< maarka.h 10 >

1 anantara. m sa tatsthaanaat prasthaaya yarddananadyaa. h paare yihuudaaprade"sa upasthitavaan, tatra tadantike lokaanaa. m samaagame jaate sa nijariityanusaare. na punastaan upadide"sa|
و از آنجا برخاسته، از آن طرف اردن به نواحی یهودیه آمد. و گروهی باز نزدوی جمع شدند و او برحسب عادت خود، بازبدیشان تعلیم می‌داد.۱
2 tadaa phiruu"sinastatsamiipam etya ta. m pariik. situ. m papraccha. h svajaayaa manujaanaa. m tyajyaa na veti?
آنگاه فریسیان پیش آمده، از روی امتحان ازاو سوال نمودند که «آیا مرد را طلاق دادن زن خویش جایز است.»۲
3 tata. h sa pratyavaadiit, atra kaaryye muusaa yu. smaan prati kimaaj naapayat?
در جواب ایشان گفت: «موسی شما را چه فرموده است؟»۳
4 ta uucu. h tyaagapatra. m lekhitu. m svapatnii. m tyaktu nca muusaa. anumanyate|
گفتند: «موسی اجازت داد که طلاق نامه بنویسند و رهاکنند.»۴
5 tadaa yii"su. h pratyuvaaca, yu. smaaka. m manasaa. m kaa. thinyaaddheto rmuusaa nide"samimam alikhat|
عیسی در جواب ایشان گفت: «به‌سبب سنگدلی شما این حکم را برای شما نوشت.۵
6 kintu s. r.s. teraadau ii"svaro naraan pu. mruupe. na striiruupe. na ca sasarja|
لیکن از ابتدای خلقت، خدا ایشان را مرد و زن آفرید.۶
7 "tata. h kaara. naat pumaan pitara. m maatara nca tyaktvaa svajaayaayaam aasakto bhavi. syati,
از آن جهت باید مرد پدر و مادر خود را ترک کرده، با زن خویش بپیوندد،۷
8 tau dvaav ekaa"ngau bhavi. syata. h|" tasmaat tatkaalamaarabhya tau na dvaav ekaa"ngau|
و این دو یک تن خواهند بود چنانکه از آن پس دو نیستند بلکه یک جسد.۸
9 ata. h kaara. naad ii"svaro yadayojayat kopi narastanna viyejayet|
پس آنچه خدا پیوست، انسان آن راجدا نکند.»۹
10 atha yii"su rg. rha. m pravi. s.tastadaa "si. syaa. h punastatkathaa. m ta. m papracchu. h|
و در خانه باز شاگردانش از این مقدمه ازوی سوال نمودند.۱۰
11 tata. h sovadat ka"scid yadi svabhaaryyaa. m tyaktavaanyaam udvahati tarhi sa svabhaaryyaayaa. h praatikuulyena vyabhicaarii bhavati|
بدیشان گفت: «هر‌که زن خود را طلاق دهد و دیگری را نکاح کند، بر‌حق وی زنا کرده باشد.۱۱
12 kaacinnaarii yadi svapati. m hitvaanyapu. msaa vivaahitaa bhavati tarhi saapi vyabhicaari. nii bhavati|
و اگر زن از شوهر خود جداشود و منکوحه دیگری گردد، مرتکب زنا شود.»۱۲
13 atha sa yathaa "si"suun sp. r"set, tadartha. m lokaistadantika. m "si"sava aaniiyanta, kintu "si. syaastaanaaniitavatastarjayaamaasu. h|
و بچه های کوچک را نزد او آوردند تاایشان را لمس نماید؛ اما شاگردان آورندگان رامنع کردند.۱۳
14 yii"sustad d. r.s. tvaa krudhyan jagaada, mannika. tam aagantu. m "si"suun maa vaarayata, yata etaad. r"saa ii"svararaajyaadhikaari. na. h|
چون عیسی این را بدید، خشم نموده، بدیشان گفت: «بگذارید که بچه های کوچک نزد من آیند و ایشان را مانع نشوید، زیراملکوت خدا از امثال اینها است.۱۴
