.
tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca|
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) UYesu ye asyukile palwakilo ikighono ikya kwasia mu mulungu, akihufia taasi kwa Maliya umhuma mu likiaaja ilya Magidala, juno alyam'busisie amapepo lekelalubale.
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) aparaM yIzuH saptAhaprathamadine pratyUSe zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyame prathamaM darzanaM dadau|
10 UMaliya akaluta kukuvapangila vano vakam'bingililagha uYesu, unsiki ughuno vakajiighe vasukuniile, vilila ifiua. Ye
tataH sA gatvA zokarodanakRdbhyo'nugatalokebhyastAM vArttAM kathayAmAsa|
11 vapuliike kwa Maliya kuuti uYesu mwumi, kange am'bwene, navakitika'
kintu yIzuH punarjIvan tasyai darzanaM dattavAniti zrutvA te na pratyayan|
12 Pambele, uYesu akihufia ku vavulanisivua vavili mu kihwani ikingi. Avavulanisivua avuo valyahumil ku Yelusalemu, vakalutagha ku kikaaja ikya pa vupiipi.
pazcAt teSAM dvAyo rgrAmayAnakAle yIzuranyavezaM dhRtvA tAbhyAM darzana dadau!
13 Voope vakaluta vakavapangila avajanave, pooope navakitika.
tAvapi gatvAnyaziSyebhyastAM kathAM kathayAJcakratuH kintu tayoH kathAmapi te na pratyayan|
14 Kange, uYesu akihufia ku vavulanisivua kijigho na jumo, unsiki ughuno vakava vilia. Akavadalikila ulwakuva valyale kukwitika uvwolesi vwa vano valyam'bwene ye asyukile.
zeSata ekAdazaziSyeSu bhojanopaviSTeSu yIzustebhyo darzanaM dadau tathotthAnAt paraM taddarzanaprAptalokAnAM kathAyAmavizvAsakaraNAt teSAmavizvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|
15 Pepano uYesu akavalaghila avavulanisivua vaake akati, “Mulutaghe muiisi jooni mupulisayaghe iMhola iNofu ku vaanhu vooni.
atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|
16 Juno ikwitika na kukwofughua, ujuo alakuluka. Neke juno naikwitika, alahighua.
tatra yaH kazcid vizvasya majjito bhavet sa paritrAsyate kintu yo na vizvasiSyati sa daNDayiSyate|
17 Kange vanoviitike, vivombagha ifidegho ifi: mu litavua lyano vidagagha amapepo, kange vijovagha mu njovele imhia.
kiJca ye pratyeSyanti tairIdRg AzcaryyaM karmma prakAzayiSyate te mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
18 Vangakole injoka, nambe vanganyue inyambikila, navangafue. kange vivikagha amavoko ghaave pa vatamu, avatamu visokagha.”
aparaM taiH sarpeSu dhRteSu prANanAzakavastuni pIte ca teSAM kApi kSati rna bhaviSyati; rogiNAM gAtreSu karArpite te'rogA bhaviSyanti ca|
19 UMutwa uYesu ye ajovile navo, pe akatolua kuluta kukyana, akava nuvutavulilua palikimo nu Nguluve.
atha prabhustAnityAdizya svargaM nItaH san paramezvarasya dakSiNa upaviveza|
20 Pepano avavulanisivua vaake vakalutagha kupulisia kwoni iMhola iNofu. UMutwa akavombagha imbombo palikimo na veene, akavapelagha ingifu isa kuvomba ifidegho fino fyale fivalilo kuhufia kuuti iMhola iNofu jino vipulisia ja kyang'haani.
tataste prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArebhire prabhustu teSAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|

< Malika 16 >