< Malika 15 >

1 Palwakilo ye kukiile, avavaha vateseki, avavulanisi va ndaghilo palikimo na vagojo, vakapuling'hana. Vakankunga uYesu, vakantwala kwa ntwa uPilato kuuti ahighue.
atha prabhAte sati pradhAnayAjakAH prAJca upAdhyAyAH sarvve mantriNazca sabhAM kRtvA yIzuM bandhayitva pIlAtAkhyasya dezAdhipateH savidhaM nItvA samarpayAmAsuH|
2 Upilato akamposia uYesu akati, “Asi, uve veeve Ntwa ghwa Vayahundi?” UYesu akamwamula akati, “Uve ujovile.”
tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalokAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|
3 Avavaha va vatekesi vakava vifikwoleka si nyinga isa kumpelela uYesu ahighue.
aparaM pradhAnayAjakAstasya bahuSu vAkyeSu doSamAropayAJcakruH kintu sa kimapi na pratyuvAca|
4 UPilato pe akamposia kange akati, “Kiki naghukwamula lumonga? Lolagha avaanhu ava vule vijova si nyinga isa kukuhigha.”
tadAnIM pIlAtastaM punaH papraccha tvaM kiM nottarayasi? pazyaite tvadviruddhaM katiSu sAdhyeSu sAkSaM dadati|
5 UYesu naalyamwile kimonga. Apuo uPilato akadegha.
kantu yIzustadApi nottaraM dadau tataH pIlAta AzcaryyaM jagAma|
6 Lwale lwiho kwa ntwa pa kyimike ikya Pasaka, kukun'dindululla uknkungua jumo juno avaanhu vasumile.
aparaJca kArAbaddhe kastiMzcit jane tanmahotsavakAle lokai ryAcite dezAdhipatistaM mocayati|
7 Kwealyale unkungua jumonga juno akatambulwagha Balaba. Umuunhu ujo alyakungilue palikimo na vaanhu avange, ulwakuva valyavombile uvugalusi na kubuda.
ye ca pUrvvamupaplavamakArSurupaplave vadhamapi kRtavantasteSAM madhye tadAnoM barabbAnAmaka eko baddha AsIt|
8 Avaanhu vano valyakong'hanile vakava viluta kwa pilato kusuuma kuuti, avavombele ndavule lwale lwiho lwake pa kyimike ikya Pasaka.
ato hetoH pUrvvAparIyAM rItikathAM kathayitvA lokA uccairuvantaH pIlAtasya samakSaM nivedayAmAsuH|
9 UPilato akavaposia akati, “Mulonda nivadindulile untwa ghwa vayahudi?”
tadA pIlAtastAnAcakhyau tarhi kiM yihUdIyAnAM rAjAnaM mocayiSyAmi? yuSmAbhiH kimiSyate?
10 UPilato alyavaposisie uluo ulwakuva alyakagwile kuuti, avavaha va vatekesi valyale ni kivini nu Yesu, Fye nambe valyantwalile kwa mwene ahighue.
yataH pradhAnayAjakA IrSyAta eva yIzuM samArpayanniti sa viveda|
11 Neke avavaha va vatekesi valyavafundile avaaanhu vooni kuuti, vansuume uPilato avadindulile uBalaba.
kintu yathA barabbAM mocayati tathA prArthayituM pradhAnayAjakA lokAn pravarttayAmAsuH|
12 Avaanhu vala ye vansumile, uPilato akavoposia kange akati, “Umuunhu uju juno mwiti ghwentwa ghwa Vayahudi, nim'bombe kiki?
atha pIlAtaH punaH pRSTavAn tarhi yaM yihUdIyAnAM rAjeti vadatha tasya kiM kariSyAmi yuSmAbhiH kimiSyate?
13 Avaanhu vooni vakoova vakati, “Unkomelele pa kikovekano!”
tadA te punarapi proccaiH procustaM kruze vedhaya|
14 UPilato akavoposia kange akati, “Umuunhu uju avombile luviivi luki?” Aveene vakavaposia kukwova viiti, “Unkomelele pa kikovekano!”
tasmAt pIlAtaH kathitavAn kutaH? sa kiM kukarmma kRtavAn? kintu te punazca ruvanto vyAjahrustaM kruze vedhaya|
15 UPilato akan'dindulila uBalaba, ulwakuva akalondagha pikulihovosia iipugha ilya vaanhu. pe akalaghaghia kuuti uYesu atovue ni mijeledi, ye atovilue, akavasikili vakankomelele pa kikovekano.