15 yu. smaanaha. m yathaartha. m vacmi, ya. h ka"scit "si"suvad bhuutvaa raajyamii"svarasya na g. rhliiyaat sa kadaapi tadraajya. m prave. s.tu. m na "saknoti|
هرآینه به شما می‌گویم هر‌که ملکوت خدا را مثل بچه کوچک قبول نکند، داخل آن نشود.»۱۵
16 ananatara. m sa "si"suuna"nke nidhaaya te. saa. m gaatre. su hastau dattvaa"si. sa. m babhaa. se|
پس ایشان را در آغوش کشید و دست بر ایشان نهاده، برکت داد.۱۶
17 atha sa vartmanaa yaati, etarhi jana eko dhaavan aagatya tatsammukhe jaanunii paatayitvaa p. r.s. tavaan, bho. h paramaguro, anantaayu. h praaptaye mayaa ki. m karttavya. m? (aiōnios g166)
چون به راه می‌رفت، شخصی دوان دوان آمده، پیش او زانو زده، سوال نمود که «ای استادنیکو چه کنم تا وارث حیات جاودانی شوم؟ (aiōnios g166)۱۷
18 tadaa yii"suruvaaca, maa. m parama. m kuto vadasi? vine"svara. m kopi paramo na bhavati|
عیسی بدو گفت: «چرا مرا نیکو گفتی و حال آنکه کسی نیکو نیست جز خدا فقط؟۱۸
19 parastrii. m naabhigaccha; nara. m maa ghaataya; steya. m maa kuru; m. r.saasaak. sya. m maa dehi; hi. msaa nca maa kuru; pitarau sammanyasva; nide"saa ete tvayaa j naataa. h|
احکام را می دانی، زنا مکن، قتل مکن، دزدی مکن، شهادت دروغ مده، دغابازی مکن، پدر و مادر خود راحرمت دار.»۱۹
20 tatastana pratyukta. m, he guro baalyakaalaadaha. m sarvvaanetaan aacaraami|
او در جواب وی گفت: «ای استاد، این همه را از طفولیت نگاه داشتم.»۲۰
21 tadaa yii"susta. m vilokya snehena babhaa. se, tavaikasyaabhaava aaste; tva. m gatvaa sarvvasva. m vikriiya daridrebhyo vi"sraa. naya, tata. h svarge dhana. m praapsyasi; tata. h param etya kru"sa. m vahan madanuvarttii bhava|
عیسی به وی نگریسته، او را محبت نمود وگفت: «تو را یک چیز ناقص است: برو و آنچه داری بفروش و به فقرا بده که در آسمان گنجی خواهی یافت و بیا صلیب را برداشته، مرا پیروی کن.»۲۱
22 kintu tasya bahusampadvidyamaanatvaat sa imaa. m kathaamaakar. nya vi. sa. no du. hkhita"sca san jagaama|
لیکن او از این سخن ترش رو و محزون گشته، روانه گردید زیرا اموال بسیار داشت.۲۲
23 atha yii"su"scaturdi"so niriik. sya "si. syaan avaadiit, dhanilokaanaam ii"svararaajyaprave"sa. h kiid. rg du. skara. h|
آنگاه عیسی گرداگرد خود نگریسته، به شاگردان خود گفت: «چه دشوار است که توانگران داخل ملکوت خدا شوند.»۲۳
24 tasya kathaata. h "si. syaa"scamaccakru. h, kintu sa punaravadat, he baalakaa ye dhane vi"svasanti te. saam ii"svararaajyaprave"sa. h kiid. rg du. skara. h|
چون شاگردانش از سخنان او در حیرت افتادند، عیسی باز توجه نموده، بدیشان گفت: «ای فرزندان، چه دشوار است دخول آنانی که به مال و اموال توکل دارند در ملکوت خدا!۲۴
25 ii"svararaajye dhaninaa. m prave"saat suucirandhre. na mahaa"ngasya gamanaagamana. m sukara. m|
سهل تر است که شتر به سوراخ سوزن درآید از اینکه شخص دولتمند به ملکوت خدا داخل شود!»۲۵
26 tadaa "si. syaa atiiva vismitaa. h paraspara. m procu. h, tarhi ka. h paritraa. na. m praaptu. m "saknoti?
ایشان بغایت متحیرگشته، با یکدیگر می‌گفتند: «پس که می‌تواندنجات یابد؟»۲۶
27 tato yii"sustaan vilokya babhaa. se, tan narasyaasaadhya. m kintu ne"svarasya, yato hetorii"svarasya sarvva. m saadhyam|
عیسی به ایشان نظر کرده، گفت: «نزد انسان محال است لیکن نزد خدا نیست زیراکه همه‌چیز نزد خدا ممکن است.»۲۷
28 tadaa pitara uvaaca, pa"sya vaya. m sarvva. m parityajya bhavatonugaamino jaataa. h|
پطرس بدوگفتن گرفت که «اینک ما همه‌چیز را ترک کرده، تورا پیروی کرده‌ایم.»۲۸
29 tato yii"su. h pratyavadat, yu. smaanaha. m yathaartha. m vadaami, madartha. m susa. mvaadaartha. m vaa yo jana. h sadana. m bhraatara. m bhaginii. m pitara. m maatara. m jaayaa. m santaanaan bhuumi vaa tyaktvaa
عیسی جواب فرمود: «هرآینه به شما می‌گویم کسی نیست که خانه یابرادران یا خواهران یا پدر یا مادر یا زن یا اولاد یااملاک را بجهت من و انجیل ترک کند،۲۹
30 g. rhabhraat. rbhaginiipit. rmaat. rpatniisantaanabhuumiinaamiha "satagu. naan pretyaanantaayu"sca na praapnoti taad. r"sa. h kopi naasti| (aiōn g165, aiōnios g166)
جزاینکه الحال در این زمان صد چندان یابد ازخانه‌ها و برادران و خواهران و مادران و فرزندان و املاک با زحمات، و در عالم آینده حیات جاودانی را. (aiōn g165, aiōnios g166)۳۰
31 kintvagriiyaa aneke lokaa. h "se. saa. h, "se. siiyaa aneke lokaa"scaagraa bhavi. syanti|
اما بسا اولین که آخرین می‌گردندو آخرین اولین.»۳۱
32 atha yiruu"saalamyaanakaale yii"suste. saam agragaamii babhuuva, tasmaatte citra. m j naatvaa pa"scaadgaamino bhuutvaa bibhyu. h| tadaa sa puna rdvaada"sa"si. syaan g. rhiitvaa sviiya. m yadyad gha. ti. syate tattat tebhya. h kathayitu. m praarebhe;
و چون در راه به سوی اورشلیم می‌رفتند وعیسی در جلو ایشان می‌خرامید، در حیرت افتادند و چون از عقب او می‌رفتند، ترس بر ایشان مستولی شد. آنگاه آن دوازده را باز به کنارکشیده، شروع کرد به اطلاع دادن به ایشان از آنچه بر وی وارد می‌شد،۳۲
33 pa"syata vaya. m yiruu"saalampura. m yaama. h, tatra manu. syaputra. h pradhaanayaajakaanaam upaadhyaayaanaa nca kare. su samarpayi. syate; te ca vadhada. n.daaj naa. m daapayitvaa parade"siiyaanaa. m kare. su ta. m samarpayi. syanti|
که «اینک به اورشلیم می‌رویم و پسر انسان به‌دست روسای کهنه وکاتبان تسلیم شود و بر وی فتوای قتل دهند و اورا به امتها سپارند،۳۳
34 te tamupahasya ka"sayaa prah. rtya tadvapu. si ni. s.thiiva. m nik. sipya ta. m hani. syanti, tata. h sa t. rtiiyadine protthaasyati|
و بر وی سخریه نموده، تازیانه‌اش زنند و آب دهان بر وی افکنده، او راخواهند کشت و روز سوم خواهد برخاست.»۳۴
35 tata. h sivade. h putrau yaakuubyohanau tadantikam etya procatu. h, he guro yad aavaabhyaa. m yaaci. syate tadasmadartha. m bhavaan karotu nivedanamidamaavayo. h|
آنگاه یعقوب و یوحنا دو پسر زبدی نزدوی آمده، گفتند: «ای استاد، می‌خواهیم آنچه ازتو سوال کنیم برای ما بکنی.»۳۵
36 tata. h sa kathitavaan, yuvaa. m kimicchatha. h? ki. m mayaa yu. smadartha. m kara. niiya. m?
ایشان را گفت: «چه می‌خواهید برای شما بکنم؟»۳۶
37 tadaa tau procatu. h, aavayoreka. m dak. si. napaar"sve vaamapaar"sve caika. m tavai"svaryyapade samupave. s.tum aaj naapaya|
گفتند: «به ما عطا فرما که یکی به طرف راست و دیگری برچپ تو در جلال تو بنشینیم.»۳۷
38 kintu yii"su. h pratyuvaaca yuvaamaj naatveda. m praarthayethe, yena ka. msenaaha. m paasyaami tena yuvaabhyaa. m ki. m paatu. m "sak. syate? yasmin majjanenaaha. m majji. sye tanmajjane majjayitu. m ki. m yuvaabhyaa. m "sak. syate? tau pratyuucatu. h "sak. syate|
عیسی ایشان راگفت: «نمی فهمید آنچه می‌خواهید. آیا می‌توانیدآن پیاله‌ای را که من می‌نوشم، بنوشید و تعمیدی را که من می‌پذیرم، بپذیرید؟»۳۸