tadA pIlAtaH sarvvAllokAn toSayitumicchan barabbAM mocayitvA yIzuM kazAbhiH prahRtya kruze veddhuM taM samarpayAmbabhUva|
16 Avasikali vakantwala uYesu mu luviika lwa nyumba ja ntwa, pe avasikali vooni vakakong'haana.
anantaraM sainyagaNo'TTAlikAm arthAd adhipate rgRhaM yIzuM nItvA senAnivahaM samAhuyat|
17 Vakamfwasia isopeka indangaji ija kitwa, vakatenda ingeela ija mifua neke vakamfwika ku mutu.
pazcAt te taM dhUmalavarNavastraM paridhApya kaNTakamukuTaM racayitvA zirasi samAropya
18 Vakatengula kukumhungila ni mbedo viiti, “Kamwne ghwa Vayahudi!”
he yihUdIyAnAM rAjan namaskAra ityuktvA taM namaskarttAmArebhire|
19 Vakava vikuntova ku mutu ni lilaasi na kukumfunyila amati. Kange vakafughamagha pa yesu na kukumwinamilia ni mbedo.
tasyottamAGge vetrAghAtaM cakrustadgAtre niSThIvaJca nicikSipuH, tathA tasya sammukhe jAnupAtaM praNomuH
20 Ye vam'bedile na kukunnenela, Vakamfuula isopeka jila, vakamfwasia amenda ghaake, pe vakamhumia kunji, viluta kukunkomelala pa kikovekano.
itthamupahasya dhUmravarNavastram uttAryya tasya vastraM taM paryyadhApayan kruze veddhuM bahirninyuzca|
21 Ye vali mu sila, vakatang'hana nu muunhu jumonga juno akatambulwagha simoni, umhuna mu likaaja ilya Kileeni, ikwingila mu Yelusalemu. Usimoni ujuo alyaye viise ghwa Alekisanda nu lufo. Avasikali vakamwumilisia kupinda ikikovekano ikya Yesu.
tataH paraM sekandarasya ruphasya ca pitA zimonnAmA kurINIyaloka ekaH kutazcid grAmAdetya pathi yAti taM te yIzoH kruzaM voDhuM balAd dadhnuH|
22 Pe vakantwala uYesu pano pakatambulwagha Goligota, kwekuti, “Ling'ala lya mutu.” Ye
atha gulgaltA arthAt ziraHkapAlanAmakaM sthAnaM yIzumAnIya
23 vafikile, vakampeela uluhuuje uluhasing'hanie nu nkota kusilisia uvuvafi, umwene akasiita kunyua.
te gandharasamizritaM drAkSArasaM pAtuM tasmai daduH kintu sa na jagrAha|
24 Apuo vakankomelela uYesu, pa kikovekano, pe vakaghaana amenda ghaake mu sila js lusodolelo, kuuti nujunge atoole ghuliku.
tasmin kruze viddhe sati teSAmekaikazaH kiM prApsyatIti nirNayAya
25 Ye vikunkomelela uYesu, ghwale nsiki ghwa kavalilo kya vutatu palwakilo.
tasya paridheyAnAM vibhAgArthaM guTikApAtaM cakruH|
26 Pakyanya pa kikovekano vakakomelela ikitapa kino valyalembile amasio gha, “ghwe ntwa ghwa vayahudi,” kuvonia unkole ghuno valyam'balile.
aparam eSa yihUdIyAnAM rAjeti likhitaM doSapatraM tasya ziraUrdvvam AropayAJcakruH|
27 Palikimo nu mwene, valyavakomeliile avaanhu avange vavili vano valye vahijivabudi, jumonga akava ulubale ulwa kundio, ujunge kung'highi.
tasya vAmadakSiNayo rdvau caurau kruzayo rvividhAte|
28 Apuo silyavoniike sino silembilue mu malambe aMImike kuuti, “Alyavalilue palikimo na vahosi.”
tenaiva "aparAdhijanaiH sArddhaM sa gaNito bhaviSyati," iti zAstroktaM vacanaM siddhamabhUta|
29 Avaanhu vano vakava vikila nakukumwagha uYesu pa kikovekano, vakasukaniagha amatu ghaave vikumuligha, viiti, “Uwe ghwe juno ghwatisagha ghulimemula inyumba inyimike ija Nguluve na kujenga mu fighino fitatu,
anantaraM mArge ye ye lokA gamanAgamane cakruste sarvva eva zirAMsyAndolya nindanto jagaduH, re mandiranAzaka re dinatrayamadhye tannirmmAyaka,
30 ika lino pa kikovekano ghupoke! “UYesu pakikovekano!
adhunAtmAnam avitvA kruzAdavaroha|
31 Voope avavaha va vetekesi na ndaghilo vakamwovelelagha vatatisagha, “avapokagha avange, neke ikunua kukupoka mwene.
kiJca pradhAnayAjakA adhyApakAzca tadvat tiraskRtya parasparaM cacakSire eSa parAnAvat kintu svamavituM na zaknoti|
32 Nave ghwe Kilesite, untwaghwa vaisilaeli, lino iike pa kikovekano, tulole neke twitike.” Voope vano vakakomelilue palikimo nu mwene vakava vikumuligha.
yadIsrAyelo rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarohatu vayaM tad dRSTvA vizvasiSyAmaH; kiJca yau lokau tena sArddhaM kruze 'vidhyetAM tAvapi taM nirbhartsayAmAsatuH|
33 Ye ghufikile unsiki ghwa kavalilo aka ntanda pamwisi, ing'hiisi jikakupikila iisi jooni kuhanga kufika akavalilo aka budikalubale.
atha dvitIyayAmAt tRtIyayAmaM yAvat sarvvo dezaH sAndhakArobhUt|
34 Unsiki ugwa kavalilo aka budikalubale, uYesu akakoola fiijo akati, “Eloi Eloi, lama sabakitani?” Kwetuti, “Nguluve ghwango, Nguluve ghwango, ongo undekile?
tatastRtIyaprahare yIzuruccairavadat elI elI lAmA zivaktanI arthAd "he madIza madIza tvaM paryyatyAkSIH kuto hi mAM?"