39 tadaa yii"suravadat yena ka. msenaaha. m paasyaami tenaava"sya. m yuvaamapi paasyatha. h, yena majjanena caaha. m majjiyye tatra yuvaamapi majji. syethe|
وی را گفتند: «می‌توانیم.» عیسی بدیشان گفت: «پیاله‌ای را که من می‌نوشم خواهید آشامید و تعمیدی را که من می‌پذیرم خواهید پذیرفت.۳۹
40 kintu ye. saamartham ida. m niruupita. m, taan vihaayaanya. m kamapi mama dak. si. napaar"sve vaamapaar"sve vaa samupave"sayitu. m mamaadhikaaro naasti|
لیکن نشستن به‌دست راست و چپ من از آن من نیست که بدهم جز آنانی را که از بهر ایشان مهیا شده است.»۴۰
41 athaanyada"sa"si. syaa imaa. m kathaa. m "srutvaa yaakuubyohanbhyaa. m cukupu. h|
وآن ده نفر چون شنیدند بر یعقوب و یوحنا خشم گرفتند.۴۱
42 kintu yii"sustaan samaahuuya babhaa. se, anyade"siiyaanaa. m raajatva. m ye kurvvanti te te. saameva prabhutva. m kurvvanti, tathaa ye mahaalokaaste te. saam adhipatitva. m kurvvantiiti yuuya. m jaaniitha|
عیسی ایشان را خوانده، به ایشان گفت: «می‌دانید آنانی که حکام امتها شمرده می‌شوند برایشان ریاست می‌کنند و بزرگانشان بر ایشان مسلطند.۴۲
43 kintu yu. smaaka. m madhye na tathaa bhavi. syati, yu. smaaka. m madhye ya. h praadhaanya. m vaa nchati sa yu. smaaka. m sevako bhavi. syati,
لیکن در میان شما چنین نخواهد بود، بلکه هر‌که خواهد در میان شما بزرگ شود، خادم شما باشد.۴۳
44 yu. smaaka. m yo mahaan bhavitumicchati sa sarvve. saa. m ki"nkaro bhavi. syati|
و هر‌که خواهد مقدم بر شما شود، غلام همه باشد.۴۴
45 yato manu. syaputra. h sevyo bhavitu. m naagata. h sevaa. m karttaa. m tathaaneke. saa. m paritraa. nasya muulyaruupasvapraa. na. m daatu ncaagata. h|
زیرا که پسر انسان نیز نیامده تامخدوم شود بلکه تا خدمت کند و تا جان خود رافدای بسیاری کند.»۴۵
46 atha te yiriihonagara. m praaptaastasmaat "si. syai rlokai"sca saha yii"so rgamanakaale. tiimayasya putro bar. tiimayanaamaa andhastanmaargapaar"sve bhik. saartham upavi. s.ta. h|
و وارد اریحا شدند. و وقتی که او باشاگردان خود و جمعی کثیر از اریحا بیرون می‌رفت، بارتیمائوس کور، پسر تیماوس بر کناره راه نشسته، گدایی می‌کرد.۴۶
47 sa naasaratiiyasya yii"soraagamanavaarttaa. m praapya procai rvaktumaarebhe, he yii"so daayuuda. h santaana maa. m dayasva|
چون شنید که عیسی ناصری است، فریاد کردن گرفت و گفت: «ای عیسی ابن داود بر من ترحم کن.»۴۷
48 tatoneke lokaa mauniibhaveti ta. m tarjayaamaasu. h, kintu sa punaradhikamuccai rjagaada, he yii"so daayuuda. h santaana maa. m dayasva|
و چندان‌که بسیاری او را نهیب می‌دادند که خاموش شود، زیادتر فریاد برمی آورد که پسر داودا بر من ترحم فرما.۴۸
49 tadaa yii"su. h sthitvaa tamaahvaatu. m samaadide"sa, tato lokaastamandhamaahuuya babhaa. sire, he nara, sthiro bhava, utti. s.tha, sa tvaamaahvayati|
پس عیسی ایستاده، فرمود تا او را بخوانند. آنگاه آن کور را خوانده، بدو گفتند: «خاطر جمع دار برخیز که تو را می‌خواند.»۴۹
50 tadaa sa uttariiyavastra. m nik. sipya protthaaya yii"so. h samiipa. m gata. h|
درساعت ردای خود را دور انداخته، بر پا جست ونزد عیسی آمد.۵۰
51 tato yii"sustamavadat tvayaa ki. m praarthyate? tubhyamaha. m ki. m kari. syaamii? tadaa sondhastamuvaaca, he guro madiiyaa d. r.s. tirbhavet|
عیسی به وی التفات نموده، گفت: «چه می‌خواهی از بهر تو نمایم؟» کور بدوگفت: «یا سیدی آنکه بینایی یابم.»۵۱
52 tato yii"sustamuvaaca yaahi tava vi"svaasastvaa. m svasthamakaar. siit, tasmaat tatk. sa. na. m sa d. r.s. ti. m praapya pathaa yii"so. h pa"scaad yayau|
عیسی بدوگفت: «برو که ایمانت تو را شفا داده است.» درساعت بینا گشته، از عقب عیسی در راه روانه شد.۵۲

< maarka.h 10 >