35 Vamo nkate mu vano pwevalyale pala, ye vapuliike uluo vakati, “Pulisikia! Ikunkemeela um'bili uEliya!
tadA samIpasthalokAnAM kecit tadvAkyaM nizamyAcakhyuH pazyaiSa eliyam AhUyati|
36 Umuunhu mumonga akaluta luvilo, akasuvika ikyenda mu luhuuje ulukali, akakiviika mu lulaasi, akam'besekesia uYesu pa mulomo kuuti amiime, akati, “Leka tulole, nave uEliya ikwisa kukumwisia pa kikivekano!”
tata eko jano dhAvitvAgatya spaJje 'mlarasaM pUrayitvA taM naDAgre nidhAya pAtuM tasmai dattvAvadat tiSTha eliya enamavarohayitum eti na veti pazyAmi|
37 UYesu akakoola fiijo, akakunguka.
atha yIzuruccaiH samAhUya prANAn jahau|
38 Unsiki ghughuo umwenda ghuno ghulyaghavinie pavili inyumba inyimike ija Nguluve, ghukademuka pavili kuhuma kukyana kufika paasi.
tadA mandirasya javanikordvvAdadhaHryyantA vidIrNA dvikhaNDAbhUt|
39 Um'baha ughwa vasikali juno alyimile kilunge nu Yesu, ye am'bwene pano ikunguka akajova akati, “Kyang'haani umuunhu uju akaale mwana Mwana ghwa Nguluve!”
kiJca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyukto yaH senApatirAsIt sovadat naroyam Izvaraputra iti satyam|
40 Ye sivombeka isi sooni, pwevalyale avakijuuva vano valyimile petali padebe vilola. Mu vakijuuva avuo mwealyale uMaliya umhuma mu likaaja ilya Magidala, uSalome nu Maliya ung'ina ghwa yoose nu Yakovo un'debe.
tadAnIM magdalInI marisam kaniSThayAkUbo yosezca mAtAnyamariyam zAlomI ca yAH striyo
41 Ava vakam'bingililagha na pikum'bombela uYesu ye ali ku Galilaya. Kwevalanye na vakijuuva avange vinga vano valyalutile nu Yesu Ku Yelusalemu.
gAlIlpradeze yIzuM sevitvA tadanugAminyo jAtA imAstadanyAzca yA anekA nAryo yIzunA sArddhaM yirUzAlamamAyAtAstAzca dUrAt tAni dadRzuH|
42 Isi sooni savombiike ikighono ikya kuling'hania isabati. Ye vwilile, iSabati. jikyale pitengula,
athAsAdanadinasyArthAd vizrAmavArAt pUrvvadinasya sAyaMkAla Agata
43 akiisa uYosefu ughwa ku ALimataya, alyale mwoghopua mu kipugha ikya vahingi. Ghwope akaghululagha kukwisa uvutwa vwa Nguluve. Ujuo akikangasia, akaluta kwa pilato, akasuma um'bili ghwa Yesu.
IzvararAjyApekSyarimathIyayUSaphanAmA mAnyamantrI sametya pIlAtasavidhaM nirbhayo gatvA yIzordehaM yayAce|
44 UPilato ye apuliike kuuti u Yesu afwile, akadegha kyongo. Akankemeela um'baha ughwa vasikili, akamposia kuutu uYesu ndaveele afwile kali.
kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvA zatasenApatimAhUya sa kadA mRta iti papraccha|
45 Ye apuliike uluo, akantavulila u Yosefu um'bili ghwa Yesu.
zatasemanApatimukhAt tajjJAtvA yUSaphe yIzordehaM dadau|
46 UYosefu akaghula umwenda ughwa kunsyilila u Yesu. Akisia um'bili pa kikovekano, akaghuniengelela nu mwenda ghula. Pe akaghuviika mu mbiipa jino jabughulilue mu linhalavue, akabilukisia ilivue ilikome pa mulyango ghwa mbiipa.
pazcAt sa sUkSmaM vAsaH krItvA yIzoH kAyamavarohya tena vAsasA veSTAyitvA girau khAtazmazAne sthApitavAn pASANaM loThayitvA dvAri nidadhe|
47 UMaliya umhuma mu likaaja ilya Magidala nu Maliya ung'ina ghwa Yoose, vakapaagha pano ghuvililue um'bili ghwa Yesu. Vibilusisia ilivue pa mulyango ghwa mbiipa.
kintu yatra sosthApyata tata magdalInI mariyam yosimAtRmariyam ca dadRzatRH|

< Malika 15 >